________________
ताण्डं । ता चेव ऊ अणंता वणरसईए उ बोधवा ॥१॥ एतच्च कायस्थितिमानं कालतः, क्षेत्रतश्चासंख्येया लोकाः, इदमुक्तं भव--0
ति-असंख्येयेषु लोकाकाठशेष प्रतिसमयमेकैकप्रदेशापहारेपा सर्वप्रदेशापहारे यावत्योऽसंख्येया उत्सपिण्यवसप्पिण्यो भवन्ति ४ तापत्य एव पृथिव्यादिषु चतुर्वपि ता एव चोत्सर्पिण्यवसपिण्योऽनन्ता वनस्पतिकायिकस्योत्कृष्टा कायस्थितिः, इयमपि ६
कालतः, क्षेत्रतस्तु पूर्वोत्तप्रकारेणानन्ता लोका असंख्येयाः पुद्गलपरावर्तास्ते चावलिकाया असंख्येयतमे भागे यावन्तः समयाः तत्तुल्याः, इयं च कायस्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिरवसेंया, ततो न
मरुदेव्यादिभिर्व्यभिचारः, तथा च क्षमाश्रमणः-"तह कायट्टिई कालादओ विसेसे पडुच किर जीवे । नाणाइवणस्सइणो है जेसिं ववहारबाहिरया ॥१॥" इति, ॥२॥ पुनः कीदृशानां दुर्लभमित्याह-'चतसृषु चतुःसंख्यासु 'गति' नरकादिरूपासु कुल-
कोट्यश्च योनयश्च तासां लक्षाः शतसहस्राणि तेषु, तत्र योनिलक्षाः प्रागेवाष्टमकुलकविवरणे उक्ताः, "कुलानि' चैकत्रापि योनिविशेषे भिन्नभिन्नजातिविशेषोपलक्षितभावोत्पत्तिरूपाणि, यथा कचिदेकत्रापि गोमयादौ कृमिकीटकवृश्चिकादिभावानामिति, तेषां च कुलानां कोटिलक्षाः समस्तसांसारिकमाणिगताः ते चैवं-"बारस सत्त य तिन्नि य सत्त य कुलकोडिसयसह
स्साई । नेया पुढविदगागणिवाऊण चेव परिसंखा ॥१॥ कुलकोडिसयसहस्सा सत्तदु य नव य अठवीसं च । बेइंदिय ४ तेइंदिय चरिंदिय हरियकायाण ॥२॥ अद्धत्तेरस वारस दस दस नव घेव सयसहस्साई । जलयर पक्खि चउप्पय उरभुय
सप्पाण कुलसंखा ॥ ॥ छब्बीसा पुण वीसा सुरमेरइयाण सयसहस्साई । बारस य सयसहरसा कुलकोडीणं मणुस्साणं ॥४॥एगा कोडाकोडी सत्ताणउई भवे सयसहस्साई । पनासं च सहस्सा कुलकोडीणं मुणेयवा ॥ ५॥ एषु कुलको