________________
पश्चम
दादाकुलकम् ।
४५
इत्तद्वा॥ ९॥
MEXCARE
केचित्तु लघुकर्माणः सम्यक्त्वमपि आसादयन्ति, तत्र को विधिरित्येतत् गाथापञ्चकनाहअह गिरिसरिउवलमाइनायओ अहपवत्तकरणेण । चउगइगया वि बहुतमकालेण विसुद्धतरभावा ५ कुलकम् । एगूणवीसमेगूणतीसमेगूणसत्तरि कमसो। वीसगतीसगमोहाणं सलिलनिहिकोडिकोडी उ॥६॥ खविय ठिइसंतमेगा देसूणा धरइ जाव ता गठिं । पाविय केइ वलंति वि अन्ने उ अपुवकरणेण७।। घणकम्मपरिणइमयं भिंदिय चिररूढगूढदढगर्टि । मिच्छत्तंतरकरणं काउं अनियट्टिकरणेण ॥८॥ तो भवसागरतरणे तरीसमं असमसोक्षमोक्खकरं । पावंतवसमसम्म जीवा 3
न्याख्या-एतच्च कर्मणामुत्कृष्टस्थितौ क्षपितायां करणप्रन्थिभेदे च सति अवाप्यते, तत्स्वरूपं चैवं-"मोहे कोडाकोडी|उ सत्तर वीस नामगोयाणं । तीसिं यराणं चरण्हं तेत्तीसयराई आउस्स ॥१॥ करणं अहापवत्तं अपुषमनियट्टि चेष भवाणं । इयरेसिं पढम चिय भन्नइ करणं ति परिणामो॥१॥ जा गंठी ता पढम गठिं समइच्छओ भवे बीयं । अनियष्टी
करणं पुण समत्तपुरक्खडे जीवे ॥२॥ गठि ति सुदुम्भेओ कक्खडघणरूढगूढगंठिध । जीवरस कम्मजणिओ घणरागदो* चतुशानवरप्रेथ । दर्शनावरणीय र भवनीया । तरायाणां विशाकोटकोमः। २ करणमिति कोश्य जीवन परिणाम पक्ष करणमिति, सद
४५ ४ विधा भित्रभिस्वभावत्वा, भम्याणां त्रिविध मवति, मभम्यामां प्रथममेकमेव स्वभावविशेषत्वात् ।
go
३
X. 58