________________
ताम्रमारमचियुग सोच
६५ ॥
यसता । तथा 'विकट' विस्तीर्ण 'विडम्बित' प्रसारितं 'बदनं' मुखं येन स तथा । तथा 'शिथिल' नष्टबन्धत्वेन पतदित्र कटिलमधो वसनं यस्य स तथा अत एव सुष्ठु अतिशयेन 'दुष्प्रेक्ष्यः पिशाचाकारधारि* त्वाद् दुर्निरीक्ष्यः ॥९धा तथा 'कृतो विहितो गम्मीरोऽव्यक्तत्वनिरूपतया दूरगामी 'विरसः परुषार्थाक्षरतया श्रोत्रकटुः 'शब्दः स्वरो येन स तथा । तथा 'विसंस्युला' अदेवितदतयाऽसरला गतिगमनं यस्य स तथा चशब्दोऽनुकसमुच्चये, तेनानुकम्पादिमत्त्वपरिग्रहः, 'सिज्जिर स्विद्यमानं 'शरी वधु-यत्यम तथा एवं च क्रोध एव विकृताकारकारित्वान्महाग्रहः प्रौढपिशाचादिः तेन गृहीतोऽधिष्ठितः सन् पु(प) रूपो भवति नरो टोकभयजनक इति प्रसिद्धमेवेति । अत्र च गायात्र* यरूपे क्रोधनिन्दावाक्ये 'परिणतिविरसं पनसमिति वाक्यवत् क्रोधपरिहारे तात्पर्यम् एवं वक्ष्यमाणमानमायानिन्दावाक्यचोरपि परिहारे तात्पर्य द्रष्टव्यमिति गाथायः ॥ १० ॥
द्वादश
कम् ।
अथ मानवतो गुणवतोऽपि लघुतापत्तिमाह
| अइपंडिओ वि अड़बहुगुणो वि अडसुद्धवंसजाओ वि । कुणमाणो माणं माणवो लहुं लहइ लडुबन्तं १९
व्याख्या- 'अतिपण्डितोऽपि त्रैविद्यशिरः शेखरोऽपि तथा वैयदायाद्यपेक्षयाऽत्यन्तत्रहुगुणोऽपि तथा 'अतिशुद्धवंशजातोऽपि सर्वथा निःकलङ्कत्रियादिसन्तानोत्पन्नोऽपि 'कुत्राणो विदधानो 'मानम्' आत्मप्रशंसादिना स्वोत्सेकं, 'मानवः पुरुषो 'लघु शीघ्रं तदैवेत्यर्थः । 'टभते' प्राप्नोति, लघुत्वं स्वश्लाघाजनितगौरवाभावरूपम्, अत्र च त्रिष्वपि विशे
130
अष्टमं
कुलकम् । +