________________
मथुरापुर्य्या, पर्वतकः क्षमाधिपः॥ २०॥ निवृति-स्तस्य तनया, केलारूपादिशालिनी । संभूष्य तजनन्याऽसावानिन्ये भूपसन्निधौ ॥२२॥ तेनोचे सापि तुष्टेन, वत्से स्वस्य(स्या)घरम् वरम् । वृणु वं स्वमनोऽमीटं, त्वदिष्टे नास्मि वाधकः॥२२॥ गालावान महावीरो, रूपवान् मेऽस्त्वसौ बरः । प्रैषयत् तां ततो भूषोऽपीन्द्रदत्तपुरे लधु ॥ २३ ॥ सहितां भूरिसन्येन, तनयां नयशालिनीम् । क्रमेण तत्पुरं प्राप, सा प्रहृष्टा कृशोदरी ॥ २४ ॥ अहो धन्योऽहमेवात्र, यस्यैवं दूरदेशतः। स्वयंवराः समायान्तीत्यतितुष्टेन भूभुजा ॥ २५॥ पुरप्रवेशेन तस्या, महोत्साहान्महोत्सषः । चके ततः समाजम्मुः
कन्यामात्या नृपान्तिके ॥ २६ ॥ प्रोचु-स्ते तव पुत्राणां, कलारूपादिमि-गुणः। महती ख्यातिरित्येषां, कौतुकादियमादीगता ॥ २७ ॥ तदस्याः कौतुकं देव राधावेधेन पूर्यताम् । वरैः स्वसूनुभिः शीघ्र, विवाहः कार्यतां ततः॥ २८ ॥ ततो सहर्षभृता राज्ञा, कुंकुमद्रवसेचनैः । ध्वजैर्वन्दनमालाभिः, पुष्पप्रकरतूर्यकैः ॥२९॥ स्वःसंकाशं पुरं चके, नतः पुत्रः
समं स्वयम् । निर्ययौ कृतशंगारः, सपौरः सेनयावृतः ॥ ३०॥ रङ्गं चके महामञ्च-स्तन्मध्येऽत्यन्तमायतः कृतो है महासम्म-स्तदये चक्रकाष्टकम् ॥ ३१॥ वामप्रदक्षिणावर्त्त, भ्राम्यच्छिल्पप्रयोगतः। तस्या-प्युपर्यधो वक्रा स्थापिता
काष्ठपुत्रिका ॥ ३२ ॥ अधस्तलभृतं कुण्डं, तत्राधोवर्तिद्दष्टिना । उर्ध्व संहितवाणेन सा वेध्या वामचक्षुषि ॥३३॥ कन्याप्यलता देवीवागमत् सपरिच्छदा । चेटीशतवृता श्वेतममनोमालधारिणी ॥ ३४ ॥ किंबहुना । अनुचके सदा रजा, स द्रौपद्याः स्वयंवरम् । स्वस्वस्थानोपविष्टेषु, भूपादिए जनेष्वथ ॥ ३५ ॥ श्रीमालीति समाता, पुत्र माद्यो.महीभुजा । राधावेघ विधाय त्वं, कन्यां राज्यं समुद्रह ३६॥ इत्युक्तश्च समुसस्थी, केवल धनुरष्यसौ।।
वट चक्रकाष्टकम् ॥ ३१ ॥
चर्तिदृष्टिना । ऊचे साहाकिं पहुना । अनुचः
SH