________________
द्वादशकुलकम्।
सप्तम कुलकम् ।
एवं मामला दुधाचमाभिधायोपदेशमाहता गहिरमहोदधिमज्झपडियरयणं व कुसलसामग्गि।
दुल्लहं पि लयि विवुहो विहिज सु(स)द्धं सुधम्मम्मि ॥ ४ ॥ व्याख्या-यत एवं दुर्लभा सामग्री तत् तस्माद् 'गम्भीरमहोदधिमध्यपतितरत्नमिय' अतिनिम्नस्वयंभूरमणान्तःपतितमुक्काफलमिव दुलभामपि 'कुशलसामग्री' पुण्यसाधनसमग्रता 'लन्ध्या' प्राप्य, "विबुधो' विचक्षणो, विध्यात् शुद्धां (श्रद्धां)सा-1 तिशयस्पृहां, 'सुधर्मे' विधिधर्ममार्ग, अवुधो हि दुलमत्वबाधानभिज्ञः श्रद्धां न कुर्यादपीति विबुधग्रहणमिति गाथार्यः॥४॥
धर्मभेदकथनपुरस्सरं योग्यधर्मे प्रवृत्तिमाहसाहुगिहिभेयओ सो दुविहो तत्थ पढमम्मि असमत्थो।जहसत्तिं गिहिधम्म कुणसुतुमं भावओ तत्थ ५
व्याख्या-स धर्मों द्विविधः साधुगृहिधर्मभेदेन साधुधर्मों गृहस्थश्रावकधर्मश्च, तत्र तयोद्वयोर्मध्यात्, प्रथमे यतिधमेंऽसमर्थः प्रत्याख्यानावरणोदयादशक्तः सन् , यथाशक्ति शक्तिमनतिक्रमेण, गृहिधर्म श्रावकानुष्ठान-मेकव्याधणुव्रतानुपालनादिरूपं, कुरु, तदपि न द्रव्यतोऽपि तु भावतो भावसार, तस्यैव निस्तारहेतुत्वात् , तत्रेति गृहिधर्मे, एतच्च पदमप्रे गाधादी योज्यमिति गाथार्यः॥५॥ तिकालं चिड़वंदणममंदआणंदमुंदरं विहिणा। तह सुविहियजइसेवणमित्तो जिणवयणसवणंच ॥६॥
118
MAHALAXXX
५९॥