________________
द्विारा प्राकृतत्वात् , अयभाभायो-यथा केचिद् भनितालक्ष्यविषा असंपन्नतत्प्रतिकारइत्वमृतास्वादनाः ततिकारान् मूच्छांदीन् पहिरुपदर्शयन्ति. तश एतेऽपीति गाथार्यः ॥ ३ ॥
____षायचतुष्टयस्यापि प्रत्येकं विकारानुपदिदशयिषुः प्रथमं तावन्मानविकारं गायाद्वयेनाहके अपुट्ठा पुठ्ठा पुरओ तविहजणस्स पयडंति । अन्नपसंगणं चिय परपरिभवमत्तउकरिसं ॥४॥ ६.गुरुमवि गुणमगणंता परस्स दासं लहुं ति पयडंता । अन्नोन्नममत्तं(न)ता जणयंति वहणं मयि(इ)मोहं ५४ _ व्याख्या-'केचित् तावत् संक्लिष्टचित्ताः परेण श्राद्धादिना. 'पृष्टाः कीदृशाःसाधनो विशेषेणाराध्या भवन्तीति' प्रनिताः अपृष्टा का' एवमप्रनिताः. वाशब्दो विकल्पार्योऽत्र लुप्तो द्रष्टव्यः, परपरिभव-मात्मोत्कर्ष च प्रकटयन्तीति योगः, क कस्य। प? इत्याह-पुरतोऽयतस्तद्विधजनस्येति तस्येव भगवद्दशनमात्र प्रमाणमित्येवंरूपा मुग्धोचिता विधा प्रकारो यस्य स 5 ४ तद्विषः, म चासो जनश्च श्राद्धादिलोकच तद्विधजनः तस्याने, 'प्रकटयन्ति' प्रकाशयन्ति, कि किमित्याह-परेषां सुविसाहितसापूनां परिभवं तिरस्कारं किमभिरित्येवंरूपं लाघवमित्यर्थः । तथा 'आत्मनः' स्वस्योत्कर्ष वयमेवाराच्या इत्येवल्प गौरवमित्यर्थः । अब विसन्धिः प्राकृतत्वात् . कि मक्षादेव नेत्याह-अन्यस्य कस्यापि अपरस्य अावादेः प्रसनेनैव स
मततवर्णनन्यानव, न तु साक्षात्, अयमभिप्राय:-कचित् कधित् कंचन श्रावकं प्रशंसन्नेवमाह-पन्योऽसौ देवद- चश्रावको यस्थानवरतं साधुप्रशंसापरायणस्य दिनान्यतिकामन्ति, बाहि-"ये साधवः प्रतिदिन प्रचरन्ति चारुचारित्र
-
282