________________
...
तृतीक
न्यत्वे । अशुचित्वं संसारः कर्मानवसंवरविधिश्च॥१॥" "निर्जरणलोकविस्तरधर्मखाख्याततत्त्वचिन्ताची बोचे द्वादशकुलकम्। 11च भावना द्वादश विशुद्धाः ॥ २॥” इति वृत्तार्थः॥१०॥
एवमनन्तरालेऽपि सामायिकादिकृत्यमभिधाय अधुना परिहरणीयमित्याह॥३२॥
मा यायनह मा य मन्नह गिरि कुत्तिस्थियाणं तहा, सुनुत्तिन्नकुबोहकुग्गहगहग्यस्थाणमन्नाण वि। नाणीणं चरणुजुयाण य सया किच्चं करेहायरा, नीसेसं जणरंजणत्थमुचियं लिंगावसेसाण वि ॥११॥
व्याख्या-माशब्दो निषेधवाची तेन माssकर्णयत शृणुत यूयं, मा योगे क्वचित् पञ्चम्यपि, यथा मा भवतु तस्य पापमिति, तथा 'मा च' मन्यध्वं गिर-मसदर्यप्ररूपणपरां वाचं, कुत्तीथिकानाम्-अन्यदर्शनिनां वौद्धादीना, गुरुत्वं प्राकृतत्वात् , तदाकर्णने मनने च मिथ्यात्वसंभवात् , 'तथेति' समुच्चये अन्येपामपि स्वदर्शनिनां, कीदृशानामित्याह-सूत्राद गणधरायुपदिष्टश्रुताद् 'उत्तीर्णो' भ्रष्टस्तदननुमतो यः पदार्थसार्थः चैत्यनिमित्तस्थावरादिविधान(विघात)रूपः, उत्सूत्र इतिया|वत् तथा 'कुबोधः' क्रियमाणाकृतत्वादिरूपो विपरीतार्थावगमः। तथा कुग्रहाः पौर्णमासी-पाक्षिकादि-प्रतिक्रमणादिरूपाएव अन्यथावकारित्वाद् गृहन्ति स्वकीयं कुर्वन्ति पुरुषमिति 'ग्रहाः' पिशाचादय-स्ततश्च सूत्रोतीर्णश्च कुवोधश्चेत्यादि
द्वन्द्वस्तैर्मस्ता व्याप्ताः, अथवा सूत्रे सर्वथाऽनयोनिषेधात् सूत्रोत्तीणों च तो कुबोधकुमही च ताभ्यां प्रस्ता-स्तेषामपि बचो। दिन श्रोतम्ब, न धन स्वमतपरमते उपयोगिनी । अपि तु वचनस्य शुद्धिः, सा चोभयत्रापि नास्तीति भावः, एवमसमीची
TEAM
Aimp
-
+
4