Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३ उ.१ धरणेन्द्र ऋद्धिविषये गौतमस्य प्रश्नः ७३ भुञ्जानो 'विहरई' विहरति । 'एवतियं च णं' एतावच्च खलु-एतावदवधिक वक्ष्यमाणावधिकमिति यावत्, ‘पभू' प्रभुः समर्थः, 'विउवित्तए' विकुर्वि तुम् । विकुर्वणां कर्तुम्, तदृष्टान्तपूर्वकमाह-'से जहा नामए' इत्यादि । तद्यथा नाम इति वाक्यालङ्कारे, 'जुबई' युवतिं नवयौवनां स्त्रीम, 'जुवाणे' युवा तरुणः, 'जाव' यावत् अत्र यावत्पदेन हस्तेन हस्ते गृहीत्वा परस्परसंसक्ताङ्गलितया संलग्नो भूत्वा एकव्यक्तिरिव प्रतिभासते, यथा वा चक्रस्य नाभिः अरकैः संसक्ता परस्परसंलग्नतया एका वर्तुलाकारा प्रतीयते तथैव धरणेन्द्रो निजविकुवणाशक्त्यावैक्रियसमुद्घातेन वारद्वयं समवहत्य निष्पादितनिजात्मप्रदेशानेकरूपैः केवलकल्पं जंबूद्वीपं पूरयितु समर्थ इति मूच्यते, तदाह- 'पभू केवलकप्पं जंबूदीवं' इति । प्रभुः समर्थः केवलकल्पं सम्पूर्णम् जम्बूद्वीपम् । 'जाव' यावत् , अत्रत्य यावत्पदेन पुनरपि महिमातिशयं मूचयता वैक्रियतथा-वह 'एवतियं च णं पभू विउवित्तए ' विकुर्वणा करने के लिये इतना शक्तिशाली है कि 'से जहानामए' जैसे कोई 'जुवाणे' युवा पुरुष 'जुवई' युवतीस्त्रीको यावत्पदसे-हाथ से खंचकर अपने बाहुपाशमें भर लेता है और उस समय वह उसके साथ संलग्न हुआ एक व्यक्ति के समान ही ज्ञात होता है अथवा-जैसे चक्रकी नाभि अरकों से युक्त होकर एक वर्तुलाकाररूपमें प्रतीत होती है, उसी तरह धरणेन्द्र अपनी विकुर्वणा शक्ति से वैक्रियसमुद्घात द्वारा दो बार निष्पादित अपने अनेक रूपों से केवल-संपूर्ण जंबूद्वीपको भरने के लिये शक्तिशाली है यही बात 'पभू केवलकप्पं जंबूदीवं' इस पाठ द्वारा सूचित की गई हैं। 'जाव' पदसे यहां यह प्रकट किया गया हैं कि जिस प्रकार वह अपने निर्मित नागकुमार और नागकुमारी देवियोंके होय छे ते त्यां मने हिय लोग यावे छे तथा तेएवतियं च ण पभू विउवित्तए से जहा नामए जुवाणे जुबई ” त्याहि- व पिणा ४२वानुं सामथ्य परावे છે તે નીચેના દૃષ્ટાંત દ્વારા સમજાવ્યું છે જેવી રીતે કોઈ યુવાન પુરૂષ કેઈ યુવતીનો હાથ પકડીને તેને પિતાના બાહુપાશમાં સમાવી લે છે–અને ત્યારે તે તેની સાથે એવી સંલગ્ન થઈ જાય છે કે તે બન્ને મળીને એક જ વ્યકિત જેવા લાગે છે – જેવી રીતે ચક્રની નાભિ આરાઓને પકડી રાખે છે... જેવી રીતે ચકની નાભિ આરાઓથી યુક્ત થઈને એક વર્તુળાકાર રૂપે દેખાય છે– એવી જ રીતે નાગકુમારેન્દ્ર ધરણ પણું એવી વિકુવણ શક્તિવાળો છે કે વૈકિય સમુદ્ધાત દ્વારા નિર્મિત અનેક નાગકુમાર દેવે અને દેવીઓને રૂપે દ્વારા આખા જ ખૂદ્વીપને તથા તિર્યÀકના સંખ્યાત દ્વીપને તથા સમુદ્રો
श्री भगवती सूत्र : 3