________________
प्रस्तावना।
---camers--
श्रीदानाविधमैकनिष्ठाः परोपकरणशीला मोक्षाभिलाषिणो महाशयाः ! सुविदितमेतद् हेयोपादेयधर्माधर्मादरणीयानादरणीयतत्त्वातत्त्वादिविवेकनिपुणानां विदुषां, यदुत आधिव्याध्युपाध्यात्मकत्रिविधतापाभितप्तानामसुमता निरन्तरदुःखैकपूर्णे चतुर्गतिरूपसंसारमरुपये भ्रमतां विना निवृति नास्ति निवृत्तिः । सा च ज्ञानक्रियाभ्यामेव । ते च वीतरागवाण्यैव । सा च चतुर्विधा द्रव्यानुयोगगणितानुयोगचर| णकरणानुयोगधर्मकथानुयोगभेदात् । अयं च ग्रन्थश्चरणकरणानुयोगान्तर्वर्ती सर्वविरतदेशविरतसम्यक्त्ववन्मार्गानुसार्यादिसर्वसन्मार्गगामिहितकरः श्रीनवानवृत्तिकारश्रीमभयदेवसूरीश्वरपट्टसुवर्णशैलभास्कर-श्रीजिनवल्लभसूरिभिर्मथितो नानाप्रकारछन्दःसमलवृतो धर्मोपदेशवैराग्यरसतरङ्गतरङ्गिणीसमो द्वादशकुलकनामा ।
सूरिपादाश्चेमे कदा मरतावनीमलचकः? के तेषां गुरवः ? किं चाधीतं तः १ इत्यादि जिज्ञासायो विस्तृततचरितार्थना वि | १२९५ वर्षे सुमतिगणिविरचिता गणधरसार्धशतकवृहदत्तिर्विलोकनीया । तत्संक्षेपश्वायम्। आसिकाभिधानदुर्गनिवासी चैत्यवासी कूर्चपुरीयो जिनेश्वराचार्य आसीत् । तत्रयाः श्रावकपुत्रा बहवस्तन्मठेऽपठन् । तेषु च ५ कश्चिन्मृतपितृको मातृवत्सलो जिनवल्लभनामा श्राद्धपुत्रोऽतीव बुद्धिमानासीत् । तं निपुणं भाग्यवन्तं शासनोद्दीपक भाविनं विलोक्य | तन्मातरं सामदानाभ्यां प्रबोध्य शिष्यतया स गृहीतः । व्याकरणकाव्यच्छन्दोऽलङ्कारनाटकज्योतिर्मतवाद्यशेषविद्यानिपुणं कृत्वा तं सिद्धान्ताम्ययनाय श्रीपत्तने स्थितानां श्रीअभयदेवसूरीणां पार्थे प्रैषीत् ।सूरिपादैश्च योग्यता झाल्या सर्वोऽपि सिद्धान्तोऽभ्यापितः ।