Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
Catalog link: https://jainqq.org/explore/600164/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zAstravizAradajainAcAryazrIvijayadharmamUrigurubhyo namaH / es as an ask // arham // श्रीयशोविजयजैनग्रन्थमाला [28] श्रीजिनभद्रगणिक्षमाश्रमणपादविरचितम्विशेषावश्यकभाष्यम् । शिष्यहितानाम्न्या 091 00 00 00 00 00 मलधारिश्रीहेमचन्द्रसूरिविरचितया बृहद्वृत्त्या विभूषितम् (तृतीयो विभागः ) राजधन्यपुरनिवासिना श्रेष्ठिवर्यत्रिकमचन्द्रतनुजनुषा श्रावकहरगोविन्देन परिष्कृत्य संशोधितम् । 169 Printed and Published by Shah Harakhchand Bhurabhai at The Dharmabhyudaya Press, Benares City. vIrasaMvat 2438 / For Personal and Private Use Only Page #2 -------------------------------------------------------------------------- ________________ in Education International For Pessoal and Private Use Only Page #3 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 40 ॥ बृहद्वतिः । RSSRICHENCSCRICHECENTRE तदेव 'तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई' इत्यादिकायां धुरि निर्दिष्टद्वितीयगाथायां मङ्गलरूपं तृतीयद्वारं परिसमाप्य, चतुर्थ समुदायार्थद्वारमभिधानीयम्, इति चेतसि निधाय तावदिदमाह केवलनाणं नन्दी मंगलमिति चेह प्रिस्म्त्ताई। अहुणा स मंगलत्थो भण्णइ पगओऽणुओग त्ति ॥ 837 ॥ केवलज्ञानमिह समाप्तम् , तत्समाप्तौ च नामादिभेदभिन्ना नन्दी समाप्ता, तत्समाप्तौ च मङ्गलं परिसमाप्तम् । अधुना स एव मङ्गलार्थः प्रकृतानुयोगो भण्यते । मङ्गलेनाऽर्थ्यते- प्राप्तुं साधयितुमिष्यत इति मङ्गलार्थो mngglsaadhyH। अथवा, अर्यते गम्यते साध्यत इत्यर्थः, मङ्गलस्यार्थो मङ्गलार्थो मङ्गलसाध्यः, इतीहापि स एवार्थः । स च कः ?, प्रकृतोऽधिकृतोऽनुयोग इति । / 837 ॥ ननूक्तज्ञानपञ्चकस्य मध्ये कतमस्य ज्ञानस्याऽयमनुयोगः ?, ityAha'so मैनाणाईणं कयरस्स, सुयस्स, जं न सेसाई । होति पराहीणाई न य परबोहे समत्थाई ॥ 838 ॥ पाएण पराहीणं दीवो व्व परप्पबोहयं जं च । सुयनाणं तेण परप्पबोहणत्थं तदणुओगो ॥ 839 ॥ स प्रकृतानुयोगः पूर्वोक्तमत्यादिज्ञानपञ्चकस्य मध्ये कतरस्य ज्ञानस्य ?, इति प्रश्ने सत्याह- श्रुतस्य श्रुतज्ञानस्येत्यर्थः, यद् यस्माद् न शेषज्ञानानि पराधीनानि गुर्वायत्तानि भवन्ति, किन्त्वावरणक्षय-क्षयोपशमाभ्यां स्वत एव जायन्ते । अनुयोगश्च व्याख्यानरूपः परायत्तस्यैव भवति, श्रुतमेव च प्रायः पराधीनम् , न शेषज्ञानानि । प्रत्येकबुद्धादीनां श्रुतस्य स्वयमेव भावात् तव्यवच्छेदार्थ पायोग्रहणम् । किञ्च, श्रुतज्ञानमेव परप्रवोधे समर्थम् , मुखरत्वात् । न शेषज्ञानानि, मूकत्वात् । इदमुक्तं भवति-उपदेशेनैव परः प्रबोध्यते, उपदेशश्च शब्देनैव, शब्दश्च कारणे कार्योपचारात् श्रुतज्ञान एवाऽन्तर्भवति, न शेषज्ञानेषु; अतः शब्दात्मकं श्रुतमेव परमबोधकम् । तथा, 1 गाथा । / 2 केवलज्ञानं नगदी मालमिति चेह परिसमाप्तानि । अधुना स मङ्गलार्थो भण्यते प्रकृतोऽनुयोग इति ॥ 837 ॥ 3 स मतिज्ञानादीनां कतरस्य, श्रुतस्य, यद् न शेषाणि । भवन्ति पराधीनानि न च परबोधे समर्थानि ॥ 838 ॥ प्रायेण पराधीनं दीप इव परप्रबोधकं यच्च । श्रुतज्ञानं तेन परप्रबोधनार्थ तदनु लोगः ॥ 839 / / ॥ 401 // for personal and Private Use arty Page #4 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 402 ॥ आवस्सयाणुओग' इत्यात्तरमाह- इह श्रुतज्ञायदक्तम्- ' आव प्रदीप इव श्रुतज्ञानमेव यस्मात् स्व-परस्वरूपप्रकाशकम् , न शेषज्ञानानि । न हि श्रुतज्ञान विहाय स्वकीय स्वरूपं, शेषज्ञानचतुष्टयस्वरूपं चान्यज्ज्ञानं परस्य प्रकाशयितुं शक्नोति । अनुयोगोऽपि परप्रबोधनायैव प्रवर्तते । अतः परप्रबोधकत्वेनाऽऽसन्नत्वात् तस्यैव श्रुतस्याऽनु- 19 | योगः परप्रबोधनार्थमारभ्यते, न शेषज्ञानानामिति । / 838 ॥ 839 // अथ प्रेर्यमुत्थाप्य परिहरनाह सोऽहिगओ च्चिय आवस्सयस्स कयरस्स किंत्थ चिण्ताए|त्ण् चिय सुयं ति साहै सुयाणुयोगाभिहाणेण ॥ 840 ॥ आह- ननु 'कयप्पवयणप्पणामो' इत्यादौ 'आवस्सयाणुओगं' इत्यनेनाऽसावावश्यकानुयोगोऽधिकृत एवाऽऽस्ते, किमत्र 'सो मैनाणाईणं कयरस्स' इत्यनया चिन्तया कार्यम् ?- न किञ्चिदित्यर्थः । अत्रोत्तरमाह- इह श्रुतज्ञानस्यानुयोग इत्यभिधानेन तदेवावश्यकं श्रुतविशेष एव, नापरं किश्चिद् घटादिवस्तु, इति साधयति कथयति । अतो नन्यादिषु यदुक्तम्- 'आवश्यकस्याऽनुयोगं वक्ष्यामि' इति, तत् 'श्रुतविशेषरूपस्यैवैतस्य' इत्यावेदितं भवतीति ॥ 840 ॥ आह- यद्येवम् , 'अनुयोगः' इति कः शब्दार्थः ?, इत्याहाणुवयणमणुओगो सुयस्स नियएण जमभिहेएणं । वावारो वा जोगो जोऽणुरूवोऽणुकूलो वा ॥ 841 ॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणु तस्स । अभिहिए वावारो जोगो तेणं व संबंधो ॥ 842 ॥ यत् सूत्रस्य निजेनाभिधेयेनाऽनुयोजनमनुसंबन्धनमसावनुयोग इत्यर्थः । अथवा, योऽनुरूपोऽनुकूलो वा घटमानः संबध्यमानो व्यापारः प्रतिपादनलक्षणः सूत्रस्य निजार्थविषयेऽयमनुयोगः । अथवा, यद् यस्मादर्थतोऽर्थात् सकाशादणु सूक्ष्म लघु सूत्रम् , काभ्याम् ?, इत्याह- स्तोक पश्चाद्भावाभ्यां- एकस्यापि मूत्रस्यानन्तोऽर्थ इत्यर्थात् स्तोकत्वात् , तथा, प्रथममुत्पाद व्यय-ध्रौव्यलक्षणं तीर्थकरोक्तमर्थं चेतसि व्यवस्थाप्य पश्चादेव सूत्रं रचयन्ति गणधराः, इत्येवमर्थात् पश्चाद्भावाच्च सूत्रमणु एवेति भावः, तस्मात् तस्याऽणोः सूत्रस्य यः स्वकीयाभिधेये योगो व्यापारः, तेन वाऽणुना सूत्रेण सह यः संवन्धो योगोऽसावनुयोग इति । / 841 ॥ 842 // सोऽधिकृत एवावश्यकस्य कतरस्य किमत्र चिन्तया । तदेव श्रुतमिति कथयति श्रुतानुयोगाभिधानेन ॥ 840 ॥ 2 गाथा 1 / 3 गाथा 838 ॥ 4 अनुवचनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ 8 ॥ अथवा पदर्थतः स्तोक-पश्चाद्भावाभ्यां श्रुतमणु तस्य । अभिहिते व्यापारी योगस्तेन वा संबन्धः ॥ 842 ॥ ॥ 402 // For Personal and Private Use Only wMR.Janeitrary.org Page #5 -------------------------------------------------------------------------- ________________ विशेषा ॥ 403 ॥ HIDIDESHIGAMICHIDINCREADERSITERABARmAnAsammarammata कापायावर तस्मादावश्यकस्याऽनुयोग इति स्थिते विनेयपृच्छाम् , उत्तरं चाह-- आवस्सयस्स जै सो तत्थंगाईण अट्ठ पुच्छाओ। तं होइ सुयक्खंधो अज्झयणाई च, न उ सेसा ॥ 843 ॥ यद्यावश्यकस्याऽयमनुयोगः, तथाऽऽवश्यकं श्रुतविशेषः, तीत्राङ्गादीन्याश्रित्याऽष्टौ पृच्छाः संभवन्ति, तद्यथा- 'आवस्सयं णं किं अंगं, अंगाई सुयक्खंधो, सुयक्खंधा; अज्झयणं, अज्झयणाई उद्देसो, उद्देसा?' इति । अत्रोत्तरमाह-इह तदावश्यक षडध्ययनसमुदायलक्षणश्रुतस्कन्धः, प्रत्येकमध्ययनानि च पडिति । शेषाः षट् प्रकाराः प्रतिषेद्धव्याः, असंभवित्वादिति ॥ 843 ॥ अत्र प्रेरकः प्राह नणु नंदीवक्खाणे भणियमणंगं इहं कओ संका? / भण्णइ अकए संका तस्सानियमं च दाएइ ॥ 844 ॥ ननु नन्द्यध्ययने व्याख्यायमाने ' इमं पुण पट्ठवणं पडुच्च अंगबाहिरस्स उद्देसो, समुद्देसो, अणुण्णा, अणुओगो पवत्तै' इत्यादिवचनादावश्यकमङ्गवाह्यत्वादङ्ग न भवतीति भाणितमेव, इति कुतोऽत्र शङ्का, येन पृच्छा क्रियते । अत्र निर्वचनमाह- भण्यतेत्रोतरम् , श्रुतस्कन्धादिविषये तावदस्त्येव शङ्का, तत्राऽस्यार्थस्याऽनिर्णीतत्वात् । अतस्तद्विषयास्तावत् कर्तव्या एव पृच्छाः । अङ्गाऽनङ्गरूपतायामपि यदा नन्द्यध्ययनमश्रुत्वा विनेयः प्रथमत एवेदं भृणोति, तदाऽकृते नन्दिव्याख्यानेऽस्त्येव शङ्का- किमावश्यकमङ्गम् , तद्वाह्यं वेति । आह- ननु नन्धध्ययनं श्रुत्वा तदावश्यकं श्रोतव्यम् , इतीत्यं क्रमः, अतः कथं नन्द्यध्ययनस्य प्रथमं व्याख्यानाकरणम् , येन प्रस्तुतशङ्का स्यात् , इत्याशङ्कयाह- 'तस्सेत्यादि' तस्य प्रथमं नन्दिव्याख्यानकरणस्याऽत एवाङ्गा-'नङ्गप्रश्ननिर्णयवचनादाचार्योऽनियमं दर्शयति, पुरुषाद्यपेक्षयाऽन्यथाऽपि नन्द्यादिव्याख्यानकरणादिति । / 844 ॥ आह- ननु मङ्गलार्थ सर्वेषामपि शास्त्राणामादौ नन्दिव्याख्यानं कर्तव्यमेव, इति कथं तदनियमः ?, इत्याहनाणाभिहाणमेत्तं मंगलमिटुं न तीए वक्खाणं । iha~maTThANe जुज्जइ, जं सा वीसुं सुयक्खंधो ॥ 845 ॥ 1 आवश्यकस्य यदि स तत्रागादीनामष्ट पृच्छाः । तद् भवति श्रुतस्कन्धोऽध्ययनानि च, न तु शेषाः ॥ 843 ॥ 2 क. ग. 'तच्चाव' / 3 आवश्यक किमाम् , अङ्गानिः श्रुतस्कन्धः, श्रुतस्कन्धाः; अध्ययनम्, अध्ययनानि, प्रदेशः, uddeshaaH। "मनु नन्दीव्याख्याने भणितमनङ्गमिह कुतः शङ्का । भण्यतेऽकृते शङ्का तस्यानियमं च दर्शयति ॥ 844 ॥ 5 इदं पुनः प्रस्थापनं प्रतीत्याजबाह्यस्योद्देशः, समुद्देशः, अनुज्ञा, अनुयोगः प्र्व्र्त्ते। 6 ज्ञानाभिधानमात्र मङ्गलमिष्टं न तस्या व्याख्यानम् । इहाऽस्थाने युज्यते, यत् सा विष्वक् श्रुतस्कन्धः ॥ 845 ॥ 7 क. 'हसट्ठा' / ॥ 403 ॥ JainEducational For Personal and Private Use Only Page #6 -------------------------------------------------------------------------- ________________ BIJAAAAAA APATIALASP // 404 // ज्ञानपश्चकाभिधानमात्रमेव शास्त्रादौ मङ्गलमिष्ट, न तु तस्या नन्द्याः सर्वस्या अपि शास्वरूपाया इहाऽस्थाने व्याख्यानं युज्यते; यथा हि पथि प्रस्थितेमङ्गलभूतदधि दुर्वा-'क्षतादिवस्तूनामभिधान-दर्शनादीन्येव मङ्गलतया गृधन्ते, न तु तद्भक्षण-तद्गुणश्रवणादीन्यपि क्रियन्ते; तथेहापि ज्ञानोत्कीर्तनमात्रमेव मङ्गलं युज्यते, न तु नन्दिव्याख्यानम् , इह तस्याऽस्थानत्वात् । न ह्यावश्यकशास्त्रारम्भे शास्त्रान्तरभूताया नन्द्या व्याख्यानं युज्यते, अतिप्रसङ्गात् । न च वक्तव्यम्- सर्वशास्त्रान्तर्भूतैव नन्दी, यद् यस्मात् सा विष्वक् पृथगेव श्रुतस्कन्धतया सिद्धान्ते प्रसिद्धा, श्रुतस्कन्धत्वं चास्याः पद-वाक्यसमूहात्मकत्वेनैव द्रष्टव्यम् , न स्वध्ययनकलापात्मक परिभाषितम् , एकाध्ययनरूपत्वेन रूढत्वादिति ॥ 845 ॥ ननु यदि नन्दिव्याख्यानस्याऽस्थानमिदम् , तर्हि किमितीत्थमादावेव भवद्भिर्ज्ञानपञ्चकं विस्तरेण व्याख्यातम् ? इति पौर्वापर्येण स्ववचनविरोधः, इत्याशङ्कयाह इह साणुग्गहमुइयं न उ नियमोऽयमहवाऽपवादोऽयं । दाइजइ कहणाए कयाइ पुरिसादवेक्खाए ॥ 846 ॥ इहावश्यकारम्भे यद्विस्तरेण ज्ञानपञ्चकस्यादौ व्याख्यानम् , तत्सानुग्रहं शिष्यानुग्रहमास्थायोदितमस्माभिर्न पुनरयं नियम एव, ज्ञानोत्कीर्तनमात्रस्यैव नियमेन मङ्गलतयाऽभीष्टत्वात् । अथवा, कथनायाः कथनविधेरपवादोऽयं दश्यते, यथेह पुरुषाद्यपेक्षया कदाचिदुत्क्रमेणापि शास्त्राणि व्याख्यायन्ते- अन्यारम्भेऽन्यद् व्याख्यायत इति ॥ 846 ॥ तस्मादावश्यकश्रुतस्कन्धस्याऽनुयोग इति स्थिते किमिदानी कर्तव्यम् ?, इत्याह आवस्सयसुयखंधो नामं सत्थस्स तस्स जे भेया। ताई अज्झयणाई नासो आवस्सयाईणं ॥ 847 ॥ कज्जो पिह प्पिहाणं जहत्थमजहत्थमत्थसुण्णं ति । नामे चेव परिच्छा गझं जै होही जहत्थं ॥ 848 ॥ इह प्रस्तुतशास्त्रस्याऽऽवश्यकश्रुतस्कन्ध इति नाम । तस्य चावश्यकस्य ये सामायिकादयः षट् भेदास्तान्यध्ययनान्यभिधीयन्ते । 1 घ.छ.'कं पारि' / 2 घ.छ. 'कमेवाध्य' / 3 इह सानुग्रहमुदितं न तु नियमोऽयमयवाऽपवादोऽयम् । दश्यते कथनायाः कदाचित् पुरुषाचपेक्षया ॥ 846 ॥ Rig04 // 4 क. 'दविक्खा' / 5 आवश्यकश्रुतस्कन्धो नाम शाखस्य तस्य ये भेदाः । तान्यध्ययनानि न्यास आवश्यकामाम् ॥ 850 ॥ कार्य्। पृथक् पृथग यथार्थमयधाधमर्थशून्यामिति । नाम्चैव परीक्षा माझं यदि भवेद् यथार्थम् ॥ 858 ॥ For Pesos and Private Use Only HAHww.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ विशेषा ॥ 405 ॥ अत आवश्यकादिपदानाम्-'आवश्यकम् , श्रुतस्कन्धः, अध्ययनम्' इत्येषां पदानां न्यासो निक्षेपः पृथक् पृथक् कार्यः । कुतः, इत्याह। यस्माद्धेतोः किश्चिद् नाम तावद् यथार्थं भवति, यथा दीपः, दहन इत्यादि किश्चित् त्वयथार्थं भवति, यथा पलाशः, मण्डप इत्यादि। अपरं त्वर्थशून्यं भवति, यथा डित्थः, डवित्थ इत्यादि । यथार्थं च शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थावगतेः । अतो नाम्नैव परीक्षा विचारणा क्रियते, ततो ग्राह्यमिदं यदि यथार्थ स्यादिति ॥ 847 ॥ 848 ॥ तमेवाऽऽवश्यकादिन्यासमाह नामाईओ नासो चउविहो मंगलस्स व स नेओ। विष्णेओय विसेसो सुत्तगओ, किंचि वुच्छामि ॥ 849 ॥ इह तावदावश्यकस्य नाम-स्थापना-द्रव्य-भावरूपश्चतुर्विधो निक्षेपो भवति, स चेहैव प्रागुक्तमङ्गलपदस्येव ज्ञातव्यः, यश्च मङ्गलनिक्षेपेण सह विशेषः स सूत्रेऽनुयोगद्वारादिलक्षणे गतः स्थितो भणितः सूत्रगतो विज्ञ्येय्ः। किश्चित्पुनस्तद्विशेष विनेयानुग्रहार्थमहमत्रापि । वक्ष्यामीति ॥ 849 ॥ तत्र नाम-स्थापने क्षुण्णत्वाद् नोच्यते । द्रव्यावश्यकं तु द्विधा- आगमतः, नोआगमतश्च । तत्राऽऽगमतः पाह आगमओ दवावासयं तमावासयं पयं जस्स । सिक्खियमिच्चाइ तयं तयणुवउत्तो निगदमाणो ॥ 850 ॥ आगमतो द्रव्यावश्यकं भवति । कः ?, इत्याह- तदावश्यक निगदन् पठन्- अध्येता । कथंभूतः 1, tsminnaavshyke'nupyuktH| यस्याऽध्येतुः, किम् ?, इत्याह- यस्य तदावश्यकपदं प्रथमं शिक्षितं, स्थितं, जितमित्यादिविशेषणविशिष्टं भवति । / 850 ॥ अथ तान्येवाऽनुयोगद्वारादिसूत्रप्रोक्तानि शिक्षितादिविशेषणानि व्याख्यानयनाह*सिक्खियमंतं नीयं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णाइ मियं परिजियमेत्तुक्कमेणं पि ॥ 851 ॥ जह सिक्खियं सनामं तह तं पि तहा ठियाइ नामसमं । गुरुभणियघोससरिसं गहियमुदत्तादओ ते य ॥ 852 ॥ PAHARI-TIREMAITHILI- LATRA सायपरम्परा 1 नामादिको ग्यासश्चतुर्विधो मङ्गलस्येव स ज्ञेयः । विज्ञेयश्च विशेषः सूत्रगतः, किश्चिद् वक्ष्यामि ॥ 849 ॥ 2क.ख.ग. 'वस्वरू' / 3 भागमतो जव्यावासकमावासकं पदं यस्य । शिक्षितमित्यादि तत् तदनुपयुको निगवन् ॥ 450 ॥ शिक्षितमन्तं नीतं हदये स्थितं जितं दुतमेति । संख्यासवर्गादि मितं परिजितमेत्युत्क्रमेणापि ॥ 851 ॥ पथा शिक्षितं स्वनास तथा तदपि तथा स्थितादि नामससम् । गुरुभणितघोषसाशं गृहीतमुदासादयस्ते ca ॥ 852 ॥ ॥ 405 // Jan Education Internat For Personal and Private Use Only www.jaineitrary.ary Page #8 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 406 ॥ ने विहीणक्खरमहियक्खरं च वोच्चत्थरयणमाल व्व । वाइडक्खरमेयें बच्चासियवण्णविण्णासं ॥ 853 ॥ नक्खलियमुवलहलं पिव अमिलियमसरूवधण्णमेलो व्व । वोच्चत्थगंधमहवा अमिलिय्प्य्-व्क्क्विच्छेय्ण्॥854॥ न य विविहसत्थपल्लवविमिस्समट्ठाणच्छिन्नगहियं वा । विच्चामलिय कोलियपायसखि भेरिकंथ व्व ॥ 855 ॥ मत्ताइनिययमाणं पडिप्पुण्णं छंदसाऽहवत्थेणं । नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं ॥ 856 ॥ कंठोट्ठविप्पमुक्कं नाव्यत्तं बाल-मूयभणियं व । गुरुवायणोवयातं न चोरियं पोत्थयाओ वा ॥ 857 ॥ इहाऽनुयोगद्वारेपूक्तम्- "से किं तं आगमओ दव्यावस्सयं आवस्सयं ? / जस्स ण आवस्सयं ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं, नामसमं, घोससमं, अहीणक्खरं, अणचक्खरं, अव्वाइद्धक्खरं, अक्खलियं, आमिलियं, अविच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं, कंठो-ढविप्पमुकं, गुरुवायणोवगयं; से यं तत्थ वायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, ('वर्तते' इत्यध्याहारः) नो अणुपेहाए (इहाऽपि 'वर्तते' इति शेषः)" इदं च मूत्रं 'ओगमओ दव्वावासयं' इत्यादिपागुक्तगाथया पायो व्याख्यातम् । शिक्षितादीनि पदानि त्विदानी व्याख्यायन्ते- तत्र शिक्षितमिति कोऽर्थः- अन्तं नीतं, सर्वमधीतमिति । स्थितम्- हृदि व्यवस्थितमप्रच्युतमित्यर्थः । जितम्- द्रुतमागच्छति । वर्णादिभिः संख्यातं मितम् । यदुत्क्रमेणाऽप्येति- आगच्छति, तत् सर्वतो जितं परिजितम् । स्वकीयेन नाम्ना समं नामसमम् , यथा स्वनाम शिक्षितम् , तथा तदप्यावश्यकम् ; तथा यथैव स्वनाम स्थितादिविशेषणविशिष्टं घटते स्थितं, जितं, मितं, 1 न विहीनाक्षरमधिकाक्षरं च व्यत्यस्तरत्नमालेव । व्याविद्धाक्षरमेतद् व्यत्यासितवर्णविन्यासम् । / 853 ॥ न स्खलितमुपललेहलमिव अमिलितमसरूपधान्यमेल इव । व्यत्यस्तग्रन्थमथवाऽमिलितपद-वाक्यविच्छेदम् ॥ 855 ॥ न च विविधशास्त्रपालवविमिश्रमस्थानच्छिन्नगृहीतं वा । व्यत्यानेडितं कोलिकपायसमिव भेरीकन्थेव ॥ 855 ॥ मात्रादिनियतमान परिपूर्ण छन्दसाऽथवाऽर्थेन । नाऽऽकाशादिसदोषं पूर्न्न्मुदासादिघोस्सैः॥ 856 ॥ कण्ठौ-ष्ठविप्रमुक्तं नाव्यक्तं बाल-मूकभणितमिव । गुरुवाचनोपयातं न चोरितं पुस्तकाद् वा ॥ 857 ॥ 2 घ.छ. 'मेवं व' / 3 घ.छ. 'व न मि' / 4 अथ किं तदागमतो द्रव्यावश्यकमावश्यकम् । यस्य 'आवश्यकम्' इति पदं शिक्षितम् , स्थितम् , जितम् , मितम् , परिजितम् , नामसमम् , घोषसमम् , अहीनाक्षरम् , अनत्यक्षरम् , अव्याविद्धाक्षरम् , अस्खलितम् , अमिलितम् , अव्यत्यानेडितम् , परिपूर्णम् , परिपूर्णघोषम् , कण्ठौ-ष्ठविप्रमुक्तम् , गुरुवाच-10 नोपगतम् , तदिदं तत्र वाचनायाम् , पृच्छायाम् , परिवर्तनायाम् , धर्मकथायाम् ; नो अनुप्रेक्षायाम् । 5 गाथा 850 / 29- 3GPRSeaseDPRETATERamesERESTHA SeleBODASEAans // 406 // Jan Education intem For Personal and Private Use Only Page #9 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 407॥ अरोरल परिजितमित्यर्थः, एवं तदप्यावश्यकं, अतः स्वनामसममुच्यते । यद् वाचनाचार्याभिहितैरुदात्ता-'नुदात्त-स्वरितलक्षणैर्घोषैः सदृशमेव गृहीतं तद् घोषसमम् । न हीनाक्षरमहीनाक्षरम् , नाप्यधिकाक्षरम् । 'वोच्चत्थेत्यादि' यथा प्रात्ताभीरीप्रोतरत्नमाला विपर्ययन्यस्तरननिचया भवति, एवं यद् व्यत्यासितवर्णविन्यासं विषयोपन्यस्तवर्णसंतानमित्यर्थः, तद् व्याविद्धाक्षरं, न तथाऽव्याविद्धाक्षरम् । इदं वर्णमात्रापेक्षं विवक्ष्यते, न तु पद-चाक्यापेक्षम् । पद-वाक्यविपर्यस्तस्य वक्ष्यमाणाऽमिलितविषयत्वादिति । उपलशकलाकुलभूतलेहलमिव यद् न स्खलति तदस्खलितम् । विसदृशानेकधान्यमेलकवद् यद् न मिलति तदमिलितम् । अथवा, विपर्यस्तपद-वाक्यग्रन्थं मिलितम् , नैवं यत् , तदमिलितम् । 'अमिलियपय-बक्कविच्छेयं ति' अथवेत्यत्रापि तृतीयव्याख्यान्तरसूचकः संबध्यते, अमिलितोऽसंमृक्तः पद-वाक्यविच्छेदो यत्र, तद् वामिलितमुच्यते । अव्यत्यानेडितं व्याख्यातुमाह- 'न य विविहेत्यादि विविधानि नानाप्रकाराण्यनेकानि शास्त्राणि तेषां पद-वाक्यावयवरूपा । बहवः पल्लवास्तैर्विमिदं व्यत्यानेडितम् , अथवा, अस्थानच्छिन्नग्रथितं व्यत्यानेडितम् , यथा- "प्राप्तराज्यस्य रामस्य राक्षसा निधनं । गताः" कोलिकपायसवद् भेरीकन्थावद् वा; यथोक्तरूपं यद् न भवति तदव्यत्यानेडितम् । परिपूर्ण द्विधा-सूत्रतः, अर्थतश्च । तत्र च्छन्दसा च्छन्दः समाश्रित्य मात्रादिनियतमानं सूत्रतः, परिपूर्णम् , यत्तु नाऽऽकासादिसदोषं तदर्थतः परिपूर्णम्- यत् क्रियाध्याहारं नापेक्षते, अव्यापकम् , अखतन्त्रं च न भवति तदर्थतः परिपूर्णमिति भावः । / परिपूर्णघोषमिति व्याख्यातुमाह- 'पुण्णमित्यादि' उदात्तादिघोषैर्यत् परिपूर्ण परावर्तनादिकाले उच्चारयति तत् परिपूर्णघोपम् । इह च शिक्षाकालेऽध्यापकनिगदितोदात्तादियोपैः समं शिक्षमाणस्य घोषसमम् , शेषकाले तु परावर्तनादि कुर्वन् यदुदात्तादिघोषैः परिपूर्णमुच्चारयति, तत् परिपूर्णघोषम् , इत्यनयोर्विशेषः । कण्ठौ ठविप्रमुक्तं स्पष्टं, न तु बाल-मूकभाषितवदव्यक्तम् । गुरोः सकाशाद् वाचनयोपयातमायातम् , न पुस्तकादेव चोरितम्- स्वतन्त्रेणैवाऽधीतम् । वाशब्दात् कर्णाघाटकेन वा गृहीतमिति ॥ 851-857 ॥ अत्र प्रेरकः पाहओंगमओऽणुवउत्तो बत्ता दव्वं ति सिद्ध्मावास्ण्। किं सिक्खियाइसुयगुणविसेसणे फलमिहब्भहियं ॥ 858 ॥ 1 प.छ.'प्रान्ताभी' / 2 आगमतोऽनुपयुक्तो वक्ता द्रव्यामिति सिद्धमावश्यकम् । किं शिक्षितादिश्रुतगुणविशेषणे फलमिहाभ्यधिकम् ॥ 858 ॥ CER Page #10 -------------------------------------------------------------------------- ________________ HINDIK नरम विशेषा0 ॥ 408 ॥ बृहद्वृत्तिः । कहा नवागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकम् , इत्येतावतैव सिद्धमागमतो द्रव्यावश्यकम् , 'किं शिक्षितम् , स्थितम् , जितम्' इत्याद्यावश्यकश्रुतगुणविशेषणैरिहाभ्यधिकं फलम् ? इति । / 858 / / अत्रोत्तरमाहजह सव्वदोसरहियं पि निगदओ सुत्तमणुवउत्तस्स । दव्वसुयं, दव्वावासयं च तह सव्वकिरियाओ ॥ 859 ॥ उवउत्तरस उक्खलियाइयं पि सुद्धस्स भावओ सुत्तं । साहै तह किरियाओ सव्वाओ निजरफलाओ ॥ 860 ॥ इह शिक्षितादिविशेषणकलापं कुर्वन्नाचार्य इति साधयति- एतत् कथयति, इति द्वितीयगाथायां क्रिया। किं साधयति ?, इत्याह- यथा शिक्षितादिगुणोपेतत्वात् सर्वदोषरहितमपि मूत्रमनुपयुक्तस्य निगदतो द्रव्यश्रुतम् , वक्ष्यमाणद्रव्यावश्यकं चोक्तस्वरूपं भवति, तथा, प्रत्युपेक्षण-प्रमार्जने-यादि क्रिया अपि सो अनुपयुक्तस्य कुर्वतोऽन्तामणिधानशून्यत्वाद् द्रव्यक्रियास्तत्फलविकला भवन्ति, 'तथा-तथैव सामर्थ्यादिदं लभ्यते, उपयुक्तस्य त्वन्तःप्रणिधानयुक्तस्य करणाऽवैफल्यादिकारणात् कथमपि स्खलितादिदोषदुष्टमपि मूत्रं निगदतो भावतः शुद्धस्य तस्य भावसूत्रमेव भवति, तथा, सो अपि प्रत्युपेक्षणादिक्रिया उपयुक्तस्य कुर्वतः कर्मनिर्जराफला एव भवन्ति । अतः सर्वेष्वपि भगवदुक्तानुष्ठानेष्वन्तःप्रणिधानेऽतिप्रयत्नः कार्य इति ॥ 859 ॥ 860 ॥ इह चाधिक्-hiinaakssrshrutpaatthe'paaydrshnaarthmudaahrnnaanyaah| अहिए कुणाल-कविणो हीणे विज्जाहराइदिळंता । बाला-उरातिभोयण-भेसजविवजआ उभे॥ 861 ॥ अक्षर-विन्द्वायधिकसूत्रपाठे कुणालनामा राजपुत्रः, कपिश्च वानर उदाहरणम् । हीनाक्षरपाठे तु विद्याधरादयः । अधिक-N हीनाक्षरलक्षणे तूभये बाला-'ऽतुरयोरतिभोजन-भेषजविपर्ययो बाला-'ऽतुरातिभोजन-भेषजविपर्ययो, इति समासः- अतिमात्र हीनमात्रं च भोजनं यथा बालस्य, भेषजं तु तथाभूतं यथाऽऽतुरस्य दोषाय, तथा मूत्रमपीति भावः ॥ 861 ॥ , यथा सर्वदोपरहितमपि निगदतः सूत्रमनुपयुक्तस्य । द्रव्यश्रुतं द्रव्यावासकं च तथा सर्व क्रियाः॥ 859 ॥ उपयुक्तस्य तु स्खलितादिकमपि शुबस्य भावतः सूत्रम् । कथयति तथा क्रियाः सर्वा निर्जराफलाः ॥ 860 ॥ 2 अधिक कुणाल-कपी होने विद्याधरादिष्टान्ताः । बाला-'ऽतुरातिभोजन भैषज्यविपर्ययावुभयस्मिन् ॥ 8 ॥ PRASADAPA Para Page #11 -------------------------------------------------------------------------- ________________ अथ कोऽयं कुणालनामा राजपुत्र उदाहरणम् ?, इति तत्कथासूचनाय श्लोकमाह- 'चंदगुत्तेत्यादि । अस्यार्थः कथानकादविशेषा0 वसेयः, त्च्चेद्म्॥409॥ पाटलीपुत्रनामनगरे मौर्यवंशसमुद्भवोऽशोकश्रीनार्म भूपालः । तस्य चैकस्या राझ्याः कुणालनामा तनयः समुत्पन्नः । तस्य च भुक्तौ उज्जयिनीनगरी नरपतिना प्रदत्ता । ततश्च सातिरेकाष्टवार्षिक तस्मिन् कुमारे लेखवाहकेनाऽऽगत्याऽशोकश्रीराजाय निवेदितम् , यथाओ एतावति वयसि वर्तते युस्स्म्त्पुत्र्ः। ततश्चान्तःपुरोपविष्टेन भूपतिना स्वहस्तेनैव लिखितः कुमाराय लेख्ः। तस्य तत्र चेदमलेखि, यथा 'इदानीमधीयतां कुमार्ः। तं च लेखमसंवर्तितमेव मुक्त्वा शरीरचिन्तार्थमुत्थितो नरनाथः । ततश्चैकया राझ्या गृहीत्वा वाचितोऽसौ लेखः । चिन्तितं च, यथा- ममापि विद्यते पुत्रः, केवलं लघुरसौ, महांश्च कुणालः, ततस्तस्मिन् राज्ययोग्यतां विभ्रति न मदीयपुत्रस्य राज्यावाप्तिः, ततस्तथा करोमि, यथा कुणालो राज्यस्याऽयोग्यो भवति, अवसरश्वायम् । इति विचिन्त्य निष्ठीवनार्दीकृतया हस्तस्थितनयनाञ्जनशलाकयाऽकारस्योपरि प्रदत्तो बिन्दुः। जातं च ततः 'अंधीयतां कुमार' / ततस्तथैव राज्या मुक्तस्तत्रैव प्रदेशे लेख्ः। राज्ञा च कथमपि पुनरवाचित एव संवर्तितोऽसौ । गतश्च कुमारसमीपम् । अवधारितश्च केनापि नियोगिना, अप्रकटश्च विरुद्ध इति मत्वान वाचितः । कुमारनिर्बन्धे च वाचितः । ततो विज्ञातलेखार्थेन प्रोक्तं कुमारेण-मौर्यवंशोद्भवानामस्माकमाज्ञां भुवनेऽपि न कश्चित् खण्डयति, तत् किमहमेव तातस्याऽऽज्ञा लयिष्यामि, न भवत्येवैतत् , इत्युक्त्वा तत्क्षण एवाऽग्नितप्तां लोहशलाकां गृहीत्वा मुक्तहाहारवे सर्वस्मिन्नपि परिजने निवारयति अञ्जिते अभिणी । जातश्चान्धः । ततो विज्ञातसमस्तैतद्वयतिकरो राजा महान्तं खेदं विधाय कुणालस्योजयिनीमुत्सार्योचितं किमप्यन्यनाममात्र दत्तवान् । तत्र च स्थितेन कुणालकुमारेण शिक्षिता प्रकर्षवती गीत्क्ला। पुत्रश्चान्यदा तस्य समुत्पनः । ततस्तद्राज्यावाप्तिनिमित्तं गतः । पाटलीपुत्रं नगरं कुणालः । समाक्षिप्तश्चातीव तनगरनिवासी समस्तोऽपि लोकस्तेन गीत्क्ल्या। गता च त्त्प्र्सिद्धिः। भूपालान्तिकं नीतश्चासौ । तत्र कृतं च यवनिकान्तरे तेन गीतम् । अतीवाक्षिप्तश्च जगाद पृथिवीपतिः- याचस्व भोः!, प्रयच्छामि तव समीहितम् । ततः पठितं कुणालेन चंदगुत्तपपुत्तो उ बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो अंधो जायै कागणिं ॥ 862 ॥ ॥ 409 // क. ग, 'धानकसू' / 2 प. छ, 'अन' / 3 चन्द्रगुप्तप्रपौत्रस्तु बिन्दुसारस्य नप्तृकः । अशोकश्रियः पुत्रोऽन्धो याचते राज्यम् ॥ 862 ॥ Page #12 -------------------------------------------------------------------------- ________________ विशेषा ॥ 410 ॥ अस्यायं भावार्थः- पाटलीपुत्रनगरे चाणक्यप्रतिष्ठितो मौर्यः प्रथमं किल चन्द्रगुप्तो राजा बभूव । ततस्तत्पुत्रो बिन्दुसारः समभूत् । तदनन्तरं तु तत्पुत्रोऽशोकश्रीर्जातः । तस्य चान्धोऽसौ कुणालः पुत्रः । एवं च सत्येष चन्द्रगुप्तस्य प्रपौत्रः, बिन्दुसारस्य तु । नतृकः पौत्रः, अशोकश्रीभूपतेस्तु पुत्रः, 'काकणि' क्षत्रियभाषया राज्यं याचत इति । ततो यवनिकापगम कारयित्वा किञ्चित् सकौतुकेन राज्ञा सविशेष पृष्टः सर्वमपि स्वव्यतिकरं कुणालः कथयामास । ततः पृथिवीपतिना पृष्टोऽन्धः- त्वं राज्येन किं करिष्यसि । तेन प्रोक्तम्- देव ! मम राज्याहः पुत्र उत्पन्नो वर्तते । राज्ञा प्रोक्तम्- कदा ? / कुणालः पाह-संप्रति । तत् 'संप्रतिः' इत्येव तस्य नाम प्रतिष्ठितम् । राज्यं च तस्मै प्रदत्तमिति । तदेवं यथेहाऽकारस्योपर्येकेनाप्यधिकेन बिन्दुना कुमारस्य नेत्राऽपायो जातः, तथा प्रस्तुतेऽपि सूत्रे बिन्द्वाद्याधिक्यादर्थान्तरमाप्त्या सर्वानर्थसंभव इति संभावनीयमिति ॥ 862 ॥ अथ भावाधिक्येऽन्यदिह लौकिकमुदाहरणम् । तत्सूचनार्थ 'जो जहा वट्टए कालो' इत्यादिश्लोकः । अस्यार्थः क्थान्काद्व्सेय्ः। तच्चेदम् कस्मिंश्चिदटवीप्रदेशे सरोवरमेकमासीत् । तच्च लौकिकेषु 'कामिकतीर्थम्' उच्यते । तस्य हि तीरे वजुलनामा वृक्षोऽभूत् । तच्छाखामारुह्य यदि तिर्यक् सरोवरजले निपतति, तदा तीर्थमाहात्म्यात् किल मनुष्यो भवति । यस्तु मनुष्य एव संनिपतति, असौ देवो जायते । यस्तु लोभाधिक्याद् द्वितीयामपि वारां निपतति स यादृशः प्रागासीत् पुनरपि तादृश एव संपद्यते । एवं चान्यदा वानरमिथुनस्य पश्यतो नरमिथुनं वजुलवृक्षशाखातो निपतितं तत्सरोवरजले । संजातं च भास्वरशरीरं देवमिथुनम् । ततो वानरमिथुनमपि तथैव तत्र पतितम् । जातं च प्रवररूपधरं नरमिथुनम् । ततो वानरेण प्रोक्तम्-पुनरपि तथैवेह निपतावः, येन देवरूपौ भवावः' / ततोऽसौ निषिद्धो योपिता- 'यद् न ज्ञायते, पुनरपीत्थं कृते किं संपद्यते ?, पर्याप्तं चानेनैव प्रवरमानुषत्वेन, निषिद्धो ह्यतिलोभः सर्वशास्त्रेष्वपि' इति । इत्थं निवार्यमाणोऽपि तयाऽसौ पुरुषो द्वितीयामपि वारां तथैव तत्र निप्पात्। जातश्च पुनरपि वान्र्ः। ततो गृहीता सा प्रवररूपा योषित् तत्राऽऽयातेन केनापि राज्ञा । संजाता च तस्य वल्लभा पनी । वानरस्तु गृहीतो मायेन्द्रजालिकः, शिक्षितश्च नर्तयितुम् । नीतश्चासौ सकलत्रोपविष्टस्य राज्ञः पुरतः । प्रत्यभिज्ञाता च तेन सा राज्ञी । तयाऽप्युपलक्षितोऽसौ वानरः । धावति च पुनः पुनर्निगृह्यमाणोऽपि राज्याः समुखं ग्रहणार्थम् । अतो राझ्या पठितम् जो जहा वट्टए कालो तं तहा सेव वानरा! / मा वंजुलपरिभट्ठो वानरा! पडणं सर ॥ 863 ॥ BAn410 // 1 यो यथा वर्तते कालस्तं तथा सेवस्व वानर! / मा वन्नुलपरिभ्रष्टो वानर ! पतनं mara ॥ 853 ॥ in a n international For Personal Pre Use Only TAMMww.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ hA बृहदत्तिः । विशेषा. ॥ 411 ॥ उत्तानार्थश्वायं श्लोकः । तदेवं यथाऽधिको लोभाभिप्रायः कृतो वानरस्याऽनर्थाय जातः, तथा मात्रायधिकं सूत्रमपीति भावनीयमिति ॥ 863 / / अथाऽक्षरादिहीनसूत्रपाठेऽपायप्रदर्शनार्थमुदाहरणम्-- 'विजाहर रायगिहे उप्पय पडणं च हीणदासेण । कहणो सरणागमणं पयाणुसारिस्स दाणं च ॥ 864 ॥ अस्या अप्यर्थः कथानकादवसेयः । तच्चेदम्- राजगृहनगरे भगवान् महावीरः समवसृतः । तदन्तिके च धर्म श्रुत्वोत्थितायां परिषदि गृहं प्रति गच्छता श्रेणिकराजेन दूरे दृष्टः कोऽपि विद्याधारो विधुरितपक्षः पक्षीव नभस्युत्पात-निपातौ विद्धान्ः। ततः समुत्पन्नकौतुकः प्रतिनिवृत्त्य punarapi smvsrnnmaagtH| पृष्टवांश्च तद्वयतिकरं सर्वमेव भगवन्तम् । 'कहण त्ति' कथनं च कृतं भगवतायदस्य खेचरस्य विस्मृतमेकमक्षरं नभोगामिन्या विद्यायाः। ततो न सा स्फुरत्यस्य सम्यक् । अतोऽयमुत्पात-निपातौ विदधाति । एतचाकर्णितं पितृसमीपस्थितेनाऽभयकुमारेण । ततस्तेन गत्वाऽभिहितो विद्याधरः- यद् भवतो विस्मृतमेकमक्षरं, तदहं लब्ध्वा तव कथयामि, यदि समानसिद्धिकं मां करोष्यस्या विद्यायाः। ततः प्रतिपन्नमिदं खेचरेण । कथितं च पदानुसारिलब्ध्या समुपलभ्य तदक्षरमभयकुमारेण । प्रदत्ता च तस्य पदानुसारिणः खेचरेण विद्या । स्वयं च ततः क्षेमेण प्राप्तो वैतान्यशिखरिशिखरस्थितप्रवरविद्याधरीसंगमसुखानि । तदेवं यथाऽक्षरहीना विद्या न स्फुरति, अनर्थफला च जायते, तथा मूत्रमपीति । / 864 ॥ अथ हीना-'धिकाक्षरोभयोदाहरणमाह तित्त-कडुभेसयाई मा णं पीलेज ऊणए देइ । पौणै न तेहिं अहियेहिं मरै बालो तहाहारे ॥ 865 ॥ तिक्त-कटुभेषजान्यातुरस्य 'मा पीड्येताऽयमेतैः' इति विचिन्त्य माता-पितृ-वैद्यादिर्यद्यूनानि ददाति तदाऽसौ तैर्न प्रगुणीभवति, हीनमात्रत्वात् । अथ कथमप्यधिकानि प्रयच्छति, तदा तैरधिकमात्रैराकान्तोऽसौ म्रियत एवाऽऽतुर्ः। 'बालो तहाहारे ति तथा तेनैव प्रकारेण हीना-अधिके आहारेऽपि बालोऽपायमाप्नोति । एवं मूत्रेऽपि हीना-अधिके दोषा वाच्या इति ॥ 865 ॥ विद्याधरो राजगृहे उत्पातं पतनं च हीनदोषेण । कथनं शरणागमनं पदानुसारिणो दानं च ॥ 865 ॥ . 