SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अयोपदेशमाहध्य चिंतिऊण दमिऊण मगं नियमेह इंदियनायगणं । तह दाणसीलतवभावरचा कुणहोत्रियं गुरुभएण सया ॥ २८ ॥ बाख्या-'इति पूर्वो मनिवेई चिन्तयित्वा अनुयाय चिञ्जिति पाठः-नव कागे मोदमनेन सह समसबार्षः, 'दमयित्वा वस्त्र मनश्चिततो नियन्यत नियन्त्रपन.'इन्द्रियरूपायगनं प्रसिद्धनेव, मनोनिग्रहस्त्वद तमियहरुत्वादिति भावः, एवं वनवृत्ति निधाय इटानिनाद-'नी' समुच्चये दानीलभाधु प्रसिद्धघु रता बास्ताः सन्तः, 'कुरुतोचित लोकलाकचराचिन्वं कृस्वनिति शेषः, तदपि न वंच्या चिन्नु गुरुमदेनघमाचार्योपदेशानुसारेचव, 'सदासर्वकालनिति प्रमिताक्षरवृत्यायः॥ २८॥ अब किमिाते सर्व गुममतेनैव क्रियते इत्याशय व्याजस्व गुचं वृत्तवनाह-. वह जिणमयं सम्म नाउँ भवन्नवतारणं, अनिउणजणुप्पिक्खामुद्रप्पवित्तिनिवारण । मनुस्वयणासचा सना दुरंतमणंतत्रं, भववणमइक्कंनाणंतागया व परं पयं ॥ २९ ॥ ता मोक्त्यपवितिं मुणिय अणुगुणं चेव वहिवतीए,धम्माधम्मको नउ समइ वियप्पेण किंची कयाइ गीयापारतंतं सपल्गुणकरं वितिजं तित्थनाहा, तेणायाराइसुत्ने पढमगणहरेणावि तं दंसियंति ॥३०॥ 108 ।
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy