________________
द्वादशकुलकम् ।
२
व्याख्या-यस्मात् कारणात् 'स्तोकोऽपि' अस्पोऽपि, आस्तां बहुः, 'भवति' संपद्यते, 'कुग्रहो' असदभिनिवेशः 'सकलकुशे- द्वितीयं लप्रत्यूहः' समस्तस्वर्गापवर्गादिकल्याणान्तरायः श्रूयते हि एकपदमात्राभिनिवेशेऽपि सम्यक्त्ववंशे जमालेबहुः संसारः कुलकम् । तथा 'तालपुटविषलय इव' सद्योपातिगरललेशयत् 'महासंमोहहेतुर्थ' मिथ्यात्वकारणत्वेन विपुलाज्ञाननिवन्धनं च स्यात्, तालपुटपक्षे तु संमोहो गाढमूच्छा, कल्याणानि तु वैषयिकसुखोपभोगाः, 'चः' समुच्चये । आग्रहे हि सति तत्वविषयां सयुक्तिमपि अतत्त्वविषयत्वेनाध्यत्रस्यति । तदुक्तम्-"आग्रही बत निर्मापति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्ष-12 पातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥१॥" इति गाथार्यः ॥ ५॥ अथ सिद्धान्तस्यैव तत्त्वं विमर्शनीयम् इति तत्कारण विवक्षुः कुग्रहोत्पत्ती गाथात्रयेण कारणमालामाह- -
जइबि हु बहुविहमयभे-यसवणओ समयअनिउणतणओ। उस्सग्गऽववायविवे-गविरहओ अतहबुद्धित्ता ॥ ६ ॥ समयस्थपईवोवम-मुहगुरुसंसग्गिलाभविगमाओ । सिद्धतविरुद्धपम-तसत्तठिइदंसणाओ य ॥७॥ निउणाण वि उप्पज-ति कुग्गहा किमय मुद्धयुद्धीणं । तह वि हु विहुणिय धीरे-हिं ते लहुं चिंतियव्वमिणं ॥८॥
॥१५॥