________________
अथ दशमं कुलकम् ।
KHARA
नवमे हि कुलके स्वदर्शन एवाभिनिवेशादिवशा-दुपजातावान्तरमतान्तरनिवृत्त्या भावरूप सन्मार्गनिष्ठत्वमुपदिष्ट, दशमे तु कामादिभावनिषेधेन धर्ममार्गनिश्चलतोपदिश्यत, इत्येवंसम्बद्धस्यास्य नरभवाद्यसुलभलाभे स्वहितधर्मकर्मोंपदेशं वृत्तत्रयेणाह
इत्थुग्गकुग्गहकुसासणभिल्लभीमे, चिंताविसुक्कडकसायमहाभुयंगे । अन्नाणदारुणदवे नवनोकसाय-लल्लक्कसावयगणे भवसंकडिल्ले ॥ १॥ जीवा चउग्गइगया कुलकोडिजोणी-लक्खेसु दुक्खतविया बहुसो भमंति । दीहद्धमेव भवकायठिईहिं धम्म-कम्मक्खमं नरभवाइ न पाउणंति ॥२॥ गंभीरनीरनिहिनट्ठमणि व धम्म-सामग्गिमित्थ समिलाजुगजोगतुल्लं ।
एमेव पाविय हिं पि कहिं चि काग-तालीयनायवसओ सहियं करेह ॥ ३ ॥ व्याख्या-अत्र स्थावरजङ्गमादिपदार्थोपलम्भरूपतया प्रत्यक्षे भवसंकडिल्ये संसारगहने जीवा बहु भ्रमन्तीति संबन्धः, की
129