________________
कुलकम् ।
॥१॥
अर्थानामूहते स्मातिगहनरचनागूढताभाजि वृत्ते ऽशीतिं युक्तां चतुर्भिश्चतुरतरमतिर्यः सुविद्यानिधानम् । द्रोणाचार्यप्रधानः स्तुत इति मुदितैः पत्तने संघमुख्यैनूनं धात्रा धरित्र्यां प्रवचनतिलकः कौतुकान् निर्ममेऽसौ ॥ ४ ॥ तथा च तदुतिः ॥ आचार्याः प्रतिसझ सन्ति महिमा येषामपि प्राकृतैर्मातुं नाध्यवसीयते सुचरितैर्येषां पवित्रं जगत् । एकेनापि गुणेन किन्तु जगति प्रज्ञाधनाः सांप्रतं, यो धत्तेऽभयदेवमूरिसमतां सोऽस्माकमावेद्यताम् ॥ ५ ॥ तस्य ख्यातिं निशम्य श्रुतनिकषनिधेगौतमस्येव दूरात् पुर्याः श्रीआशिकायाः प्रबररजतकृत्त्वेन कञ्च्चोलवषः । एवं विख्यातकीर्त्तिः सितपटवृषभः प्रपयत् स्वं विनेयं, त्रविद्यं शान्तदान्तं निशमनविधयेऽथागमच्चास्य पार्श्वे ॥ ६ ॥ शिष्योऽथ स श्रीजिनवल्लभाख्यश्चैत्यासिनः सूरिजिनेश्वरस्य । प्राप्य प्रसन्नोऽभयदेवसूरिं, ततोऽग्रहीज्ज्ञान चरित्रचर्थ्याम् ॥ ७ ॥ शुभगुरुपदसेवावावसिद्धान्तसारावगति गलित चैत्याबा समिथ्यात्वभावः । गृहिगृहवसतिं स स्वीचकारातिशुद्ध्या, सुविहितपदवीवद् गाढसंवेगरङ्गः ॥ ८ ॥ तथास्य संविग्नशिरोमणेरभून्मनः प्रसनं सकलेषु जन्तुषु ।
जिनानुकृत्या भुवनं विबोधयन्, यथा न शश्राम महामनाः स्वयम् ॥ ९ ॥ धर्मोपदेशकुलकाङ्कितसारलेखैः, श्राद्धेन बन्धुरधिया गणदेवनाना ।
1 आचायैरतिकोविदेश इति पाठान्तरम् ।
2
प्रथमकुलकम् ।
१
॥ १॥