________________
द्वादशलकम् ।
तृतीय कुलकम् ।
।। २७॥
* कालमासदत् ॥ ५॥ केवलं तस्य विवरे, प्राविशन्न कथंचन । राधाक्षिवेधवद् दैवाद् विशेत् कल्पान्तरे तु सा॥६॥न
च्युतं मानुषं जन्म, जायते पुनरीदृशम् । न हीन्दोरमृतासाराः, पुनस्तत्र विशन्ति ते ॥ ७॥ | अथ परमाणवः ॥ महीयांसं शिलास्तम्भं, संचूातीव सूक्ष्मताम् । नीत्वाणुरूपतां देवो, नालिका क्वाप्यपूरयत् ॥१॥ अणुभिस्तैरसंख्याते-लौकाकाशप्रदेशवत् । पूर्णा स तामथादाय, स्वःशैलशिखरं ययौ ॥२॥ फूत्कृत्य महतः प्राणात् सामजनवद् दिशः । सभी अपि महालेगात् प्रात-रंशूनिवार्यमा ॥ ३॥ किं ते भूयोऽपि नीयन्तेऽणवस्तां स्तम्भरूपताम् । अपि स्यात् कथमप्येतन्न नरस्तु पुनर्नरः ॥ ४॥ एकैकश्चौलकादे-मनुजभवदुरापत्वविज्ञप्तिहेतु-भूयांसस्त्वेत इत्यं ध्रुवमतिसुलभान्यत्व-मावेदितुं नुः । नृत्वस्यासादितस्यातिबहलसुकृतैः प्रच्युतस्यैवमेव प्राज्ञा विज्ञाय चैतत् कथमपि सुकृते न प्रमादो विधेयः॥१॥ तदेवं मनुजत्वक्षेत्राधेकादशाङ्गं युग्माभिर्दुर्लभमपि प्राप्तमित्युक्तम् , संप्रति किं कर्त्तव्यमित्यत आह--
ता सिद्धंतपसिद्धिओ समइओ पञ्चक्खलक्खेण वा, भो ! लक्खेह वियक्खणा पइखणं दुक्खाण खाणिं भवं । जम्हा संतमसंतमित्थ सयलं माइंदजालोवमं, सत्तू मित्तमहो सुही वि असुही सवं खणेणाउलं ॥३॥
ॐ525%
॥२७॥
S4