________________
एवमप्रशसनियमभिवाथ प्रशस्तरवृतिमाहमाणिज माणि(ण)णिजे हीलिज न केइ लोय मणुयत्ते । वसणे धणि ३ पत्ते गंभीरधीरं मणं कुज्जा १९
व्याख्या-'मनुजवे' मानुषत्व वत्तमानान् दोकान मान्यान् मातापितृप्रभृतीन राजामात्यादीनपि मानवेत् , वचनदाना|दिना मत्कारयेत् , तथा कांश्चिद् दुगतादीन् 'न हीलयत् सदसट्टपणोद्घट्टनेन न विगोषयेत् , तत्करणस्याशिष्टताव्यञ्जकवात् , तथा व्यसन राजारादिजनितायामापदि अपि 'गम्भीरधारं मनः कुर्यात्' बहिरलक्ष्यमाणदुःख ससत्तं चेत्यवः॥ घने द्रव्य इति दृष्टान्तः, प्राप्त लब्धे, यथा धने प्राप्त सर्वथापि अर्जिन क्रियते तथा व्यसनेऽपीति भाव इति गाथार्थः॥१९॥
एवं मानांसक शुद्धच्यापारमभिधाय अध वाचनिकं तमाहहैं पन्नविनं गुणिजणमुचियं चोइज दिज उवएसं । सयमवि सारणवारणचोयण-मन्नेसिमिच्छिज्जा ॥२०॥
व्याग्न्या-'गुणिजनं' श्राद्धादिलोकं 'चोइज्जति क्वचित् स्खलिते शिक्षाविशेषण प्रेरयेत् श्राद्धादिकं, किमविशेषण सर्वमपि इत्यत आह-'यज्ञापनीयं' कुग्रहत्यागेन प्रज्ञापनायोग्य, तदितरस्य तु आग्रहिणो नोदनाया नैरर्थक्यात्, उवापि उचितमेव ब्रहपराधस्यापि यावत् क्रोधाधुतादकं न भवति तावदेव नोदनं कुयाद् , शेषस्य तु नोदनस्यापि परस्य क्रोधोत्पादकत्वात् , तथा चोच्यते-"चोयणं पि हु से देइ जो दाउं जाणई तयं । परदुवयणं मोच्चा जोरोसेण न जिपई ॥१॥" न केवलं पश्यद्द द्याच' वितरेत् उपदेशं धर्मप्रतिवद्धं वचनं तदपि उचित प्रज्ञापनीयस्य चेति योज्यम् । तथा चोच्य
81