________________
अथ शीलतपोभावनोपदेशमात्र-
सीलं सीलिज्ज तवं तविज भाविज्ज भावणाओ य । दुक्करकरे सुयधरे धरिज चित्ते सया साहू ॥ १२ ॥
व्याख्या- 'शील' श्राद्धसद्धर्माचरणलक्षणं सदाचारं शील्येद-भ्यसेत् कुर्यादिति यावत् तपोऽनशनादिकं 'तप्येत' अनुतिष्ठेत्, 'भावयेद्' अनुचिन्तयेद्, 'भावनाः' पूर्वक्ता अनित्यत्वाद्याः, 'चः' समुच्चये, तथा 'दुष्करकरान् पुरनु परतपःत्रियाद्यनुष्ठायिनः, तथा 'श्रुतधरान्' सिद्धान्तसागरपारदृश्वमः साधून् सदा धारयेत् चित्ते, विशिष्टक्रियाज्ञानवत्वेन ि नस्यापि भावनाविशेषत्वेनोचित्याद् इति गाथार्थः ॥ १२ ॥
ननु उक्तविशिष्टगुणाः सुविहिताः नोपलभ्यन्त एव तत् किंविषयोऽयं दानाद्युपदेश इत्यत आहकालाइदोसओ कहवि जहवि दीसंति नारिसा न जई ।
सवत्थ तहवि नस्थिति नेव कुजा अणासासं ॥ १३ ॥
व्याख्या-‘काल:’अवसर्पिणीरूप, आदिशब्दात् दुःखमादिसमस्त सन्निपातग्रहः, तेषां दोषोऽसत्प्रवृत्तिहेतुत्वलक्षणस्ततो यद्यपि 'कथमपि 'केनापि प्रकारेण परीक्षापटुबुद्धिमान्धादिना न दृश्यन्ते तादृशा यथोक्तगुणा यदयः, तथापि सर्ववापि भारतवर्षे न सन्तीति 'अनाम्पासो' भगवद्वचनामवीतिलक्षणो न कार्यः, दुःप्रसभान्तस्य चरणस्य भगवता सिद्धान्तेऽभिघानाडित गाथार्थः ॥ १२ ॥.
77
FAC
गॅस