2 तिक्त कटुभैषज्यानि मा तं पीडयेयुरूनानि ददाति । प्रगुणीभवति न तैरधिकैनिंयते बालस्तथाहारे ॥ 855 ॥ Jan Education Internation For Personal and Private Use Only RAww.jaineltrary.ary Page #14 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 412 ॥ PISION के पुनस्ते दोषाः ?, इत्याह अत्थस्स विसंवाओ सुयभेआओ तओ च्र्न्न्भेओ। तत्तो मोक्खाभारो मोक्खाभावेऽफला दिक्खा ॥ 866 ॥ मात्रादिहीनाधिक्ये मूत्रस्य भेदः, मूत्रभेदाचार्थस्य विसंवादः, तद्विसंवादे च क्रियारूपस्य चरणस्य विसंवादः, तद्विसंवादे च मोक्षाभावः, तदभावे च दीक्षावैफल्यमिति । तदेवमुक्तमागमतो द्रव्यावश्यकम् । / 866 ॥ अथ नोआगमतस्तदभिधित्सुराह नोआगमओ जाणय-भव्वसरीरा-इरित्तमावासं । लोइय लोगुत्तरियं कुप्पावयणं जहा सुत्ते ॥ 867 ॥ नोआगमतो द्रव्यावश्यकं त्रिविधम्- ज्ञशरीरद्रव्यावश्यकम् , भव्यशरीरद्रव्यावश्यकम् , तदुभयव्यतिरिक्तं द्रव्यावश्यकं च । तत्र सम्यक् पूर्वाधीतावश्यकं सिद्धशिलातलगतजीवविप्रमुक्तं मुनिशरीरमनुभूतभावत्वाज्ज्ञशरीरद्रव्यावश्यकम् । यत् पुनरावश्यकार्थ ज्ञास्यति, न पुनरिदानी जानाति, तत् सचेतनं देवदत्तादिशरीरं योग्यत्वाद् भव्यशरीरद्रव्यावश्यकम् । एतदुभयव्यतिरिक्तं तु नोआगमतो द्रव्यावश्यकं त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुप्रावचनिकं च । तत्र लौकिक राजादीनां मुखप्रक्षालनाद्यावश्यकम् । लोकोत्तरं तु ये इमे श्रमणगुणविप्रमुक्ता लिङ्गमात्रधारिणः साध्वाभासाः प्रतिपदमनेकान्यसंयमस्थानान्यासेव्योभयकालं प्रतिक्रमणाद्यावश्यक कुर्वन्ति तद् विज्ञेयम् । कुमावचनिकं तु यत् पाखण्डिनश्चामुण्डाऽऽयतनोपलेपनाद्यावश्यकं कुर्वन्ति तद् बोद्धव्यम् । नोशब्दश्चेह सर्वत्राऽऽगमसर्वनिषेधे द्रष्टव्यः । एतच्च सर्वमपि नोआगमतो द्रव्यावश्यक सप्रभेदं यथा मूत्रेऽनुयोगद्वाराख्ये प्रोक्तं तथा विज्ञेयमिति ॥ 867 / / इह लोकोत्तरं यत् नोआगमतो द्रव्यावश्यकमुक्तम् । तत्रोदाहरणमाह लउत्तरे अभिक्खणमासेवालोयओ उदाहरणं । स रयणदाहगवाणियनाएण जईहुवालडो ॥ 868 ॥ लोकोत्तरे नोआगमतो द्रव्यावश्यकेऽभीक्ष्णमासेवकालोचकः साध्वाभास उदाहरणम् । आसेवकश्वासावालोचकश्चेति समासः । Faraloiaeeeeo , अर्धस्य विसंवादः श्रुतभेदात् ततश्चरणभेदः । सतो मोक्षाभाषो मोक्षाभावेऽफला दीक्षा ॥ 866 ॥ 3 क. ग. 'दादेव चार्थ' / 3 नोआगमतो जायक भध्वशरीरा-उतिरिक्तमावश्यकम् । कौकिक लोकोत्तरिक कुमावनिकं यथा सूत्रे ॥ 867 ॥ / लोकोत्तरेऽभीषणमासेषकालोचक उदाहरणम् । स रखदाहकवणिरज्ञातेन यतिभिरुपालब्धः ॥ 668 ॥ ॥ 412 // For Personal and Private Use Only Page #15 -------------------------------------------------------------------------- ________________ 8 आसेवकालोचकस्य च योऽगीतार्थगुरुः स खलु रत्नदाहकवणिज्ज्ञातेन गीतार्थयतिभिरुपालब्धः । इत्य्क्स्स्रार्थ्ः। भावार्थस्तु कथानकग-3 विशेषा0 myH। tacca kathyate बृहद्वृत्तिः । वसन्तपुरं नाम नगरम् । तत्र चाऽगीतार्थः संविनाभास एको गच्छः मूरिसहितो विचरति । तन्मध्ये चैकः साध्वाभास्स्ति॥413॥ ष्ठति । स च प्रतिदिनमुदकाहस्तादिदोषदुष्टान्यनेषणीयभक्त-पानकादीनि गृहीत्वाऽऽवश्यककाले महान्तं संवेगमिवोद्वहन् सर्वं गुर्वन्तिके वहमालोचयति । गुरुरपि तथैव प्रायश्चित्तं प्रयच्छति । तच्च प्रयच्छन्नगीतार्थत्वेन नित्यमेवं वक्ति- अहो ! धर्मश्रद्धालुरयं महाभागः सुखेनाऽऽसेव्यते, दुष्करं च यदित्थमालोच्यते, अतोऽशठत्वादेव शुद्धोऽयम् । एतच्च दृष्ट्वाऽन्ये मुग्धसाधवश्चिन्तयन्ति- अहो ! आलोचयितव्यमेवेह साध्यम् , तच्चेत् क्रियते, तकृत्यासेवनेऽपि न कश्चिद् दोष इति । एवं सर्वस्मिन्नपि गच्छे प्रायः प्रवृत्तमसमञ्जसमिति । इत्थं च ब्रजति कालेऽन्यदा गीतार्थसाधुः कश्चित् तत्र गच्छे प्राघूर्णकः समायातः । तेन च सोऽविधिः सर्वोऽपि दृष्टः । ततश्चिन्तितमहो ! अनेनाऽगीतार्थगुरुणा सर्वोऽप्ययं नाशितो गच्छः । ततस्तेन भणितो गुरु:- अहो ! त्वममुं नित्यमकृत्यासेवकं साधुमित्थं प्रशंसन् भवसि गिरिनगरनृपतेस्तनगरनिवासिलोकस्य च सदृशः । कथम् ?, इत्यत्रोच्यते गिरिनगरं नाम नगरम् । तत्र चैको वणिक् कोटीश्वरो निवसति । स च वैश्वानरभक्तत्वात् प्रतिवर्ष रत्नानामपवरकं भृत्वा वह्निना प्रदीपयति । तं च तथा कुर्वन्तं राजा नगरलोकश्च सर्वदा प्रशंसति, यथा- अहो! वैश्वानरे भक्तिरस्य, यदमुं भगवन्तं प्रतिवर्षमित्थं र्त्न्स्त्र्प्य्त्य्सौ। एवं च प्रशस्यमानोऽयमादृततरः प्रतिसंवत्सरं तथाऽनुतिष्ठति । ततोऽन्यदा प्रचण्डपवनोद्धृतस्तेन प्रदीपितो वह्निः सराजगृहं समस्तमपि नगरं भस्मसात् करोति । ततः सनगरेण राज्ञा 'किमस्माभिरित्यं कुर्वन्नसौ पूर्व न निषिद्धः, किंवा प्रशंसितः?" इत्यादिबहुं पश्चात्तापं कृत्वा दण्डितः, निर्वासितश्च नगरादसौ वणिगिति । / एवमाचार्य! त्वमप्यविधिप्रवृत्तस्याऽस्य साधोनित्यमित्थं प्रशंसां कुर्वन्नमुम् , आत्मानम्, गच्छं च नाशयसि । तस्माद् मथुरापुरीनरपतेः, तन्निवासिलोकस्य च सदृशो भव, यतोऽनर्थभाग न भवसि । कथम् ?, इत्यत्राप्यभिधीयते मथुरानगर्यामपि वैश्वानरभक्तेन केनापीश्वरवणिजेत्थमेव रत्नभृतं गृहं प्रदीपयितुमारब्धम् । ततः सनगरलोकेन राज्ञा दण्डितः, तिरस्कृतश्चासौ वणिक् । अटव्यां गृहं कृत्वा किमित्यं न प्रदीपयसि ?, इति निष्कासितो नगरादिति । स्वमपीत्थं कुर्वन्नमुम् , आत्मानं, गच्छं चानर्थेभ्यो रक्षसि । तदेवं युक्तिभिः शिक्ष्यमाणोऽप्यसौ गुरुरगीतार्थत्वेन साग्रहतया, निधर्मतया च स्वप्रवृत्तेन निवर्तते । ततस्तेन ॥ 413 ॥ प्राघूर्णकसाधुना गच्छसाधवोऽभिहिताः- अलमेवंभूतस्य गुरोर्वशवर्तित्वेन, परिहियतामयम् । अन्यथा सर्वेषामनाय संपत्स्यते । ta TERE SRIDEO Jan Education Inter For Personal and Private Use Only www.jaineltrary.ory Page #16 -------------------------------------------------------------------------- ________________ बृहदतिः । विशेषा. ॥ 41 ॥ तस्तथैवाऽनुष्ठितं तैरपि । तदेवंभूतस्य गच्छस्य सत्कं नोआगमतो लोकोत्तरं द्रव्यावश्यकमभिधीयत इति । तदेवं सोदाहरणमुक्तं द्रव्यावश्यकम् ॥ 868 ॥ - अथ भावावश्यकमभिधीयते- तच द्विधा- आगमतः, नोआगमतश्च । तदेतदुभयमप्याह आगमओ भावावासयं तदत्थोवओगपरिणामो । नोआगमओ भावे परिणामो नाण-किरियासु ॥ 869 ॥ आगमतो भावावश्यकमावश्यकार्थोपयोगपरिणामः । नोआगमतस्तु ज्ञान-क्रियोभयपरिणामः, मिश्रवचनत्वाद् noshbdsyti॥869|| इदं च त्रिविधमिति दर्शयन्नाह लोइय लउत्तरियं कुप्पावयणं च तं समासेणं । लउत्तरं पसत्थं सत्थे तेणाहिगारोऽयं ॥ 870 ॥ तद् नोआगमतो भावावश्यक त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुप्रावचनिकं च । एवं चोपन्यासः पूर्व व्यतिरिक्तद्रव्यावश्यके, अत्र च भावावश्यके बन्धानुलोम्यादिना केनापि हेतुना कृतः, यावताऽनुयोगद्वारसूत्रे इत्थमुक्तम्- 'लौकिकम् , कुमावचनिकम् , लोकोत्तरं च' इति । तत्र लौकिक नोआगमतो भावावश्यकम् 'पूर्वाह्न भारतम् , अपराह्ने रामायणं वाचनीयम्' इत्यादि । कुमावनिक तु मन्त्रादिपाठपूर्वकमिज्याऽञ्जलिहोमादि । लोकोत्तरं पुनरुपयुक्तस्य श्रवणादेर्मुखवस्त्रिकाप्रत्युपेक्षणा-'ऽवर्तादिक्रियामिश्रमुभयकालमावश्यकसूत्रोच्चारणम् । एवं सर्वत्र ज्ञान-क्रियामिश्रता भावनीया । इह च त्रिविधेऽपि नोआगमतो भावावश्यके पारमार्थिकाऽनुपमापवर्गसुखप्राप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तम् । तदेवेह शाखेधिक्रियत इति ॥ 870 ॥ अथावश्यकस्य पर्यायनामान्यभिधित्सुराह तस्साभिन्नत्थाइं सुपसत्थाई जहत्थनिययाई । अब्बामोहाइनिमित्तमाह पजायनामाइं ॥ 871 ॥ तस्याऽऽवश्यकस्य पर्यायनामान्याहेति संबन्धः । कथंभूतानि ?, अभिन्नार्थानि, सुप्रशस्तानि, यथार्थो व्यवस्थितस्तथैव निय षस्रनलोओस् 1 क.ख.ग. 'अधुना भा' / 3 आगमतो भावावश्यकं तदर्थोपयोगपरिणामः । नोआगमतो भावे परिणामो ज्ञान-क्रिययोः ॥ 59 ॥ 3 लौकिकं लोकोत्तरिक कुप्रावनिकं च तत् समासेन । लोकोत्तरं प्रशस्तं शास्त्रे तेनाऽधिकाराऽयम् ॥ 87. ॥ / तस्याइभिशाआनि सुप्रशस्तानि यथार्थनियतानि । अन्यामोहादिनिमित्तमाह पर्यायनामानि ॥ 871 ॥ ॥ 414 // For Pesona Pe User Page #17 -------------------------------------------------------------------------- ________________ विशेषा ॥ 415 ॥ samanyApaESmarApurakarArA तानि निश्चितानि । किमिति ?, आह- अव्यामोहादिनिमित्तम् । ऐकाथिकैर्हि पर्यायनामभितैइरन्यान्यस्थानेष्वन्यान्यनामश्रवणतः शिष्यो न मुह्यति । आदिशब्दाद् नानादेशजविनेयानां सुखेनैवार्थप्रतिपत्तिर्भवतीत्यादि वाच्यमिति ॥ 871 ॥ कानि पुनस्तानि पर्यायनामानि ?, इत्याह आवस्सयं अबस्सकरणिज्जं धुव निग्गहो विसोही y|ajjhynnchkk vaggo नाओ आराहणा म्ग्गो॥ 872 ॥ एतानि दश पर्यायनामानि ॥ 872 ॥ तत्राऽऽवश्यकमिति कः शब्दार्थः 1, इत्याह सेमणेण सावएण य अवस्सकायव्वयं हवै जम्हा । अंतोअहो-निसिरस उ तम्हा आवरसयं नाम्॥87॥ श्रमणादिभिरहोरात्रमध्येऽवश्यं करणादावश्यकमितीह तात्पर्यमिति ॥ 873 ॥ एतदेव सविशेषमाहजदवसं कायव्वं तेणावस्सयमिदं गुणाणं वा । आवस्सयमाहारो आ मजाया-भिविहिवाई ॥ 874 ॥ आ वस्सं वा जीवं करै जं नाण-दसण-गुणाणं । संनिज्झ-भावण-च्छायणेहिं वावासयं गुन्नो॥875॥ यद् यस्मादवश्यं कर्तव्यं, तेन तस्मादावश्यकमिदमिति । एतत् प्राक्तनगाथायाः पर्यवसितार्थकथनमेव । अथवा, AG मर्यादा-'भिविधिवाची, A- मर्यादया, अभिविधिना वा गुणानामपाश्रय आधार इदमित्यापाश्रयः- गुणाधार इत्यर्थः । नन्वाधारवाचक आपाश्रयशब्दः पुंलिङ्गे वर्तते, तत् कथमापाश्रयमिति नपुंसकम् ? इति चेत् । न, प्राकृतशैलीवशतोऽदोषादिति । अथवा, ज्ञानादिगुणानामा समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम् , यथा-अन्तं क्रोतीत्य्न्त्क्ः। सांनिध्य-भावना-'ऽच्छादनर्वाऽऽवासकं गुणत इत्यावासकमुच्यते । इदमुक्तं भवति- 'वस निवासे' इति गुणशून्यमात्मानं गुणैः, A-समन्ताद् वासयति गुणसांनिध्यमात्मनः करोतीत्या 1 आवश्यकमवश्यकरणीयं भुवं निग्रहो विशुद्धिव । अध्ययनषट्कं वर्गो न्याय माराधना मार्गः ॥ 872 ॥ 2 श्रमणेण भावकण चावश्यकर्तव्यकं भवति यस्मात् । अन्तरहनिशं तु तस्मादावश्यकं नाम ॥ 5 ॥ 3 पदवश्य कर्तव्यं तेनावश्यकमिदं गुणानां वा । आपाश्रय आधार मा मर्यादा-'भिविधिवाची ॥ 4 ॥ भा वश्यं वा जीवं करोति यग्ज्ञान-दर्शन-गुणानाम् । सांनिध्य-भावना-इच्छादनैर्वाऽऽवासकं गुणतः ॥ 875 ॥ RaeroSS Fa416 // For Personal e Use Only PRAww.jainelbrary.org Page #18 -------------------------------------------------------------------------- ________________ vizeSA0 // 416 // Jain Educationa Internatio वासकम् । अथवा, यथा वस्त्रं वास-धूपादयः, तथा गुणैरा समन्तादात्मानं वासयति भावयति रञ्जयतीत्यावासकम् । यदि वा 'वस आच्छादने' गुणैरा समन्तादात्मानं च्छादयति- 'छद खट्ट संवरणे' इति दोषेभ्यः संवृणोतीत्यावास कमिति । तदेवं 'आवस्तयं' इत्याद्यं पर्यायनाम व्याख्यातम् ॥ 874 / / 875 / / शेषाण्यतिदिशन्नाह - एवं चि सेसाई विउसा सुय- लक्खणाणुसारेण । कमसो वत्तव्वाइं तहा सुय-क्खंधनामाई ॥ 876 ॥ एवमेव शेषाण्यवध्यश्यकरणीयादिनामानि सिद्धान्त-लक्षणानुसारेण क्रमशो विदुषा वक्तव्यानि तद्यथा- मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिदमुच्यते; तथा, अर्थतो ध्रुवत्वात् शाश्वतत्वाद् ध्रुवम् । निगृह्यन्त इन्द्रिय-कषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं कर्म, तद् निगृह्यतेऽनेनेति 'ध्रुवनिग्रहः' इत्येकमेवेदं पर्यायनाम व्याचक्षते । कर्ममलिनस्यास्स्त्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । सामायिकादिषडध्यनात्मकत्वादध्ययनपट्कम् । 'हजी वर्जने' वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः । अन्ये तु पडध्ययनकलापात्मकत्वात् 'अध्ययनपटूवर्गः' इतीदमप्येकमेव पर्याय नाम ब्रुवते । अभिप्रेतार्थसिद्धेः सम्यगुपायत्वाद् न्यायः; अथवा, जीव-कर्मसंबन्धापनयनाद् न्यायः । अयमभिप्रायः- यथा कारणिकैर्दृष्टो न्यायो द्वयोरथिं प्रत्यर्थिनोभूमिद्रव्यादिसंवन्धं चिरकालीनमप्यपनयतीति, एवं जीव-कर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसंबन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । मोक्षाऽऽराधनाहेतुत्वादाराधना । मोक्षपुरमापकत्वाद् मार्ग इव मार्ग इति । अतिदेशप्रस्तावाद् वक्ष्यमाणान्यप्यैकार्थिकनामान्यतिदिशन्नाह - ' तहा सुयक्खंधनामाई ति' तथा तेनैवोक्तप्रकारेण श्रुत-सू-ग्रन्थ- सिद्धान्त-प्रवचन-'ऽज्ञोपदेशा-गमादीनि श्रुतैकार्थिकनामानि गण-काय निकाय-स्कन्ध-वर्ग-राश्यादीनि च स्कन्धैकार्थिकनामानि श्रुतानुसारेण, लक्षणानुसारेण चार्थतो विदुषा वक्तव्यानीत्यर्थ इति । तदेवं विहितो नामादिन्यास आवश्यकपदस्य । / 876 ॥ अथ श्रुतपदस्य तं चिकीर्षुरिदमाह "आगमओ दव्वसुयं वत्ता सुत्तोपओगनिरवेक्खो । नोआगमओ जाणय- भव्वसरीरा - 'इरित्तमिदं ॥ 877 ॥ 1 एवमेव शेषाणि विदुषा श्रुत-लक्षणानुसारेण । क्रमशो वक्तव्यानि तथा श्रुत-स्कन्धनामानि ॥ 876 ॥ 2 आगमतो द्रव्यश्रुतं वक्ता श्रुतोपयोगनिरपेक्षः । नोआगमतो ज्ञायक भव्यशरीराऽतिरिक्तमिदम् ॥ 877 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 416 ॥ : www.tainellibrary.bro Page #19 -------------------------------------------------------------------------- ________________ इह नाम-स्थापने सुगमत्वाद् नोक्ते । द्रव्यश्रुतं वागमतः, नोआगमतश्च । नत्राऽऽगमतो द्रव्यश्रुतं वक्ता तदुपयोगनिरपेक्ष.विशेषा अनुपयुक्त इत्यर्थः । नोआगमतस्तु त्रिविधम्- बशरीरद्रव्यश्रुतम् , भव्यशरीरद्रव्यश्रुतम् , तद्व्यतिरिक्तं द्रव्यश्रुतं चेति । तत्राद्यभेदद्वयमा वश्यकवदेव बोद्धव्यम् । / 877 ॥ ॥ 417 // तयतिरिक्तं त्विदं किम् ?, इत्याह पत्ताइगयं सुत्तं सुत्तं च जमंडजाइ पंचविहं । आगमओ भावसुयं सूवउत्तो तओऽणण्णो ॥ 878 ॥ इह श्रुतं सूत्रं च द्वे अपि किलैकार्थे । तत्र तल-ताल्यादिप्रभवानि पत्राणि प्रतीतानि, तेषु गतं लिखितं सूत्रं पत्रादिगतम् ; आदिशब्दात् पत्रसंघातनिष्पन्नाः पुस्तकोः, वस्त्रादयश्च गृह्यन्तेः तेष्वपि लिखितं सूत्रं ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुच्यते । अथवा, अण्डजाद्यपि यदागमे पञ्चविध मूत्रमुक्तम् । तद्यथा- "अंडए, बोंडए, कीडए, वालए, वागए" * / एतदपि मूत्राभिधानसाम्याद् व्यतिरिक्तं द्रव्यश्रुतमुच्यते । तत्राण्डाच्चतुरिन्द्रियकीटविशेषनिवर्तितकोशकाररूपाजातमण्डज लोकमतीतं चटकसूत्रमित्यर्थः । वोण्डं वमनीफलं तस्माजातं वोण्डजं कर्पासमूत्रमित्यर्थः । कीटजं तु पश्चविधम् , तद्यथा-"पट्टे, मलए, अंसुए, चीणंसुए, किमिराए"* एते पञ्चापि पट्टमूत्रविशेषाः । वालजमपि पञ्चविधम् , तद्यथा- "उण्णिए, उहिए, मिगलोमिए, कोतवे, किट्टिसे' * / तत्र मूपिकलोमनिष्पन्नं कौतवम् , ऊर्णाआद्वरितकिट्टिसनिष्पन्नं सूत्रं किट्टिसम् । अथवा, ऊर्णादीनां द्विकादिसंयोगनिष्पन्न किट्टिसम्; यदिवा, उक्तशेपाऽश्वादिजीवलोमनिष्पन्न किट्टिसम् । शेष प्रतीतम् । सणा-'तस्यादिप्रभवं वल्कजम् । तदेतत् सर्वमपि व्यतिरिक्तं द्रव्यश्रुतम् । भावश्रुतमपि द्विधा- आगमतः, नोआगमतश्च । तत्र श्रुतोपयुक्तस्तदध्येताऽऽगमतो भावश्रुतम् । ननूपयोग एव भावश्रुतं युज्यते, Ro तत्कथमिह तद्वान् गृह्यते , इत्याह 'तओऽणण्णो त्ति ततः श्रुतोपयोगादनन्य इति कृत्वोपचारतः स एव भावश्रुतमुच्यत इति ॥ 