________________
.
.
.
मुत्तूणं अणुसोयपट्टियजणं भूरि पि मुक्खस्थिणा, होयत्वं पडिसोयमम्गमइणा एसोवएसो मम ॥१५॥
न्याख्या हुंडं सर्वत्र शरीरावयवेषु अनवस्थितं प्रमाणानुपेतसंस्थानविशेषः, प्रायस्तत्र तस्यैव भावात् , तत्प्रधानः कालविशेषो हीयमानसमस्तद्रव्याद्यनुभाव उत्सर्पिणीतो विपरीतस्थिति-रवसर्पिणी । अथवा 'हुंडा' असंपूर्णसंख्या महा-3 पुरुषा यस्यां सा तथा तदुक्तम्-'हुंडत्ति असंपुष्णा उत्तमपुरिसा हवंति तेवट्ठी । जीइ अवसप्पिणीए सा हुंडवसप्पिणी नेया ॥१॥' तथा दुःखमा तस्या एव पडारकरूपायाः पुनःपुन-धमणेन चक्राकारायाः पञ्चमो आरकः, आदिशब्दाद् वक्रजडत्व-भस्मक-ग्रहादिग्रह-स्तदुक्त-"हुंडो-सप्पिणी-दूसम-वक-जडत्तं च अंतसंघयणं । दसमच्छरिय भसमग्गहो य छहि सभित्राएहिं ॥१॥” हुडाऽवसर्पिणी च दुःषमादयश्च तेषां वश आयत्तता ततः, जीवानामयोग्यत्वात् कल्याणभाजनताया अनुचितत्वात् , 'कर्मणां च'ज्ञानावरणादीनां जीवसम्बन्धिनांगुरुत्वेन बहुकालवेद्यतया महत्त्वात्।लघुकर्म(माणो हि कदाचित् कषायेषु न प्रवर्तेरनिति कर्मगुरुत्वग्रहणम् , एवं तावद् हेतुत्रयसद्भावे सति 'बहुशो' बाहुल्येन 'लोके सामान्येनैव जने कषायाकुले क्रोधाहंकार-मान-मस्सरादिव्याशे, यद्यपि एवं प्रायो लोक-स्तथापि युष्माभिः श्रुतसद्गुरूपदेचैः किं कर्तव्यमित्यत उपदेशसर्वस्व-माह-एवंविधे प्रायो लोके सति पार्थिनामपि बाहुल्येनानुश्रोतोमार्गे नद्या अनुकूलप्रव-17 इत्मवाह इव प्रायः प्रवृत्तिरित्यत आह-'मुक्त्वा' परित्यज्य 'अनुनोतसि' अविचारितरमणीयबहुजनप्रवृत्तिमार्गे गडरिकामपाहे'पस्थित' 'चलितं, कीदृशं 'भूरिमपि प्रभूतमपि, न हि धर्मानुष्ठाने बहुजनप्रवृतिः प्रमाणमपितु आगमानुसारिए सोकाऽपीति अत-तं बहुजनमपि परित्यज्य प्रतिश्रोतोमार्गमतिना केवलागमानुसारिबुद्धिनाभक्ति सपा
1954
-