________________
द्वादशकुलकम् ।
॥ २८ ॥
सामान्येन सर्वास्थिरतामभिधाय अथ प्रत्येकं सोपमां तामाह
गुंजावायसमुद्धुयद्धयवडाडोवुब्भडं जोवणं, संसारीण तणग्गलग्गसलिलुत्तालं तहा जीवियं । लच्छीओ सुवणोवमा उ पत्रलिप्पईवप्पहा -लोलं भोगसुहं तरंगचवलं लावन्नवन्नाइयं ॥४॥ व्याख्या- 'गुञ्जावातः' सशब्दप्रबलोत्कलिकावायुः, तेन 'समुद्भूतः' प्रकम्पितो यो 'ध्वजपटो' देवकुलादिपताकारूप-स्त स्याटोप आडम्बरं तद्वदुद्भट - मतिचपलं, 'यौवनं' तारुण्यं तावत् 'संसारिणां' प्राणिनां तथा 'तृणायलग्नसलिलोत्ताल' दर्भाग्रभागवर्त्तिजलाति चपलं, 'तथेति' समुच्चये योजित एव, 'जीवितम्' आयुः, तथा 'लक्ष्म्यः' संपदः पुनः स्वनोपमाः दिवानुभूतादीनामर्थानां संस्कारविशेषवशाद् इन्द्रियानपेक्षः साक्षात्कारः स्वप्नस्तत्सदृश्यः, 'तुः' पुनरर्थे योजित एव । तथा 'पवनेन' वायुना उद्वेलन्ती प्राबल्येन चलती या 'प्रदीपप्रभा' दीपच्छाया तद्वद् 'लोलं' चपलं 'भोगसुखं ख्यादि विषयोपभोगजन्य आनन्दः, तथा 'तरङ्गचपलं' कल्लोलतरलं, लावण्यवर्णादिकं 'लावण्यं' सौन्दर्यं 'वर्णः' शरीरच्छाया गौरत्वादिरूपः, आदिशब्दात् बलाज्ञादिपरिग्रह इति वृत्तार्थः ॥ ४ ॥
तथा
कामालंकियकामिणीयणविलासुल्लासिनेनुप्पलु-तालं निज्जियदुज्जयारिविसरं रज्जं पि संसारिणं । संजोगा वि विओगसोगबहुला सोक्खा वि दुक्खावहा, हा सव्वे जलवुब्वुय व विसयासंगा सया भंगुरा ५
56
तृतीयं
कुलकम् ।
३
॥ २८ ॥