________________
सादला-साजिश राण--गुणादेयं शितिरेषा कुले मम ॥ ५॥ सुतोऽपृच्छत् कथं सापि, जेतव्येति निवेद्यताम् । ततोऽभाषिष्टी तृतीयं कुलकम् । भूपालः श्रूयतां तज्जये विधिः॥ ६॥ संसद्यष्टशतं स्तम्भाः स्तम्भे, स्तम्मेऽपि चाम्रयः । प्रत्येकं शत-मष्टाग्रं विद्यन्ते कुलकम् । ॥२४॥
बत नन्दन ? ॥ ७ ॥ एककस्मिन्नपि स्तम्भे वारा अष्टाधिक शतम् । एकैकापि च तत्रानिजतव्या खेदभेदिभिः॥ ८॥ एक एव च ते दायो, शेषास्तु मम पुत्रक!। यद्येवं जयसि स्तम्भान सास्रीन सर्वान् सभागतान् ॥ ९॥ तदा ते राज्यमेतत् तु, कदाचिद् दैवतो भवेत् । भ्रष्टं सद्देहिनां भूयो मनुजत्वं सुदुल्लभम् ॥१०॥
अथ रत्नानि ॥ क्वचित् कस्यापि वणिजो, धनाढ्यस्य हि मन्दिरे । महामाहात्म्यसाधूनि, रत्ना-न्यासन्ननेकशः॥१॥ तन्माहात्म्यं परं ज्ञाता ह्यसौ वृद्धः कथंचन । अत्यर्थ-मर्थितोऽप्येतान्यतो रत्नानि नो ददौ ॥ २॥ पुरे तत्र च कुत्रापि महे स्वगृहमूर्धसु । ऊर्तीक्रियन्ते सत्कोटिपताका ईश्वरैः समैः ॥ ३ ॥ अथ प्रवयसि कापि, दूरे देशान्तरं गते । रत्नानि तानि दत्तानि पताकाकीर्तिलोलुपैः॥४॥ पुत्रै-देशान्तरायातप्राज्यनैगमसन्ततेः । कुलान्तरेऽपि प्राप्तानि, न्यायाद् भूतबले-स्ततः॥५॥ सम्वत्सरेषु वहुपु, स्थविरो गृहमागतः । रत्नविक्रयवृत्तान्तं, श्रुतवानथ लोकतः ॥ ६ ॥ खराज्ञ-स्तीनसंरम्भोऽभाषिष्टाऽथ सुतान् निजान् । पापाः! किमीदृशं चके वैशसं स्वात्मघातकम् ॥७॥ किमहं नैव जानामि, विक्रेतुं कुलपांसना रनानि किं तु केनापि हेतुना गृहतो वहिः॥८॥न कृतानि ततः पापा ! आनयध्वं विलम्बितम् । वर्जयन्तो
॥२४॥ [ऽन्यथा नास्ति, मदुरहे भवतां स्थितिः॥९॥ इत्युक्ते ह्याकुला-स्तेऽपि, तानि प्रान्वेष्ट्र-मुद्यताः। तथापि तानि सर्वाणि कथं
48