878 ॥ नोआगमतो भावश्रुतमाह , पत्रादिगतं सूत्र सूत्रं च यदण्डजादि पञ्चविधम् । आगमतो भावधुतं श्रुतोपयुक्तस्ततोऽनभ्यः ॥ 878 ॥ 2 पुस्तकशब्दस्य पोखं न दोषाय, "पुस्तक-मुस्तक-" इति लिङ्गानुशासने तस्य पुनपुंसकत्वेनाऽनुशासनात् । 3 अण्डजम् , बोण्डजम् , कीटजम् , वालजम् , बल्कजम् । 4 पट्टम् , मलयम् , अंचकम् , चीनांचकम् , कृमिरागम् । 5 भौणिकम् , औष्ट्रिकम् , मृगलोमिकम् , कौतवम् , किट्टिसम् । अनुयोगद्वारसूत्रस्थोऽयं पाठः । See ॥ 417॥ BossalamAna 53 For Post ery Page #20 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥ 418 ॥ 'बोआगमओ भावे लोइय लउत्तरं पुराभिहियं । सम्मत्तपस्ग्गिहियं सम्मसुयं मिच्छमियरं ति ॥ 879 ॥ नोआगमतो भावश्रुतं द्विविधम्- लौकिकं, लोकोत्तरं च । तत्र लौकिकं भारत-रामायणादि । इदं चेहैव पूर्व श्रुतज्ञानविचारे प्रोक्तम् । लोकोत्तरं त्वङ्गप्रविष्टादि, इदमपि पूर्व तत्रैवोक्तम् । एतच्च सर्व सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, मिथ्यात्वपरिगृहीतं तु मिथ्याश्रुतमिति ॥ 879 ॥ अत्र प्रेरकः प्राह आगमओ भावसुयं जुत्तं नोआगमे कहं होइ । जै नागमो न सुत्तं, अह सुत्तमणागमो किह न्नु?॥880॥ यदागमतो भावश्रुतमुक्तम् तद् युक्तम्- घटत एव । नोआगमतस्तु भावश्रुतं कथं भवति ?-न घटत एवैतदित्यर्थः । तथाहिनोशब्दस्तावद् निषेधवचनः, ततश्च यदि न-नैवाऽऽगमः, तर्हि न श्रुतम् , तस्याऽऽगमरूपत्वात् । अथ श्रुतम् , तानागमः कथम् । / तस्माद् नोआगमतो भावभुतमिति 'माता बन्ध्या' इत्यादिवद् विरुद्धमेवेति ॥ 880 ॥ प्रेरक एवाऽऽशङ्कयाह 'उवओगो जम्मत्ते तं तं जै वागमोऽवसेसं तु । नोआगमो त्ति एवं किमणुवउत्तम्मि दब्बसुयं? ॥ 881 ॥ यदिवा, एवं सिद्धान्तबादी ब्रूयात्- यावन्मात्रे यत्र यत्र श्रुताध्येतरि तदुपयोगस्तत्तदागमतो भावश्रुतम् , यत् त्वबशेषमनुपयुक्तस्याऽध्येतुः श्रुतं तद् नोआगमतो भावश्रुतमिति सर्व सुस्थमिति । हन्त ! तर्हि 'आगमओ दव्वसुयं वत्ता सुत्तोवओगनिरवेक्खो' इत्यनेनाऽनुपयुक्ते वक्तरि यत् पूर्व द्रव्यश्रुतमुक्तं तत् किं स्यात् , तद्विषयस्येदानी नोआगमतो भावश्रुतत्वेन त्वया प्रतिपाद्यमानत्वात् ?निर्विषयमेव तत् स्यादिति भावः ॥ 881 ॥ पर एवाचार्यमतमाशङ्कय परिहरनाहाविसुद्धनयमएण व जै लडिसुयमणुवउत्ते वि । भावसुयं चिय पढओ किमणुवउत्तस्स दव्वसुयं ? ॥ 882 ॥ 1 नोभागमतो भावे लौकिक लोकोत्तरं पुराभिहितम् । सम्यक्त्वपरिगृहीतं सम्यक्षुतं मिथ्येतरदिति ॥ 879 ॥ 2 आगमतो भावभुतं युक्त नोआगमे कथं भवति । यदि नागमो न सूत्रं, भय सूत्रमनागमः कथं नु ? ॥ 880 ॥ 3 उपयोगो यन्मात्रे तत्तद् यदि वाऽऽगमोऽवशेषं तु । नोआगम इत्येवं किमनुषयुक्त द्रव्यश्रुतम् ॥ 881 ॥ 4 गाथा 877 / 5 अविशुबनयमतेन वा यदि लब्धिभुतमनुफ्युक्तेऽपि । भावश्रुतमेव पठतः किमनुपयुक्तस्य द्रव्यश्रुतम् । ॥ 882 ॥ PRESbAra // 418 // Ford Page #21 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 419 ॥ यदि च मूरिरेतद् ब्रूयात्- अविशुद्धनयमतेन श्रुतलब्धिरपि भावश्रुतमुच्यते । ततश्चानुपयुक्तेऽपि लब्धिसंपन्ने जीवे तल्लब्धिरूपं श्रुतं लब्धिश्रुतं भावश्रुतमेवाऽङ्गीक्रियते, अन्यत्तु लब्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यश्रुतम् , इति न तस्य निर्विषयतेति भाव्ः। हन्त ! तीनुपयुक्तस्य पठतो वक्तुः किं द्रव्यश्रुतम् ?, तस्यापि श्रुतलब्धिसद्भावतो भावश्रुतप्राप्त्या तदवस्थैव द्रव्यश्रुतस्य निर्विषयतेति भावः । न हि श्रुतलब्धिरहितः कोऽपि पठति । तस्मादेतदपि वाङ्मात्रत्वाद् न किञ्चिदिति ॥ 882 ॥ अथाचार्यः प्रतिविधानमाह आगम सुओवओगो सुद्धो चिय न च्र्न्नाइस्ण्मिस्सो। मीसेऽवि वा विवक्खा सुयस्स चरणाइभिन्नस्स ॥88shaa इह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते- परेण निषेधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः । आचार्यस्तु मिश्रवचनं नोशब्दं चेतसि निधाय प्रतिविधत्ते । मिश्रवचनेनापि नोशब्देन द्रव्यश्रुतम् , आगमतो भावश्रुतम् , नोआगमतो भावश्रुतं चेत्येतत्रितयं । कथं पृथगुपपद्यते ? इति चेत् । उच्यते-अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्रव्यश्रुतं 'आगम त्ति' एकदेशेन समुदायस्य गम्यमानत्वादागमतो । भावश्रुतमुच्यते । किम् ?, इत्याह-शुद्ध एव श्रुतोपयोगः, न चरणादिमिश्रः । यदि वा, चरणादिमिश्रेऽपि श्रुतोपयोगे तद्भिन्नश्रुतोपयोगस्य विवक्षा क्रियते । इदमुक्तं भवति-चरणादिमिश्रमपि श्रुतोपयोगं भिन्नं विवक्षितत्वादागमतो भावश्रुतमुच्यत इति ॥ 883 / / तर्हि नोआगमतो भावश्रुतं किम् ?, इत्याह चरणाइसमेयम्मि उ उवओगो जो सुएन तओ स्मे। नोआगमो त्ति भण्णइ नोसद्दो मीसभावम्मि ॥ 884 ॥ चरणादिसमेते तु श्रुते यश्चरणादिमिश्र उपयोगस्तकोऽसौ समयप्रसिद्धया नोआगमतो भावश्रुतमुच्यते । नोशब्दश्चेह मिश्रवचन इति । निषेधवचनस्तु नोशब्दोत्र नेष्यते, यतोऽसौ सर्वनिषेधवचनो वा स्यात्, देशनिषेधवचनो वा ? ॥ 884 / / तत्र सर्वनिषेधवचनत्वे नोशब्दस्य दोषमाहसव्वनिसेहे दोसो सव्वसुयमणागमो पसज्जेज्जा । होज्जा वाऽणागमओ सुयवज्जमणागमसुयं तु ॥ 885 ॥ , आगमतः श्रतोपयोगः शुद्ध एवं न चरणादिसंमिश्रः । मिश्रेऽपि वा विवक्षा श्रुतस्प चरणादिभिशस्य ॥ 3 ॥ 2 चरणादिसमेते तूपयोगो यः श्रुते सकः समये । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ 884 ॥ 3 सर्वनिषेधे दोषः सर्वश्रुतमनागमः प्रसज्येत । भवेद् वाऽनागमवः श्रुतवर्जमनायमचतं tu ॥ 885 ॥ ॥ 419 // TOTO toleo Jain Education Internatio For Donald Use Only ENwww.jaineltrary.org Page #22 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥ 420 ॥ सर्वनिषेधवचने नौशब्देन गृह्यमाणे दोषः प्रसज्यते । कः ?, इत्याह- 'सव्वसुयमित्यादि' नोआगमतो भावश्रुतमिति कोऽर्थः ?- अनागमः सर्वमपि यद् भावश्रुतमिति- सर्वनिषेधवाचकत्वे नोशब्दस्य सर्वस्यापि भावश्रुतस्याऽऽगमत्वनिषेधः स्यादिति भाव्ः। अयुक्तं चैतत् , श्रुतस्यागमत्वेने सुप्रतीतत्वात् । अथवा, सर्वनिषेधवाचके नोशब्दे नोआगमतो भावभुतमित्ययमर्थः स्यात् । कः ?, इत्यत्रोच्यते- अनागमतोऽनागमत्वात् श्रुतवर्ज मत्यादिचतुष्टयात्मकं यदनागमरूपं ज्ञानं तत् श्रुतं भावश्रुतं भवेदिति- अश्रुतरूपस्यापि मत्यादिज्ञानचतुष्टयस्य श्रुतप्रसङ्गः स्यादिति भावः ॥ 885 ॥ देशनिषेधवचनेऽप्यत्र नोशब्द दूषणमाह देसेनिसेहे सयलं नोआगमओ सुयं न पावेज्जा । भिन्नं पिव तं देसो चरणाईणं पसज्जेज्जा ॥ 886 ॥ देशनिषेधवचने नोशब्दे सकलमाप्याचारादि श्रुतं नोआगमतो भावश्रुतं न प्राप्नुयात्- न स्यात् , किन्तु तदेकदेश एव नोआगमतो भावश्रुतं स्यादित्यर्थः । सर्वश्रुतस्य चैतदिष्यते, समस्तस्यापि द्वादशाङ्गगणिपिटकस्य ज्ञान-दर्शन-चारित्रपर्यायपिण्डात्मकत्वाद् नोआगमत्वेन सिद्धान्ते रूढत्वात् । एतच्च मिश्रवचन एव नोशब्द घटते, नान्यथेति भावः । अत्रैकदेशनिषेधपक्षे dUSaNAntaramAha'bhinnaM पि वेत्यादि' 'वा' इत्यथवा, भिन्नमपि पृथग्भूतमपि सत् तद् भावश्रुतं चरणादीनामेकदेशः प्रसज्येत; अभिनदेशं चेष्यते तच्चरणादिभिः सह, धात्वञ्जनकपिशवर्णकवत् । अन्यथा संकरैकत्वादिदोषप्रसङ्गादिति । / 886 ॥ किश्च, देशनिषेधको नोशब्द एकदेशवाचकः, तत्र चापरोऽपि दोषः । कः ?, इत्याह होज व नोआगमओ सुओवउत्तो वि ज स देसम्मि । उवजुजै न उ सव्वे तेणायं मीस्भाव्म्मिआ।