________________
आदशकुलकम् ।
॥ ३१ ॥
'सद्धर्मः प्रतिश्रोवोऽनुगामी श्राद्धधर्मः स एव समस्तकल्पितार्थदायकस्वात् कल्पद्रुमः सुरतरुविशेषः तम् स.. कुरुतेत्याह-श्रद्धा-वातिशय-तत्करणस्पृहा सा एवं दुरध्यवसायपङ्कादुपितत्वात् 'शुद्धजलं' बिर्मलसलिलं, तेव 'सिल' उक्षत । अतिश्रद्धा श्राद्धधर्मविधानमेव तत्सेचनमिति भावः । सेकफलमाह 'जिमिति' प्राकृतत्वाद् येन सेकेन 'लघु' शी भवति संपद्यते मोक्षः परम्परया कृत्स्वकर्मक्षयलक्षणः फलं कार्य विपाक इति यावत् इति वृचार्मः ॥ ९ ॥
न केवलं द्वादशविषश्रावकधर्म एव कर्त्तव्यः किन्तु अन्यदपि इत्याह
निश्यं त्रिञ्चम्मि सामाइयनत्रपढणज्झाणसज्झायमाई, तिक्कालं चेइयाणं दसतियकलियं चंदणं चायरेहा दाणं सकारसाकमविहिसहियं देह चारिचजुत्ते, पत्ते पत्ते ससति सह कुणह तवं भावणाभावणं व १०
व्याख्या-'नित्यं सर्वदा 'विचमि त्ति' श्राद्धधर्मानुपालनान्तराले एव सामायिक नवपठन-ध्यान- खाध्यायादीनि अि प्रसिद्धानि आचरत इति योगः, तथा 'त्रिकाल' त्रिसन्ध्यं 'चैत्यानाम्'- अर्हद्विम्वानां 'वन्दन' स्तुतिखोत्रादिरूपतिपचि विशेषरूपं कीदृशमित्याह 'दशत्रिककलित', दशदशसंख्यानि त्रिकाणि परिवृत्त्याचारत्रयलक्षणानि प्रसिद्धि(द्ध) नैवैधिकीयभृतीनि क्रियाविशेषरूपाणि तैः 'कलितं युक्तम् । तथाहि - जिनमवनप्रवेशे तावत् त्रिनैपेषिकीशब्दोचारणं, शिख प्रदवि मार्चपरिभ्रमणं, त्रयञ्च प्रणामाः । प्रदक्षिणाः कुर्वाणैरेव त्रिः शिरोनमनानि, प्रवेशसमये एव वा भूम कलाटस्पर्शनानि, त्रिविधा पूजा पुष्पनैवेद्यस्तुतिरूपा, तथा छद्मस्थसमवसरणस्थमोक्ष पदस्थि (स्थे) तिरूपाऽवस्थात्रयं च भावनीयम् । ऊर्ध्वाध
62
तृतीय कुलकम् ।