________________
द्वादश्न-11 न केवलं तच्चेष्टां दृष्ट्वा धर्मे वैमनस्यादिकं न कार्यम् , अपि तु तद्भाषितमपि आकर्ण्य न धर्म शुवादिकमायमित्याही
प्रथम कुटकम् । न यावि तब्भासियभूरिमेय-पावोबएसे बहुसो वि सोचा।
कुलकम् पारद्धसद्धम्मविहाँसु संका, अणायरो वावि अणुट्ठियब्बो ॥ ६॥ व्याख्या 'न चापि' नैव तः पूर्वोक्तप्रमत्तजनैर्भाषिता उक्ता भूरिभेदा' देवगुरुधर्मादिविषयभेदेन नानाप्रकारा ये पापोपदेशा असत्यत्वेन कलुषप्रवर्तकवचनानि । तत्र देवविषया यथा शाकुन्तटनाटके-"या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री, ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्ववीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः, प्रत्यक्षामिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥॥" तथा-'जले विष्णुः स्थले विष्णु-राकाशे विष्णुमालिनि । विष्णुमालाकुळे लोके, नास्ति किश्चिदवैष्णवम् ॥१॥ इत्यादयः । गुरुविषया यथा-"गुरुरग्निर्द्विजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुःखीणां, सर्वस्याभ्यागतो गुरुः" 11, इत्यादयः । धर्मविषयास्तु एवम्-"ओषध्यः पशवो वृक्षा-स्तियः पक्षिणस्तथा। यज्ञार्थ निधनं प्राप्ताः, प्राप्नुवन्त्युच्छिति पुनः" ॥३॥ तथा "तिलै-बीहियवै-मार्क रद्भि-Fटफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम्" ॥ ४ ॥ "द्वौ मासौ मत्स्थमांसेन, श्रीन मासान् हारिणेन च । औरणाय चतुरः, शाकुनेनेह पञ्च वै" ॥५॥ इत्यादयः । तान् 'बहुशोऽपि अनेकश आस्तामेकबारमेव इत्यपेरर्थः, 'श्रुत्वा' आकर्ण्य, किमित्याह-प्रारब्धसद्धर्मविधिधु वीतरागसपर्या-निःसङ्गगुरुसेवा-श्राद्धादिमिथ्यात्वस्थानपरिहार
Dha४