________________
एवं विस्तरतः कृत्यमभिधाय अध संक्षेपेण सारमभिधातुमन्तरा तत्प्रस्तावनावाक्यं तावदाह ॥ किंबहुनेति भोः श्राद्धाः । भवतां पुरतः कि प्रयोजनं बहुना प्रभूतेन वक्तव्येन स्वल्पमपि एतत् सारभूतं कर्त्तव्यमित्याहजे लोए अपडिकुटुं विसिट्टसिटुं जिणागमुदिटुं । तं सवं चिय उचियं ससत्तिसरिसं करिज जओ २२ । व्याख्या-यत् कार्य दयादानादिकं 'लोके' शिष्टजने 'अप्रतिक्रुष्टम्' अप्रतिषिद्धं, तथा विशिष्टैः सजनैरपि शिष्टं धर्माकाङ्गतया कथितं, तथा 'जिनागमेऽपि सर्वज्ञप्रवचनेषु 'उद्दिष्ट कर्त्तव्यतया प्रकाशितं तत्सर्व, चियशब्दोऽवधारणे तत्सर्वमेव
कुर्यात् , ननु तत्र श्रावकप्रतिमाप्रतिपत्त्यादिकमपि श्रूयते अत आह-'उचितं द्रव्यक्षेत्रकालाद्यपेक्षया श्रावककरणयोग्य यत् , ननु तथापि सुश्रायकाणां महात्रतादिकमुचितमेवातः प्राह--'स्वशक्तिसदृशम् आत्मसामर्थ्यानुसारेण ताइक्कमक्षयोपशमानुरूप्येण कुर्यादिति भावः । कुत एवमेतदित्यत आह्-'यतो' यस्मात् कारणादिति वक्ष्यमाणगाथासम्बन्धः, तदनेन कायिकोपि शुद्धव्यापार उपदर्शित इति गाथार्थः ।। २२॥
चलइ बलं खलइ मणं जलइ कसायानलो वओ गलइ ।
निच्चं मन्नू परिकलइ दलइ जीयं टलइ कालो ।। २३ ॥ व्याख्या-यतः कारणात् 'चलति' दिने दिने हीयते 'बलं' शारीरं सामर्थ, तथा 'स्खलति' चिन्तिवार्थानुसंन्धान प्रति
83
RA