________________
अभ्यासम्मसणमूलयं गुणवओमिलुनसाहामुह, तुंगाणञ्चयखंधबंधकलियं सिकम्वापसाहाउलं। चिनश्विनमहं अभिग्गइदलं मन्द्रम्मकप्पद्रुमं, मद्रामुद्रजलेण सिंचह लटुं जिं होड़ मुक्खो फलं ॥२॥
व्याख्या-मर्मकल्यगुर्म श्रद्वा(शुद्ध)जलेन सिञ्चत इति योगः, कीदृशामित्याह-चित्तमेव विचित्राध्यवसायाङ्करोत्पादनिमित्चन्यात् क्षेत्र कर्षणभूमिम्तात्र आरोहति जायने इति “नाम्युपधानात्" कप्रत्यये चित्तोत्ररह-तं । तथा 'सम्यग्दर्शन' सम्यमय नदेयादिभूतकारणस्यात् 'मूलं' जटाकट्टापो यस्य स तथा, म एव स्वार्थिककप्रत्ययान्तत्वात् मूलका, सम्यग्दर्यनमूलान या जातमान्मराज-स्तम् । तथा सम्यक्त्यमूलोत्तरकालमाविन्यात् विशिष्टतरक्षयोपशमसंपाद्यत्वाच अणुव्रतानि स्यूलप्राणातिपातादिविरमणप्रभृतीनि पञ्च ताम्येव गुरुकानिपङ्गदुरारोहल्वात् , 'तुझ' उथः 'स्कन्धबन्धों दृढप्रकाण्डना-18
-मोन कलितो युज-माणुव्रतस्कन्धबन्धकलिवस्तम् । तथा पूर्वोक्तहेतोरेव अणुव्रतप्रकाण्डोत्तरकालभावित्वाद् 'गुणत्रवामि' श्रीणि दिगनवादीमि, वाम्येव महत्त्यात् 'उन्मीलन्त्यो' विकसन्त्यः 'शाखा' रता-ज्ञाभिः 'शुम' प्रशस्तम् । तथा शिधेति मीमी मीमसेन इति न्यायात् शिक्षाब्रतानि पत्यारि सामायिकादीनि नान्येव प्रशारखाः शाखोद्भवलघुशाखाखामिराकुठं व्याप्तम् । तथा 'मभिप्रहा' देव-गुरु-मार्मिकादिविषयाः पूजाऽतिथिसंविभागग्लानौपचदानादयो नियमा
पवातिप्रश्रवादू छानि: यत्र वम् । दाक्षिण्यौदार्यादयश्च कुसुमरूपतया स्वयमेव द्रष्टव्या, मेवंविधमित्याह
61