________________
द्वितीयं कुलकम् ।
प्रथमकुन्टके तावदपूर्वज्ञानाभ्यासादयों गुणा उहाः । मध्यानाने १ मतिनीविनधनादीनां चञ्चलत्वमिष्टमंयोगादीनां धाचनमूलत्वं विचिन्त्य सममानधनगुण्य भावनानि द्वितीय क्रुन्टका मिर्मबन्धः, नस्य चेदं गाथात्रयमादिमूत्रम्
पवलपवणप्पणुलिय-कयलीदललग्गसलिललवलोलं। अवलोइऊण जीविय-जुन्बण-धण-सयणसंजोगं ॥१॥ संजोगमूलमिह पुण, पुणानाणंननिकम्वद्रुकवाई। लविनय सत्ताण सदो-चरनचिनेहि तुन्भेहिं ॥ २ ॥ चिंतेयश्वं भवनि-गुणतणं दुःछहत्तणं तह य ।।
माणूम्सखित्तपमुहा-ण कुसलनिप्पत्तिहेऊणं ॥३॥ व्याख्या-पत्रलपवनेन' गाढवरवायुना 'प्रणुनं प्रेरितं, द्विावः प्राकृतत्वात, यत् 'कदटीदलं रम्भापत्रं, सत्र 'लग्न' अंबद्धो यः 'मलिन्दलयों अटकणास'कोई पचलं 'मवलोक्य ज्ञानदृष्ट्याश्या, किंतदिस्याह-मीवित प्राणितम्,आयु
22