________________
दितीय कलकम
द्वादेश
इत्यत आह-'अप्रमत्तेषु' सर्वदा सर्वप्रमादवर्जकेषु, अनेन च निद्राद्यभावेन ज्ञाननैर्मल्यमभिहितम् । ततश्चैवंविषेषु क्रिया- कलकम 5ज्ञानवत्सु 'मुगुरुषु' शोभनाचार्यादिषु विषये 'पर्युपासनपरैः' निरन्तराराधननिष्ठः, अनेन तेषां गुणवत्त्वमुक्तम् । ईदृशेष्वपि
गुरुषु प्राप्तेषु केचिन्न तत्कथितकारिणः स्युः, अत आह-'तत्कथितकारिभिः' गुरूपदिष्टसमस्तधर्मानुष्ठानविधायिभिरिति ॥२०॥
॥ १६ ॥ विपैयभिः किं विधेयम् ? इत्यत आह-'जिनानां' तबिम्बानां 'पूजनं' विधिनाभ्यर्चनं, 'वन्दन' गीतार्थोंपदर्शितक्रमेण नमस्कारस्तुतिस्तोत्रदण्डपश्चकपाठपुरःसरं यथोक्तमुद्राक्षरादियुक्तपञ्चाङ्गप्रणामकरणम् , 'स्वफ्न' क्षीरोदकादिमिर्मजनं, 'तत्पमुखानि तदादीनि यानि 'कृत्यानि' देवद्रव्यरक्षालेखकोग्राहणिकादिकार्याणि तेषु, 'नित्यं सर्वदाऽनुवारलोपः प्राकृतत्वात् , 'यतितव्यं यलो विधेयः। यत एते सर्वेऽपि सम्यक्त्वविशुद्धिहेतवः, तब सम्यक्त्वं 'यस्मात्' कारणात् 'सूत्रे' सिद्धान्ते 'उक्तं' प्रतिपादितं, 'दर्शन' सम्यक्त्वम् इह प्रवचने त्रिष्वपि मोक्षाङ्गेषु प्रथममाद्यं, (मोक्षाङ्ग) तथा च पठ्यते 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति । तदेवं सम्यक्त्वविशुद्धये जिनपूजनादि विधेयम् । इति गाथात्रयार्थः ॥१७॥
एवं द्रव्यस्तवोपदेशमभिधाय अथ भावस्तवोपदेशमाहएयंजुत्तेहिं चिय, तत्तो वरचरणकारणेसु सया। सम्मं पयट्टियत्वं, सामाइयमाइकिरियासु ॥ १८ ॥ व्याख्या-'एतद्युतैरेव पूजनादि कृत्यं कुर्वाणैरेव स्वकाले न तु साधुभिरिवाऽकुर्वाणः, तेषां द्रव्यस्तवस्य सार्वदिकत्वात् ,
40
AA..