________________
द्वा०कु० २
विषयः
१ मङ्गलाचरणम् । मूलग्रन्थकर्तुः परिचयः प्रवरधर्मोपदेश प्रस्तावनाप्रख्यं प्रथम कुलकम् २ सम्यग्ज्ञानपूर्वकं जीवित-धनादीनां चञ्चलत्वख्यापकं गुणवस्वभवनोपदेशकं च द्वितीयं कुलकम् ३ यौवनादिसांसारिक भावानां सोपमानमनित्यत्वख्यापर्क तृतीयं कुलकम् ४ मनुष्यत्वादीनां दुर्लभत्वदर्शकम् अप्रमादोपदेशकं
...
चतुर्थ कुलकम्
५ गुणस्थानप्रात्यप्राप्तिख्यापकं पञ्चमं कुलकम्
६ लक्ष्म्यादिममत्व परिहारपुरस्सरं धर्मश्रद्धाभिधा
यकं पठ्ठे कुलकम्
...
***
***
...
विषयानुक्रमणिका ।
-ec000000
पाठ:
१-१३
१४-२२
२२-३५
३६-४३
४३-५६
५६-५८
11
विषयः
७ धर्मसामग्र्या दुर्लभत्वदर्शकं सप्तमं कुलकम् ... ८ मिध्यात्व-कषायादीनां स्वरूपम् फलम् तत्त्यागे चाऽप्रमत्ततोपदेशकमष्टमं कुलकम्
९ सन्मार्गनिष्ठत्वोपदेशकं नवमं कुलकम्
१० कामाचान्तरवैरिदमनोपदेशकं दशमं कुलकम् ...
११ क्रोधाद्यन्तरङ्गशत्रु परिहारोपदेशकम् एकादर्श
कुलकम् ...
१२ पर्यन्तोपदेशख्यापकं द्वादशं कुलकम्
१३ प्रशस्तिः
Dire
...
***
...
***
पत्राः
५८-६२
६२-७२
७३–८९
९०-९६
९६-१००
१००-१०७
१०७-१०८