________________
तथा---
बहु लोण व निंदियमिंदियपसरं निरंभसु अमग्गे । - पडिवज्जसु य जहारिहमागमविहिणा गिहिवयाई ॥ १० ॥
व्याख्या -'बहु' प्रभूतम् - अनेकशो 'लोकेनापि' अल्पदृष्टिना जनेनापि, आस्तां लोकोत्तरैरित्यपेरर्थ', 'निन्दितं जुगुप्सितम् 'इन्द्रियमसरं' चक्षुरादिप्रवृत्तिविस्तारं, 'निरुंद्धि' निवर्त्तय, 'अमार्ग' मोक्षापथे ख्यादौ न तु जिनविम्वालोकन शु वणादौ, तथा 'प्रतिपद्यस्व' 'चाङ्गीकुरु, कथमित्याह - 'अर्हाणि' योग्यानि तेषामनतिक्रमेण यथाई स्वयोग्यतानुसारेणेत्यर्थः । 'आगमविधिना' नन्दिस्थापनायां चैत्यवन्दनप्रदक्षिणादानादिप्रकारेण, 'गृहिव्रतानि' श्रावकप्रायोग्याणुत्रतादीनि सम्यक्त्वमात्रधारिश्राद्धविषयोऽयमुपदेश इति बोद्धव्यमिति गाथार्थः ॥ १० ॥
किं चेत्यभ्युच्चयेऽवान्तरवाक्यमिदमिति ज्ञेयं, तच पूर्वोकसर्वानित्यत्वादीनां संसारत्यागहेतूनां सुहृत्सम्बन्धादिभिः सह त्यागहेतुत्वं गाथात्रयेण समुच्चिनोति, तानेवाह
सुहिसंबंधी बंधो बंधुजणा हियविबंधगा धणियं । पासो अगारवासो असंखदुक्खावहा काम # ११ ॥ | ही चवलं देहवलं ही लोल जुवणं च जीयं च । थ्रू अथिरं विसवसुहं ही रिजीउ भाउ १२ ।
121