________________
तृतीय कुलकम
पश्य पापिठः, सबरवस्थादीदृशो नून,
त
श्चतुर्भि-रत्ताले स्तर
द्वादश
न शशाक तदाऽऽदातुमाकुलो जनसंगमे ॥ ३७॥ किं पुनर्वाण संधानं, तथापि गुरुसाहसात् । संधायेषुः परिक्षितो कलकम् । यत्र तत्र प्रयात्वसौ ॥ ३८ ॥ इति बुधा स चक्रान्तं, गत्वा स्फोटमवाप्तवान् । समं भूपावरोधादिचित्तै-रत्यन्तदु:खितः
॥ ३९ ॥ राजा श्यामाननः सूनुमादिदेश तथापरम् । अनुजहेऽग्रजं सोऽपि, मूर्खाणां काऽपरा गतिः ॥ ४०॥ एवं ॥२६॥
सर्वैरपि प्राज्यदत्तहासैः सभाजने । तथा सलजोऽभूभूपो यथा स्थगितवान् मुखम् ॥ ४१ ।। अथामात्येन विज्ञप्तो देव किं खिद्यते मुधा । स प्राह पश्य पापिष्ठैः, सवरेवं बिगोपितः।। ४२ ॥ तत्रोचे मन्त्रिणा देव ? तवान्योऽप्यस्ति नन्दनः। कथमित्युदिते राज्ञा, मन्त्री पत्रमदर्शयत् ॥ ४३॥ सोऽपि स्यादीदृशो नूनं, तथाप्यानय कर्हिचित् । कुर्यादपि मुखं साधु प्रोज्वलं स हि पुण्यतः ॥४४॥ ततः कलाचार्ययुतो रौद्रखड्रियान्वितः । डिम्भैश्चतुर्भि-रुत्तालै-स्तय॑मानः पदे पदे ॥४५॥ न चेद् भेत्स्यसि राधां, स्वं तदैतौ तव खगिनौ । छेत्स्यतो मस्तकं ह्येवं कलाचार्येऽपि जल्पति ॥ ४६॥ सुरेन्द्रदत्त आयासीत् , सुचेपः स्थिरमानसः। नत्वा नृपं तदादिष्टश्चके हस्ते शरासनम् ॥ ४७॥ आलीढासनमाधाय, तत्रेषु समयोजयत् । ऊर्जमुष्टि-रधोदृष्टिः क्षणं प्रैक्षिष्ट सोऽन्तरम् ॥४८॥ लव्यावकाश झगिति, प्रचिक्षेप स सायकम् । तेन विव्याध चैतस्याः, पुञ्या वाम विलोचनम् ॥ ४९॥ सर्वे संतुतुषुस्तत्र, जजुरुत्फुल्ललोचनाः । उत्कृष्टि(ट)सिंहनादादि कोला
हलपुरस्सरम् ।। ५० ।। जनेभ्यस्तोषपोषिभ्यः, प्राप्तसर्वस्ववत् तदा । आशीर्वादान् बहुन् लेभे, किं न लभ्यं वर-र्गुणैः K॥५१॥ अथातितोपतः कन्या, वरमालां न्यवेशयत् । तत्कण्ठकन्दले सार्ध, स्वकीयैः सन्मनोरथैः॥ ५२॥ पर्यणायि च 15 सा तेन, लेभे राज्यं च भूपतेः । अथ च चक्रवेधोऽस्य संपेदेऽत्यन्तकृच्छ्रतः ॥५३॥ तथाहि । द्वाविंशतिः कुमाराणां, डि
॥२६।
52