________________
| जीवदयालुत्वादिरूपक्रियमाणशोभन धर्मानुष्ठानेषु, 'शङ्का' यदुत एतेऽपि देवगुर्वादिविषया उपदेशाः प्रमाणं भविष्यन्तीत्येवंरूपः संदेहः । अथवा एवंविधोपदेशकेभ्यो गुरुपित्रादिभ्यः शङ्का भयरूपा न कर्त्तव्या, अनादरो वा तदकृत्यस्वप्रतीत्या अवज्ञारूपों वा नानुष्ठेयः । सर्वेषामपि एषामसदुपदेशानां तु युक्तिलोकागमबाधितत्वेनाप्रमाणत्वात् क्रियमाणविधीनां च युक्तवागमाविरुद्धस्वेन समीचीनत्वात् । यथा च पूर्वोक्ताः प्रमाणबाधितास्तथा लोकतत्त्वनिर्णय - शास्त्रवार्त्ताससुचयादिशास्त्रेभ्योऽवसेया इति वृत्तार्थः ॥ ६ ॥
तदेवं श्राद्धानां स्वमतदाढ्यपदेशमभिधाय अथ तादृशामेव श्राद्धधर्मविधानयोग्यताऽपि शास्त्रेऽभिहिता इत्याहतेणेव जो बीहड़ नो परेसिं, धम्माणभिष्णाण कुतित्थियाणं ।
'पियानिवाईण य सो सुम्मि, धम्माहिगारी भणिओ न अन्नो ॥ ७ ॥
व्याख्या - यत एव गुरुपत्रादिभ्यो न शङ्का कर्त्तव्या धर्मविधाने 'तेनैव' कारणेन 'यः' कश्चित् पुरुषादिः 'न बिमेति' न त्रस्यति 'परेभ्यः' अम्पेभ्यः कीदृशेभ्यो 'धर्मानभिज्ञेभ्यः', लोकोत्तरशुद्धधर्मावबोधविकल चित्तेभ्यः, 'कुतीर्थिकेभ्यः' शाक्य भौतादिभ्यः, पञ्चम्यर्थे सर्वत्र पष्ठी । तथा 'पितृनृपादिभ्य जनकराजप्रभृतिभ्यश्च, भादिशब्दात् पूर्वगुर्वादिपरिग्रहः, तेनायमर्थ:-शुद्धविधिधर्ममार्ग कुर्वन् यः सर्वथा नृपजनकपूर्वगुरुभ्यो न विमेति स एव धर्माधिकारी, धर्मविधिप्रवर्त्तनयोलावान् । 'श्रुते' सिद्धान्ते 'भणित' उक्तः पूर्वाचार्यैः अत्र पार्योऽपि अन्यनियेवोऽत्यन्तुडा सपनाय साक्षादकः