________________
द्वादश- भृतिभिः स्वस्वप्रतिष्ठाकल्पेषु त्रयोदशसु सूरिकृत्यत्वेनैवोपदर्शनात् , श्रावकृत्यत्वेन तु कापि अदर्शनात सरीणामवासी युज्यता द्वितीय कुलकम् । गीतार्थाचरणाया अत्रैव भावादिति । अत्र प्रयोगः-जिनबिम्बादिप्रतिष्ठा सूरिणा कार्या, तस्य तत्राधिकारित्वात् , चैत्यपूजा- कुलकम् ।
धिकारिपूजकपूजावत् । नमस्कारादि उपधानतपोऽपि महानिशीथोकत्वाद् इन्द्रियजयाधुपायत्वाद् निषेधकाऽऽममाभावाद ॥१८॥
गीतार्थाचरितत्वाद् निरवद्यत्याच न निपेक्षुमुचितम् । अत्र प्रयोगः-नमस्कारादि उपधानतपो भव्यानां विधेयं, सिद्धान्ताभिहितत्वात् , अङ्गोपाङ्गादितपोवत् । तथा शुद्धीक्षादिलाभाभावभयेन गच्छवासत्यागोऽपि यूकाभयेन परिधानत्यागतुल्य प्रतिभासते, यत एतत्त्यागे परमार्थत आज्ञाया एव त्यागात् चरणस्यापि त्यागात् । यत उक्तम्-"आणारुइणों चरणं आणाइ चिय इमं ति वयणा उ"। तथा-"एसा य परा आणा, पयडा जं गुरुकुलं न मुत्त," । ततश्च “एयम्मि परिनत्ते, आणा खलु भगवओ परिचत्वा । तीए य परिच्चागे, दुण्ह वि लोगाण चागो त्ति" ॥१॥ "ता न चरणपरिणामे एयं असमजसं इहं होई" ॥ किच-"एयम्मि संठियाणं खंताईणं पि सिद्धीत्ति”॥ तथा-"खंतादभावउ च्चिय नियमेण तस्स होई चागो त्ति" ॥१॥ पिण्डविशुद्ध्यादेस्तु आत्मायत्तत्वेन प्रत्युपेक्षणादिशुद्धिवद् गच्छस्थितौ एव सम्यग्भावात् , तस्माद् गच्छत्या
गाभ्युपगमोऽपि असद्ग्रह एव । यत अत्रापि प्रयोगः-गच्छवासत्यागिनो न चरणपरिणामवन्तः, तविरुद्धाचरितत्वात Mयो यद्विरुद्धाचरितो नासी तत्परिणामवान् , यथा सर्वविरतो न वधादिपरिणामवान् , तथा चैते, तस्मात् तथा । न च
तद् विरुद्धाचरितत्वमसिद्धं, स्मारणवारणाद्यसहनेन क्षान्त्याद्यभावस्य चरणपरिणामविरुद्धत्वात् , तेषां च क्षान्त्याधभावस्य अवश्यंभावित्वात् । तथा चोक्तं भद्रबाहुस्वामिपादः-"जह सागरम्मि मीणा, संखोभ सागरस्स असहंता । निति
36