________________
द्वादशकुलकम् ।
॥ ५ ॥
णकत्वेन न्यगादि । जंबूद्वीपप्रज्ञस्यामयं पाठ:-" उसमे णं अरहा पंच उत्तरा अभी छडे होत्या, तं जहा -- उत्तरासाढाहिं चुप, चलागर्भवते, उत्तरासादाहिं जाए, उत्तरासादाहिं रायाभिसेयपत्तो, उत्तरासादाहिं मुंडे भवित्ता अगायओ अणगारियं फलइए, उसरासाढा अनंते जात्र समुप्पण्णे, अभीरणा परिनिन्कुए"। तथा आगमिकश्रीजयतिलकसूरिविरचिते सम्यक्त्वसंभवनानि महाकाव्ये सुलसाचरिते सम्यक्त्वपरीक्षणनात्रि पठ्ठे सर्गे - " सिद्धार्थ राजाङ्गजदेवराज ! कल्याणकैः षद्भिरिति स्तुतस्त्वम् । तथा विवेद्यान्तरवैरिधटुं यथा जयाम्याशु तव प्रसादात् ॥ ५० ॥ इति स्तुत्वा जिनाधीशं त्रिः प्रणम्याम्बडो मुनिः । विस्मिताम्य सभा (मा) सीनो ऽश्रपीत्तद्धर्म देशनाम् ॥ २ ॥” इति ॥ ७ ॥
तथा श्रीजिनदचसूरिभिरप्युक्तम्- “गभापहारकलाणगं पि न हु होइ वीरस्स” इत्युत्सूत्रम् ।
तथा सङ्घट्टहद्वृत्तौ - "क्षुद्राणां लिङ्गिनामाचीर्णानि सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं उन्नमीयत्वान कर्तव्यम् इत्यादिका भचणाः इति । तदेवं सिद्धान्तपक्षमुररीकृत्यापि तत्प्रतिक्षेपायोद्यच्छन् सतां कथं नोपद्दास्यदां यासि १ ॥ इत्यलमति विस्तरेण ।। ततो विधिचैत्याभावे सीदतः श्रावकान् छात्रा गुरुभिः
"जिनमवनं जिनविम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिव सुख-फलानि करपलस्थानि ॥ १ ॥ " इत्यादि देशनायामुपदिष्टम् । ततः श्रावकैर्विचिचैयद्वयं निर्मापितमित्यादि सदुपदेशेन, अनागतज्ञानेन, समस्यापूर्याद्यनेकविधशक्त्या चैभिर्गुरुभिः ब्राह्मणादयोऽपि वशमानीताः, धारानगर्यां च नरवर्ग नृपारसम्मानं प्राप्तः, विधिवत्यस्थापनाऽपि स्थाने स्थाने कारिता । क्रमेण
8
प्रस्तावनी |
॥५०