________________
प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १ ॥" अत्रानुरूपमन्वयोदाहरणमाह-'सुराघव' पर्ववद यथामी प्रभूतैरपि वातादिभिः श्रभकारणीने 'चलति' न प्रकम्पने तथा धीरा अपि प्रारब्धान चलन्ति न ततो निवन नाव्यवसाय भाजो भवन्ति । अयमभिसन्धिः- मवद्भिरपि अनुश्रोनोरूपगतानुगतिकजन मार्गमुत्सृज्य प्रतिश्रोतोरूपजन्मइयहितानुबन्धि-शुद्धविधिधर्मप्रतिपत्तिलक्षणकार्य प्रारम्भः कृतोऽस्ति तत्र च केचित् कुवोधकुग्रहाभिनिविष्टबुद्धीनां संभवति विविधानं परं तत्सद्भावेऽपि न विधिमार्गपरित्यागबुद्धिः कदाचिद् विधेयेत्यर्थः ॥ ८ ॥
ननु यथा सांसारिककार्येषु विवाहादिषु निःशङ्काः सोद्यमाः प्रवर्धन्तं जीवाः, तथा धर्मप्रयोजनंध्वपि पूजासामायि कादिषु प्रवर्तन्तं, अतः किमिति विशेषेण शङ्काय्युदासोपदेश इत्यत आह
संसारकज्जेसु सपि जीवा, निचं प्रसत्ता अपमाइणो य ।
धम्मक पुण भीरुचिता, सया पभत्ता न समुज्जमंति ॥ ९ ॥
व्याख्या 'संसारकार्येषु भवभ्रमणनिबन्धनप्रयोजनेषु वाणिन्यविवाहादिषु 'स्वयमपि' आत्मनैव परोपदेशं विनंव इत्यर्थः, 'जीवाः' गुरुकमणः प्राणिनः 'नित्यं' सर्वदा नतु कदाचिदेव, 'प्रसकाः' प्रकर्षेणासच्चिमन्तः 'अप्रमादिनश्च सर्वथा निद्रादिप्रमादविरहिताः चः समुचये । व्यतिरेकमाह-'धर्मार्थकार्ये' निःश्रेयससाधकसुकृतनिमिचप्रयोजने विशुद्ध पूजासामादिकादी १. कर्त्तव्ये तत्करणविषये पुनःश्रब्दः पूर्वस्मात् विशेषणार्थः, 'मीरचिचाः' निजजनकपूर्वगुर्वादिभ्यो यामला,