________________
नवम
कुलकम् ।
सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥९॥ शब्दादयस्तु ऋजुसूत्रस्यैव शुद्धशुख़्तरभेदा इति ।। कुलकम् ।
तथा 'जम्ममृत्यव' एव बहवः पुनः पुनरुपजायमानत्वात् 'तरङ्गाः' कल्लोला यत्र, तथा 'दुःखानि' नानाविधशारीरमानसवा-
दधास्तानि एवातिप्रचुरत्वात् 'जलं' तोयं तेन 'पडहत्थे' परिपूर्णे, नोकपायाः कपायसहचारिणो हास्यरत्यरतिभयादयःत एवंद ॥७४॥
दशसागरोपमकोटीकोट्याधुत्कृष्टमहास्थितित्वेन महाप्रमाणत्वादुरयो महान्तो योजनशतादिप्रमाणा मत्स्या मीना यत्र, तथा परिभ्रम्यमाणा इतस्ततः सर्वत्र संचरन्तः कषायाः क्रोधादयः त एवोद्गाढा हस्त्यादीनां महतामपि बन्धनसमर्थत्वात् प्रवलवला पाहाः (ज) तन्तुरूपा जलचरविशेषा यत्र, तथाऽगाधेऽत्यन्तनिम्ने दुःप्रापाधोभागतुल्यपर्यन्ते इत्यर्थः। तथा 'महति अनन्तकालावस्थायित्वेन अतिबृहति, पुनः कीदृशे ? मोहश्चतुर्थ कर्म स एव पुनः पुनर्जन्तूनां परिभ्रमणहेतुत्वादावों जलपरिश्रमस्तेन रौद्रेऽत्यन्तभयोत्पादके ॥१॥ तत्र कीदृशानां मनुजत्वं दुःप्रापमित्याह-चिर' बहुकालं चितं संचितमुपार्जितमिति यावत् , निज-मात्मीयं कर्म ज्ञानावरणादिक-मष्टप्रकारं, तस्य उद्दाम-स्तीत्रः सद्योविपाक-स्तात्कालिकः फलानुभवः स एवोद्भटस्फुटरयाऽत्युत्कटव्यक्तवेगप्रधाना वेला जलवृद्धिस्सया 'मजिसम(म्म)जिराणमिति' मंत्रुन्मक्तूणां 'शीलाद्यर्थस्वर' इति प्राकृतलक्षणेन शीलार्थस्य तुन्प्रत्ययस्य स्थाने इरादेशस्ततश्च मज्जनोन्मजनशीलानां चिरोपार्जितकर्मोदयवशमाप्यमाणशुभाशुभगतीनामिति भावः। तथा 'पृथिवीजलसमीराग्निपु' प्रसिद्धेषु असंख्येयान संख्यातिक्रान्तान् लोकानागमप्रसिद्धान, संस्थितानां कृतावस्थानानामिति योगः, 'तरुषु' वनस्पतिकायिकेषु पुनरनन्तान् लोकानेव, तत् किमेकवारमेव ? नेत्याह-अनअन्तशोऽनन्तवारा: मानुषत्वं दुःमापमिति योगः, लोकस्वरूपं चैवं बोद्धव्यम्-अस्संखोसप्पिणिसप्पिणीउ पगिंदियाण उचउ
148