________________
पश्चम
द्वादशकुलकम् । ॥५ ॥
च माये उपद्यान्ते, ततश्चतुर्विंशतिः, ततः समयोनाबलिकाद्विकेन कालेन संज्वलनमाया उपशान्ता, ततः पश्चविंशतिः, किटिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभी उपशान्तौ भवतः, तथा चाह-"सत्त दु नव या कुळकम् । पणरस सोलस अट्ठारसे व इगुबीसा । एगाहि दुचाउबीसा पणवीसा वायरे जाण ॥ १॥" तदुपशान्तौ च सप्तविंशतिकर्माणि उपशान्तानि भवन्ति, तानि च सूक्ष्मसंपराये प्राप्यन्ते, आह च-"सत्तावीसं सुहमे अट्ठावीसं च मोहपयडी
ओ। उपसंतवीयरागे उवसंता हुंति नायवा ॥१॥" सूक्ष्मसंपरायाद्धायाश्चरमसमये संज्वलनलोभ उपशान्तो भवति, तितोऽनन्तरसमये उपशान्तकपायो भवति, तस्मिंश्चीपशान्तकमाये वीतरागेऽष्टाशतिरपि मोहनीयप्रकृतय उपशान्ता ज्ञातव्याः, एताश्चोपशमश्रेणात्रुपशम्यन्ते, तदारम्भकश्च “उत्रसामगसेबीए पट्टवओ अप्पमत्तविरओ उ । पजवसाणे सेवो त होइ पमत्तो अविरओ वा ॥१॥ अन्ने भणंति अविरयदे सपमत्तापमत्तविरयाणं । अन्नयरो पडिवज्जइ दंसणसमणम्मि उ नियट्टी ॥२॥” इति संक्षेपः, विस्तरार्थना तु कर्मसप्ततिटीका अवलोकनीयेति । तदेवं सर्वोपशान्तमोहा भवन्ति, तेऽपि, अपिशब्दास्त्रयोऽपि विस्मयार्थाः । ये हि आहारकप्रभृतयः सर्वशान्तदान्तशिरोमणयः परमयोगिनो महात्मानः-तेऽपि चेदिति शेषः, भवन्ति प्रमादपरवशाः कथंचित् कर्मोदयवशात् करायादिकलुपितास्तत-स्तदनन्तरमेव प्रमादानन्तरमेव चतुर्गतिका गतिचतुष्टयभ्रमणशीला भवन्ति इति गाथार्थः॥ २१ ॥ अन्यदपि प्रमादफलं गाथाद्वयेनाह
॥५१॥ जंचेगजिओवि असंखवारमिह सम्मदेसविरईओ। विरइमणंतुवलणं च अट्टहा चतुहा मोहसमं ॥२२॥
10]