________________
+
द्वादशहारात वावद,
रिति यावत् , यौवनं सकलकृत्यकरणक्षम वारुण्यं, 'धनं' विसं 'स्वजना' भाषितम्यादयः, ततश जीवितं व बौवनं
४] इत्यादिवन्दः, तैः सह संयोगों जीवस्य सम्बन्धस्तम् । सर्वेषामपि जीवितादीनामनित्यत्वेन तत्संबन्धस्यापि अनित्यत्वात कुटकम्।
नहि अनित्यसम्बन्धो नि त्यो भवतीति ||१॥ तथा 'इह' जगति 'पुनः' शब्दो विशेरणे, नतः 'मयोगमूलम् अमीष्टवस्सुम ।।१४॥ सम्बन्धकारणकं 'पुनरुक्तानन्ततीक्ष्णदुःखाघ पुनः पुनर्जायमानापरयन्तातितीव्रयाधाममूहं च 'लक्षयित्वा' मभ्यगवगम्य,
सम्बद्धेहि अमिमतवस्तुनि अवश्यं तत्र स्नेहातिरेकः, सच बन्धनं ममाख्यात इत्यर्थः। 'मत्त्वानां समारिप्राणिनां पदा' मा कालम् 'उपयुक्तचित्तः सावधानमानसैः, इदं च पदं काकाक्षिगोलकन्यायन चिन्तनीयपदेनापि योजनीयं, 'युष्मामिः' मनदभिरिति ॥२॥ जीवितप्रभृतीनां चञ्चलत्वमिष्टसंयोगस्य च दुःखौघहेतुत्वमवधार्य किं कर्तव्यमित्याह-चिन्तनीय' मनसि अवधारणीयं, 'भवनर्गुण्यं संसारबिगुणभावोऽसारता इति यावत् । जीवितादयो हि भावाः सर्वदा संमारानुवतिनः, तेपामसारत्वे च मंसारत्यापि अमारता, ततोऽत्र निर्बन्धो न विधेय इति भावः । तथा पेति समुच्चये, ततो 'दुर्लभत्वं च चोल्लकादिदृष्टान्तदशकेन दुष्प्रापत्वं च, 'मानुप्यक्षेत्रप्रभृतीनां' श्रवणोपग्रहपर्यन्तानां 'कुअलनिष्पत्तिहेतूना'
पुण्योपार्जननिमित्तानाम् । भवस्ताव निर्गुणः, पुण्योपाजननिमित्नानि अत्यन्तं दुष्णापाणि, तदेवंविषेऽपि अत्रैतानि लगवा *नाऽस्माकमेवमेव धर्मसाधनविकलानां स्थातुमुचितमिति रहस्यम् । इति गाथार्थः ॥ ३ ॥
ततः किं कर्सच्यम् ! इत्याह-. भावेयव्वं भव्वं, निव्याणसुहिक्ककारणमवंझं । सिद्धततत्तमुज्झि-नु कुग्गहं निपुणबुद्धीए ॥ ४॥
28
....
.