________________
द्वादशकुलकम् ।
॥ २५ ॥
देवी महीशितुः । उद्वाहे सा परं दृष्टा तत्पृष्ठे नैव भूभुजा ॥ ३ ॥ ऋतुस्नाता गवाक्षस्था, कदाचिदध सा प्रिया । दष्टयो सेन पार्श्वस्थः, पप्रच्छेऽत्यन्तसुन्दरी ॥ ४ ॥ कस्येयं वल्लभा देव ? तवैवेति स उक्तवान् । नक्तं नराधिपेनाथ, तथा संवासमिच्छता ॥ ५ ॥ आता तत्र गर्भोऽस्याः, संलग्नः स्नानभावतः । राजाह्वानं तयामात्यस्योत्तमासीद् दिवैव हि ॥ ६ ॥ तेनापि शिक्षिता पुत्रि १ यत् किंचिद् भूपतिर्वदेत् । तत् त्वया मम निःशेषमावेद्यं स्मृतिपूर्वकं ॥ ७ ॥ तयापि तत् तथा चके, पत्रेऽलेखि तु मन्त्रिणा । कालेनाथ सुतो जज्ञे, सुलग्ने दोपवर्जिते ॥ ८ ॥ सुरेन्द्रदत्त इति तनाम चक्रे दिने शुभे । तत्रैव च दिने तस्य, गृहे दासीसमुद्भवम् ॥ ९ ॥ चतुष्कं डिम्भरूपाणां जज्ञे सद्बुद्धिशालिनः । अग्निकः पर्वतकश्च बहुला सागरस्तथा ॥ १० ॥ इति विख्यातनामानि क्रीडन्त्येते पच तु । बृहस्पतिमतिस्पर्द्धिबुद्धिना तेन मन्त्रिणा ॥ ११ ॥ कलानां ग्रहणायैव, समस्वानां स धीधनः । कलाचार्याय वर्यायोपनिन्ये दुहितुः सुतः ॥ १२ ॥ प्रागेव क्ष्माधिनाथेन, स्वाङ्गजा हि कलानिधेः । पाठनायार्पिता आसंस्ते तु दुर्ललितत्वतः ॥ १३ ॥ नाभ्यस्यन्ति कलाः सम्यक् तत - स्ताडनतत्परे । कलाचार्ये प्रयच्छन्ति प्रहारान् सह गालिभिः ॥ १४ ॥ जननीनामपि प्रोचु-स्ताडनादि सुदुःखिताः । क्रुद्धा-स्ता अप्युपाध्यायमाचुक्रुशुर मुहुः ॥ १५ ॥ उपेक्षिता- स्तत् स्तेन, न पेडुः स्वल्पमप्यहो । प्रतिकूले छुपाध्याये व विद्याः सन्तु शिक्षि ( शैक्ष) के ॥ १६ ॥ अमात्येन कलाचार्यः, पूजयित्वैब - मुक्तवान् (मौध्यत । ताडनीय - स्तथा बाई, यथा गृह्णाति सत्कलाः ॥ १७ ॥ ततश्च पठत| स्तानि, बिम्भरूपाणि तस्य तु । आत्यन्तिकात् परिचयात् स्वलयन्ति मुहुर्मुहुः ॥ १८ ॥ अवज्ञाय च तान्येष, प्रादा- निःशेषसत्कलाः । राधाबेधमुखाः सम्यक्, कालेनाल्पेन बुद्धिमान् ॥ १९ ॥ प्रशस्तेऽथ दिने सर्वेऽप्याजग्मुः स्वस्वधामसु । ततश्व
So
तृतीय
कुलकम् । ३
॥ २५ ॥