________________
बाद
तृतीय
कुलकम् ।
स
अधात्र सर्वस्मिन्नसारे कथमेतत् कृत्यं कार्यमित्याहसकम् । दुरे जाव जरा परावइ न जा मच्चू सरीरं च जा, सत्थं जा पडिहाइ इंदियवलं जाब स्थि सामग्गिया। । ३४ता तुम्भे भववासनासणकए ज लोयलोउत्तरा-शुत्तिपणं पकरेह तं बहुगुणं सग्गापवग्गावह ॥११॥
___ व्याख्या-यावदिति कालपरिमाणे,ततो 'याबद्' यावन्तं कालं, 'जरा वयोहानिलक्षणा, 'दूरे' बहुतरकालविलम्वभाविनी, तथा परामोति यावन्न मृत्युः युष्मान् सोऽपि दूर एवेत्यर्थः । तथा 'शरीरमपि' यावत् स्वस्थं प्रभूततरवाताद्यनुपहतं प्रतिभाति' परिस्फुरति, तथा 'इन्द्रियवलमपि चक्षुःश्रोत्रादीनां दर्शनश्रवणादिपाटवं यावत् प्रतिभाति, सत्यपि च जरायभावे यदि देवगुरुसाधर्मिकादिसामग्री न भवति, तदा किं क्रियत इत्यत आह-'यावदस्ति सामग्री' सैव स्वार्थिककप्रत्यये साममिका, समस्तधर्मसाधनसामग्र्यं तत्संपूर्णता इति यावत् , 'तावत' तावन्तं कालं “तुब्मेत्ति' यूयं यत् किंचिद कृत्यं लोकलोकोत्तराभ्यां व्यवहाराभ्या-मनुत्तीर्ण तदनुयायि दाक्षिण्यौदार्यकारुण्यादिकं पूर्वोक्तमन्यदपि च प्रकर्षेणातिशयेन कुरुत, तदिति कार्यजातं, कीदृशमित्याह-बहुगुणं विधीयमानं सत् प्रभूततरचारित्रादिगुणान्तरहेतुमत एव स्वर्गापवर्गावह कमेण मोक्षस्यापि हेतुमित्यर्थः । किमर्यमीहश-मनुष्ठीयता-मित्याह- भववासस्य संसारावस्थानस्य 'नाशन' क्षयः तस्कृते तनिमित्तं प्रकर्षेण तत्करणेऽवश्यं भववासनाशनमिति भाव इति घृसार्थः ॥१४॥ | जनु एवं प्रभूतलोकस्याप्रवृत्ती कथमेतदनुष्ठीयतामित्यत आहहुंडो-सम्मिणिदूसमाइवसओ जीवाण जोग्गत्तओ, कम्माणं च गुरुतणेण बहुसो लोए कसायाउले।
68