Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४
भगवतीसूत्रे क्रियया समवघातेन निर्मितविविधनागकुमारदेवदेवीप्रभृतिभिस्तिर्यक्संख्येयान द्वीपसमुद्रान् व्याप्तुं तस्य सामथ्र्य प्रतिपाद्यते । तदाह- 'तिरियं संखेज्जे' इत्यादि । तिर्यक संख्येयान् 'दीव-समुद्दे' द्वीपसमुद्रान्, 'बहुर्हि नागकुमारीहिं' बहुभिः नागकुमारैः दैवैः नागकुमारीभिः देवीभिश्च । 'जाव' यावत् इति, एतद्यावत्पदेन चतुर्थेन धरणेन्द्रस्य विकुणाशक्तः स्वरूपमात्रमेतत्पतिपादितम् नतु यथोक्तार्थसम्पादनेन कदाचित् व्यकुर्वीत् , विकुर्वति, विकुर्विष्यति वेति गम्यते । तदाह-'विउविस्सति वा' इति । तथा 'सामाणिया' सामानिका देवाः, 'तायत्तीसा' त्रायस्त्रिंशा गुरुस्थानीयास्त्रयस्त्रिंशद्देवाः, 'लोगपाला' चतुःसंख्यकाःसोमादिलोकपालाः, 'अग्गमहिसीओ य' 'अग्रमहिष्यश्च 'तहेव' तथैव 'जहा' यथा 'चमरस्स' चमरस्य, अर्थात् धरणेन्द्रस्यापि चमर रूपोंसे इस संपूर्ण जंबूद्वीप को भर सकता है उसी प्रकार वह तिर्यग्लोक में संख्यात द्वीप और समुद्रोंको भर सकता है। इसी विषयको 'तिरिय संखेज्जे दीवसमुद्दे बहुहिं नागकुमारी हिं।" 'जाव विउन्विसंति' पाठ द्वारा यह प्रकट किया है कि इस प्रकारसे वह धरणेन्दकी केवल विकुणाका स्वरूप मात्र प्रतिपादित किया गया है । परन्तु उसने इस तरहसे आजतक अपनी विकुर्वणाशक्तिका प्रयोग नहीं किया । न वह इस रूपमें अपनी विकुर्वणशक्तिका प्रयोग वर्तमानमें करता है और न वह इस रूपमें इस शक्तिका प्रयोग भविष्यत्कालमें भी करेगा । 'सामाणिया देवा तायत्तीसा, लोगपाला, अग्गमहिसीओ, तहेव जहा चमरस्स' सामानिक देव, गुरुस्थानीयत्रायस्त्रिंशक देव, सोमादि चार लोकपाल, एवं पदेवियांये सब पदार्थे धरणेन्द्रके ऐसे ही हैं जैसेके ये सब चमर के हैं। इसी विषयका उपसंहार ने गरी ४५ श छ तिरियसखेज्जे दीवसमुद्दे बहुहिं नागकुमारीहिं जाव विउन्विस्संति " 20 सूत्रपा २ को मतावामां माव्यु छ घन्द्रिनी विधुवा शति કેટલી બધી છે તે બતાવવાને માટે જ ઉપરનું વર્ણન કર્યું છે પણ તેણે પિતાની તે પ્રકારની વિદુર્વણુ શકિતને પ્રયાગ ભૂતકાળમાં કદી કર્યો નથી, વર્તમાનમાં કદી કરતા નથી અને ભવિષ્યમાં કદી કરશે પણ નહીં सामाणिया देवा तायत्तीसा लोगपाला अग्गमहिसीओ तहेव जहा चमरस्स" ધરણેન્દ્રના સામાનિક દેવે ગુરુ સ્થાનીય ત્રાયશ્ચિશક દેવે કપાલે અને અગ્રમહિષીઓ (પટ્ટરાણીઓની ઋદ્ધિ આદિનું વર્ણન અમરના સામાનિક દેત્રાયશ્ચિશકદેવે લેપાલ અને પટ્ટરાણુઓ પ્રમાણે જ સમજવું હવે આ સૂત્રને ઉપસંહાર કરતા સૂત્રકાર કહે છે
શ્રી ભગવતી સૂત્ર : ૩