________________
कुलकम् ।
तदहो भोजनभाजननिष्ठीवनकारिकुट्टिनीवचनप्रमाणाम्युपगमेन स्वदृष्टे-प्रामाण्याभाणक
टेरन्यथासिद्धत्वेन भगवद्वचनस्यैवात्रार्थे प्रामाण्यमुपदर्शयन्नाह॥३९॥साहक
६ कुम्गहकलंकरहिया जहसक्ति जहागमंच जयमाणा। जेण विसुद्धचरित्त ति वुत्तमरहंतसमयम्मि॥१४॥
व्याख्या-'कुग्रहः कदभिनिवेशः स एव निर्मलश्वेतपटकल्पजीवस्वभावदूषकत्वात् कलङ्कः कजलस्तवककल्प-स्तेनरहिता, अनेन विशुद्धबोधत्वमुक्तं. 'यथाशक्ति' शक्त्यनतिक्रमेण, 'यथागर्म चं आगमानतिक्रमेण च 'यतमाना' यतनया प्रवर्त्तमाना
येन कारणेन 'विशुद्धचारित्रा' गौतमादिवद् इत्युक्तम् 'अर्हत्समये भगवत्प्रवचने, अयममिप्रायः-न हि षण्मासादितपोऽनुष्ठाहै तारः सनत्कुमारादिवत् सर्वथा निःप्रतिकर्मशरीरा एव साधकः, किन्तु निश्छद्मानः, स्वबलागोपनेन समस्तक्रियासु प्रवर्स-H
मानाकुमहत्यागिनः परामत्सरिणश्च चेद् भवन्ति तदात्र काले तेऽपि सुसाधव एवेति, ततो यत् तथाविधानामदर्शन
तत्कालसहननाभावपयुक्तं सुविहितत्वं च शक्त्यनुसारिप्रवृत्तिकृतमिति अधुनापि सुसाधवः सन्त्येव इत्युक्तमागमे । तथाचनि है गमः- लोचियजयणाए मच्छररहियाणमुज्जमंताणं । जणजत्तारहियाण होइ जइत्तं जईण सया ॥१॥" तत् सिद्ध
तत्, संपतिः अपि केचित् सुसाधवः सन्ति विशुद्धाध्यवसायत्वे सति कालवलायनुसारियतिक्रियानुष्ठायित्वात् कूरगड्डुकादिवविति गायायः॥१४॥
पर सम्बक्तवादिगुणपूजनलक्षणं धर्मकृत्यमाहसम्म जाण-परणाणुवाइमाणाणुगं च जं जत्य । जाणिज्ज गुणं तं तत्थ पूयए परमभनीए ॥१५॥
78