________________
इत्युद्भटो' 'रौद्रो' वडवाग्निः सामुद्रज्वलन स्तेन 'विषमो' दुरवगाहस्तत्र, संसारः प्रसिद्ध-स्तेन न व्याख्यात, एवमन्यत्रापि कचित् किंचित् पदं न व्याख्यास्यते स एव अनवकूपारत्वात् 'नीराकरो' जलनिधि - स्तत्र, विशेष्यपदमेतदिति शार्दूलविक्रीडितवृत्तम् || १ || 'तुमेहि-ति' युष्माभि- 'मोह'चतुर्थ कर्म, 'वेला' जलवृद्धयस्तासां बहुत्वाद्'बले' सेन्यं, ततश्च मोह एव दुर्निवारप्रसरत्या वेलाल-स्त (लं न) स्य 'बलनं' व्यावर्तनं तस्य 'बा' आयत्तता ततो 'बुडनोडनानि' मज्जनोन्मज्जनानि कृत्वा, तत्र मज्जनानि नरकादी पाता उन्मज्जनानि तु स्वर्गादी उत्पत्तय- स्तानि कृत्या, 'चोलकादयो' ये 'दश' दशसंख्या 'जि- | [नयचनोदिष्टाः' सिद्धान्तप्रतिपादिता 'दृष्टान्ता' उदाहरणानि तैः 'सिद्ध' दुर्लभत्वेन प्रतीतं तत्र स्वामिना भृत्यादेः प्रसादीकि| यमाणो भोजन विशेषञ्चोलक -स्तदादिभिस्तत्प्रभृतिभिरादिग्रहणात् पाश कादिपरिग्रहः तथाचोच्यते- "चुग-पासग-धन्ने, जए-रयणे-य सुमिणचके य। चम्मजुगे परमाणू दस दिहंता मणुयलं मे" ॥१॥ तथा 'सद्धर्मकर्माणि पूजामामायिकादीनि तेषु 'क्षमं' समर्थ नरत्वं तावत् प्राप्तम्, 'उडुपो' लघुजलतारण तरण्डविशेषस्तेन 'निर्भ' सदृशमिति उपमानं, 'दुर्लभ' दुःशापं, लब्धं, तथा 'क्षेत्रजातिप्रमुखमपि' न केवलं नरत्वमित्यपेरर्थः तथेति भिन्नक्रमो योजितश्च, एवं च सति एकादशा - "मा णुस्सखित जाई, कुलरुवारोग्गमाज्यं बुद्धी । सबणुग्गहसद्धासं-जमो य लोगम्मि दुलहाई ||१||" इत्येवंरूप-मर्थाद् धर्ममाधनस्य 'समग्र' संपूर्ण संप्राप्तमिति स्रग्धरावृत्तमिति वृत्तद्वयार्थः ॥ २॥ चोलकादिशन्ताश्चवं चक्रिणो द्वाददास्येंह, काम्पिल्यपुरवासिनः । मित्रं काटिकः कश्चिदासीत् राजपदात् पुरः ॥ १ ॥ अभूदनेकावस्थासु, साहाय्योऽसी विपत्सु च । निशम्य चक्रिणं प्राप्तराज्यं तत्पुरमागमत् ॥ २ ॥ द्वादशवार्षिकस्तत्र, प्रारब्धोऽस्ति तदा महान् । राज्याभिषेकः कार्यटिको, नात्र
4.5