SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कुलकम् । ॥५०॥ । खीणं सेसयं तु उपसंतं । मीसीभावपरिणयं बेइजतं खओवसमं” ॥१॥ यद्यप्येवं सम्यक्त्वलाभः संवृत्तस्तथापि न तावन्मासाध्यं शिवसुखमित्याह-'चरणं' चारित्रं सर्वविरतिः तस्यावरणं प्रत्याख्यानावरणसंज्ञिततृतीयकपायोदयस्तता, 'संयभोधमाका पञ्चम सर्वविरतिग्रहणप्रयत्नं, तथापि सम्यक्त्वे सत्यपि न कुर्वन्ति, तत्कथमभीप्सितशिवसुखलाम इति भाव इति गाथार्थः ॥१९॥ कुलकम्। चारित्रप्राप्तौ भविष्यतीति चेन्नैतदपीत्याहअह पुन्नपुंजजोगेण चरणभारं पञ्चजिउं केइपुण वि पमायसहाया परिवडिय भवे भमंति जओ ॥२०॥ व्याख्या-' अति उपको 'पुग्धजनोगेन'प्रतसरनुक्रतोदयेन, चरणभारं'सर्वविरतिप्रागभारं,'प्रपद्यापि' अङ्गीकृत्यापि, आस्तामप्रतिपत्तौ, केचिदत्यन्तापुण्याः पुनभूयोऽपि प्रमादसहाया विषयकपायाधुदयभाजः,प्रतिपत्य सर्वविरतिभावात्प्रभ्रश्य 'भवे' भ्राम्यन्ति, कुत एतत् सिद्धमित्यत आह-यतो यस्मात् कारणात् सिद्धान्ते इदममिहितमिति शेष इति गाधार्थः ॥२०॥ यदुक्तं तदाह-- आहारगा वि मणनाणिणो वि सबोवसंतमोहा वि। इंति पमायपरवसा तयणंतरमेव चउगइया ॥२१॥ व्याख्या-चतुर्दशपूर्वविदोऽपि केचिदेव तथाविधगाढसंशयापनोदादिकार्योत्पत्तौ विशिष्टलन्धिवशा-दाहियते निर्वय॑ते इत्याहारकं शरीरं सूक्ष्मतरपुद्गलनिष्पन्न हस्तमात्रममाण पर्वतादिनापि अनभिहत, तद्योगाच्च चतुर्दशपूर्वविदोऽपिका आहारकाः तेऽपि । तथा संज्ञिभिजींवैः काययोगेन मनोवर्गणाभ्यो गृहीत्या मनोयोगेन मनस्त्वेन परिणभय्यालम्म्यमानानि 100 KAAXXX
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy