________________
अहो इत्यर्थडच्ययं. नतो अहो मुश्रावक ! 'मवाऽपि' समम्नोऽपि एप प्रत्यक्षवती भवः' पुत्रकलबादिरूपः संसारोऽतोत्र कापि प्रतिवन्धः कतुं न युज्यन, इति गाथात्रयायः॥१३॥ | एवमपि रक्त एते ममोपकारिण एवंति यः प्रतिवन्धं न नद्यात् में प्रत्याहशासन सकनकवी सन्वे सकडॉवभागिणो जीवा । को कस्म इत्थ सयणो ममत्त इह बंधहेतु ति ॥ १४ ॥
__ व्याख्या-'सर्वेऽपि स्वजनादयोऽपि 'कार्यकांक्षिणः बकामियधमत्र बामिनि नियन्ति, तत्सिद्धौ औदासीन्यदा|नान , नया मर्वेऽपि पुत्रादयः स्वकृतशुभाशुभफलोपभोगिनः, पिता हि पुत्रादिनिमित्तमारम्भं कुवाणः म एव नरकादिभाग भविष्यतीति भावः । एवं च 'स्वकृतोपभागित्व कः कस्य स्त्रजनः परमबन्धु-न कश्चिदित्यर्थः, ततोऽत्र ममत्वं प्रतिबन्धः, कवलं 'बन्धहतुरेव' कर्मचन्धनिदानमेव, न तु अन्यदन्य फलमितिद्वन्दः ममाप्ता, नया चोच्यते-"शकुनशतसमूहा झेकबन्ने प्राषित्वा पुनरपि च यथास्वं ते प्रभान प्रयान्नि । इति जगति मनुष्याः पुत्रदारैः समेत्य कचिदपि ननु यान्ति प्रेम नाती विधेयम् ॥ १॥" इति गाधायः ॥ १४ ॥
अयोपदेशस्य कत्र्तव्यत्वमाहइय चिंतिय नियहियए दुल्लहलंमं च जिणमयं नाउं । विरसावसाणभववासनासणं कृणसु क्यणमिणं ॥ १५ ॥ ..
THAN
123