________________
द्वादश
'प्ररूढो' वृद्धिं गतस्ततश्च 'गाढं' तीव्रतरं यथा भवति एवमारूढश्चासौ प्ररूढश्च स चासौ मोहश्चतुर्थ कर्म तस्य 'महिमा' माहाकुलकम् । ॐ त्म्यं तस्य 'आयत्ता' वशवर्त्तिनोऽत एव 'दुःखार्त्ता' जातिप्रत्यननशीतवातास सहित बात 'में' एते, इह संसारे असमंजसमिति वचनपथातिक्रान्तायुक्तनीत्या पृथिव्यादिवनस्पत्यादिषु अपि प्रज्वलन प्रचलनाद्यनेकदुःखसद्द्भावादित्यर्थः, 'अहो' इति संबोधने, क भ्राम्यन्तीत्याह - 'संसरणं' संसारः स एव पुनः पुनस्त्वरितप्राप्तेः 'चक्रं' प्रसिद्धं कुम्भकारोपकरणविशेषः तत्र 'चिरं' बहुकालम्, अयमभिप्रायो ऽसांव्यवहारिकेभ्यो व्यावृत्ता अपि उक्तरूपतया भ्राम्यन्तः सर्वदा दुःखिन एवेति शार्दूलविक्रीडितवृत्तार्थः ॥ ३ ॥
॥ ४४ ॥
मानुषत्वाद सुखित्वं भविष्यतीत्याशंक्य तत्रापि तदभावमाह
सयलकुसलहेडं माणुसत्तं लहेउं, जगणमरणलक्खे फासमाणा अलक्खे |
पुण विगुणियकम्मा होइउं पावकम्मा - तुलभरमनिवारं लिंति तो गंतवारं ॥ ४ ॥
व्याख्या- 'सकलकुद्दालहेतुं' समस्तस्वर्गापवर्गादिकल्याणनिबन्धनं मानुषत्वमपि 'लब्ध्वा' प्राप्य ततोऽपि आयुषः क्षये | भ्रष्टा नानाभषेषु जननमरणानां 'लक्षाणि' शतसहस्ररूपाणि 'स्पृशन्तः' पुनः पुनरनुभवन्तो लक्ष्यन्ते इयन्तीति ज्ञायन्ते इति लक्ष्याणि न तथेति अलक्ष्याणि अतिप्रभूतस्वादगणनीयानीत्यर्थः । ततः क्व सुखं ! एवं तावत् सामान्यप्राणिन आश्रित्य मुखाभाव उक्तः, अथ केचिद् विशेषेणाशातनापरा भवन्ति - "तित्थयर - पत्रयणसुर्य आयरियं गणहरं महिद्दीयं । आसा
88
पञ्चर्म
कुलकम् ।
५
॥ ४४