________________
द्वादशकुलकम् ।
।। ७५ ।।
दिल योनि च 'भः सः पुनः, 'भविय त्ति' भूत्वा 'भमिय त्ति' पाठान्तरे तु भ्रान्त्वा पर्य्यय्य, सामान्येन सर्व| जीवानाश्रित्य एवमभिधानं, नत्रापि ये विशेषतस्तीर्थ करबहुश्रुताद्य शातनापरायणाः ते गुणितकर्मीभूयेति, गुणित कर्मस्वकई च पश्चमकुलक विवरणेऽभिहितं ततश्चागुणितकर्मणां गुणितकर्मणां भवनं पूर्वं गुणितकर्मीभूय ततो भूयोऽपि 'दुःखादितानां भवकोटिक्षेषु नानाशारीर मानसव्यथा पीडितानां सतां प्राणिनाम्, 'अहहेति' खेदे, गभीरोऽतिनिम्नः स चासौ पारावारश्च समुद्र तत्र विक्षिप्तं यन्मुक्तारखं मुक्ताफलमणिः तद्वदित्युपमानं, गभीरसागरे हि पतितः पाषाणखण्डोऽपि दुम्मापी भवति, किं पुनरतिसुक्ष्मं मुक्तारक्तं, तदत्यन्तदुर्लभमेवेति मनुजभवदुर्लभत्वे उपमानत्वेनोपात्तं, केषां तथा ? तत्राह| जीवाना - मकुतसुकृत प्राणिनां दुर्लभं मानुषत्वमिति प्रसिद्धमेवेति वृत्तत्र्यार्थः ॥ ३ ॥
कथंचिद् उब्धेऽपि मनुजत्वे शुद्धधर्मबुद्धिदुर्लभा इत्याह
कवि तुडवणं तं पि लडं सुखित्तुत्तमकुलसुहजाईरूत्रमारुग्गमाउं ।
असुलभमवि राहावेहणारण लद्धं जड़ तह वि हु बुद्धी दुल्हा सुद्धधम्मो (मे) ॥ ४ ॥ व्याख्या-'कथमपि' कृच्छ्रेण 'तुडिवसेण त्ति' दैववशात् तदपि सुदुर्लभं मानुषत्वमपि, 'लध्या' प्राप्य, सुक्षेत्रादिकमपि दुर्लभमिति शेषः, तदाह- सुक्षेत्रं च (उत्तमकुलं च) शुभजातिश्च रूपं चेति समाहारद्वन्द्वः, सुक्षेत्रादयश्च प्रसिद्धा एव, तथा आरो ग्या (ग्यमा ) युत्यपि प्रसिद्धमेव, एतदपि सर्वमसुलभमपि दुर्लभमपि पुण्योत्कर्षवशात् 'राधावेधज्ञातेन' चक्राष्टको परिस्थितपा
190
नवमं
कुलकम् ।
९
।। ७५ ।।