887॥ यः श्रुतोपयुक्तः पूर्वमागमतो भावश्रुतमुक्तः, सोऽपि नोशब्दस्य देशवचनत्वे नोआगमतो भावश्रुतं भवेत् । कुतः ?, इत्याहयद् यस्मात् स श्रुतैकदेश एवोपयुज्यते, न तु सर्वस्मिन्नपि श्रुते, सर्वस्यापि श्रुतस्याऽनन्ताभिलाप्यार्थविषयत्वात् , एतदुपयोगस्य चैकदाऽसंभवात् । ततश्चैकदेशवचनत्वे नोशब्दस्याऽयं नोआगमः । तस्माद् येनैवं सति आगम-नोआगमभावश्रुतयोरविशेषः प्रामोति, तेनाऽयं नोशब्दो मिश्रभावे ग्राह्य इति ॥ 887 ॥ 1 क.ख. 'न प्र' / 2 देशनिषधे सकलं नोआगमतः श्रुतं न प्राप्नुयात् । भिन्नमपि वा तद् देशश्वरणादीनां प्रसज्येत ॥ 886 ॥ / भवेदू वा नोआगमतः श्रुतोपयुक्तोऽपि यत् स देशे । उपयुज्यते न तु सर्वस्मिन् तेनाऽयं मिश्रभावे ॥ 887 ॥ ॥ 420 // Jan Education interna For Personal and Private Use Only PERTwww.jaineltrary.ary Page #23 -------------------------------------------------------------------------- ________________ odara विशेषा ॥ 42 ॥ अथ प्रेरकाभिप्रायमाशङ्कमान आह आह नणु मीसभावे नाभिहिओ, अभिहिओ य नोसहो । देसे तदन्नभावे दव्वे किरियाए भावे y॥888॥बृह्दा आह-प्रतिषेधवाचकत्वाद् नोशब्दो मिश्रभावे न क्वचिदाभिहितः । किं तर्हि , देशादिषु pnycsvrthessvbhihitH| tatra deze नोघटो घटैकदेश उच्यते, यतो घटैकदेशस्तावदघटो न वक्तव्यः, नापि घटः, किं तर्हि 1, नोघटः । तथाहि- घंटैकदेशस्य ग्रीवादेरघटत्वे तदन्यदेशानामपि तद्वदेवाऽघटत्वात् सर्वघटाभावप्रसङ्गः, एवं पट-शकटादावप्यभावप्रसङ्गेन सर्वशून्यतापत्तिः । नापि घटैकदेशो घटः, एवं हि प्रत्यवयवं घटप्राप्त्यैकस्मिन्नपि घटे घटबाहुल्यापत्तिः, तथा च स्त्येक्घ्त्त्विस्स्य्प्र्वृत्ति-निवृत्त्यादिव्य्व्हारोच्छेद्प्र्स्न्ग्ग्ः। तस्मात् पारिशेष्याद् घटैकदेशो नोघट एवोच्यते, पर्यायशब्दत्वादनयोः । तदन्यभावेऽपि नोशब्दो दृश्यते, यथा 'नोघटः' इत्युक्ते तदन्यः पटादिः प्रतीयते, यथा 'नो ब्राह्मणः' इत्यभिहिते क्षत्रियादिगम्यते । द्रव्ये तु नोशब्दो घटैकदेशवचनादि:- नो घटः, नो पटः, नो स्तम्भ इत्यादिघटायेकदेशवाचक इत्यर्थः । ननु देशवाचकादस्य को भेदः?, इति चेत् । उच्यते- तत्र घटादिसंबद्ध एव तदेकदेशो नोघटादिरुक्तः, अत्र तु स एव घटायेकदेशो ग्रीवादिः पृथग्भूतो रथ्यादिपतितः स्वतन्त्र एवं गृह्यते । स च घटादेः पार्थक्येन वर्तमानत्वात् पृथगेव स्वतन्त्रं द्रव्यम्, इति द्रव्ये नोशब्दः । क्रियानिषेधवचनो नोशब्दः- 'नो पचति, नो पक्तव्यमित्यादि । भावनिषेधे तु नोशब्दो 'नो शय्यते, नो स्थीयते' इत्यादि । भाव-क्रिययोश्च विशेषः सिद्ध-साध्यतादिरूपः कोऽपि शब्दशास्त्रादिगतो बोद्धव्यः । इत्येवं विवक्षावशाद् देशादिष्वर्थेषु दृष्टो नोशब्दः, न तु मिश्रभाव इति ॥ 888 ॥ अत्रोत्तरमाह सच्चमयं देसाईसु तवत्थवसेण सहविणिओगो । अमियत्था य निवाया जुज्जइ तो मीसभावे वि ॥ 889 ॥ सत्यम् , देशप्रतिषेधादिवचनोऽयं नोशब्दः, तथाप्यर्थवशाच्छब्दानां विनियोगः- यो यत्रार्थो घटते, तस्मिन्नर्थे तत्र ते प्रयुज्यन्त इत्यर्थः । आह-नन्वेकस्यापि शब्दस्य किमनेकार्था विद्यन्ते, येनैवमुच्यते ?, इत्याशङ्कयाह-द्योतकत्वेनापरिमितार्थाश्च निपाता इति मिश्रवचनोऽपि प्रयुज्यते नोशब्दः, न किञ्चित भूयत इति ॥ 889 ॥ 3 आह नमु मिश्रभावे नाभिहितः, अभिहितश्च नोशब्दः । देशे तदन्यभावे द्रव्ये क्रियायां भावे च ॥ 888 ॥ 2 क.ग. 'त्वाभा' / 3 क.ग. 'टक' / 4 क.ख.ग. 'तारू'| 5 सत्यमय देशादिषु तथाऽप्यर्थवशेन शब्दविनियोगः । अमिताश्च निपाता युज्यते ततो मिनभावेऽपि ॥ 889 / / ॥ 52 // dunia For Personal and Private Use Only Page #24 -------------------------------------------------------------------------- ________________ vizeSA0 // 422 // Jain Educations Internat अथवा, देशवचनोऽपि भवत्वत्र नोशब्दः, न कश्चिद् दोष:, इति दर्शयन्नाह - 1 'अविसेसियसंमिस्सोवओगदे त्ति वा सुयं काउं । नोआगमभावसुए नोसद्दो होज देसे वि ॥ 890 ॥ अविशेषितश्चासौ ज्ञान-दर्शन- चारित्राणां परिपूर्णघटादिरिवाऽखण्डः संमिश्रोपयोगश्चाविशेषित संमिश्रोपयोगस्तस्य घटादेग्रीवादिवि श्रुतं देश एकदेश इति कृत्वा नोआगमतो भावश्रुते विचार्ये नोशब्दो देशेऽपि युज्यते । इदमुक्तं भवति - यथा सामान्येन परिपूर्णघटादेरिहाऽखण्डस्यैकदेशो ग्रीवादिनोंघट उच्यते, एवमविशेषितभेदस्य ज्ञान-क्रियापरिणामरूपस्याऽखण्डस्य वस्तुनः श्रुतमेकदेश इति कृत्वा ज्ञान-क्रियापरिणामो नोआगमतो भावश्रुतमिति स्थितम् । / 890 / / अथ मतान्तरमुपदर्श्य परिहरन्नाह - 'नोआगमओ केई सहसहायमुवओगमिच्छति । नणु सुतरमागमत्तं हि दव्व-भावागमे जुत्तं ॥ 891 ॥ केचिदाचार्याः शब्दसहायं श्रुतोपयोगं नोआगमतो भावश्रुतमिच्छन्ति । अयमभिप्रायः - श्रुतोपयोगपूर्वकं ब्रुवाणस्य यः श्रुतोपयोगसहितः शब्दः स नोआगमतो भावश्रुतम् । तत्र किलोपयोग- शब्दसमुदाये उपयोगलक्षणस्याऽऽगमस्यैकदेशत्वात्, शब्दनिरपेक्षं तूपयोगमात्रमागमतो भावश्रुतमिति । एतच्चायुक्तमिति दर्शयति- 'नण्वित्यादि' नन्वत्र हि स्फुटं श्रुतोपयोगो भावागमः, शब्दस्तु द्रव्यागमः, इति सुतरामागमत्वमेव युक्तम् ; आगमत एव श्रुतं युज्यते, न तु नोआगमत इत्यर्थः । यदि हि केवलोऽपि श्रुतोपयोग आगम उच्यते, तर्हि द्वितीये शब्दलक्षणे द्रव्यागमे मिलिते सुतरामयमागम एव युज्यते, न तु नोआगमः आगमा-नागमसमुदाय एवं तस्य युज्यमानत्वादिति भावः । / 891 / / पराभिप्रायमेवाशङ्कय निराचिकीर्षुराह अह नागमो त्ति सदो नोआगमया य तदहियत्तणओ । आगमओ दव्वसुयं किह सदो नागमो जै सो ? ॥ 892 ॥ अथ परो मन्येत - शब्द आगमो न भवति, तत उपयोगस्य तदधिकत्वादनागमरूपशब्दाधिकत्वाद् नोआगमता, आगमा-नागमसमुदाये आगमस्यैकदेशत्वाद् नोआगमत्वमित्यभिप्रायः । अत्र सूरिराह- हन्त ! यद्यसौ शब्द आगमो न भवति तर्ह्यगमतो द्रव्यश्रुतं 1 अविशेषितसंमिश्रोपयोगदेश इति वा श्रुतं कृत्वा । नोआगमभावश्रुते नोशब्दो भवेद् देशेऽपि ॥ 890 ॥ 2 क.ग. 'देसो ति' / 3 नोआगमतः केचित् शब्दसहायमुपयोगमिच्छन्ति । ननु सुतरामागमत्वं हि द्रव्य भावागमयोर्युक्तम् ॥ 891 ॥ 4 घ. छ. 'व यु' / 5 अथ नागम इति शब्दो नोआगमता च तदधिकत्वतः । आगमतो द्रव्यश्रुतं कथं शब्दो नागमो यदि सः 1 ॥ 892 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 422 ॥ Page #25 -------------------------------------------------------------------------- ________________ POSSISIOSS बृहद्वतिः । विशेषा ॥ 42 ॥ स्यात् । / सुप्रतीतमप्यस्येत्थमागमतो द्रव्यश्रुतत्वं न स्यात् , अनागमत्वात् । तस्माद् द्रव्यत आगम एवाऽयम् , अतो द्रव्यागमसहायो भावागम आगमत एव भावश्रुतम् , न तु नोआगमत इति स्थितम् ॥ 892 ॥ अथान्यदपि मतान्तरमुपन्यस्य दूषयति अन्ने नोआगमओ सामित्ताणासियं सुयं बति । जै न सुयमणुवओगे नणु सुयरमणासियं नत्थि ॥ 893 ॥ अन्ये तु केचनाऽप्याचार्याः खामिनमाश्रितं श्रुतोपयोगं भावश्रुतं ब्रुवते, खाम्यनाश्रितं तु तमेव नोआगमतो भावश्रुतं ब्रुवते, एतच्चातिफल्म्वेवेति दर्शयति- 'जईत्यादि' यद्यनुपयुक्तेऽपि वक्तरि श्रुतं नोक्तम् , किन्तु विशिष्टेऽपि तस्मिन् स्वामिनि द्रव्यश्रुतमेव पूर्वमभिहितम् । मूढ ! तर्हि सुतरामेवाऽनाश्रितं भावश्रुतं नास्ति, स्वामिनमन्तरेण पुस्तकादिलिखिते श्रुते उपयोगस्य दूरोत्सारितत्वात् , उपयोगमन्तरेण च भावश्रुतस्य सर्वथाऽसत्त्वात् । 'स्वाम्यनाश्रितं च श्रुतं काप्यस्ति' इति प्रतिपादयितुर्महासाहसिकत्वमिति यत् किश्चिदेतदिति । तदेवमुक्तं नोआगमतोऽपि भावश्रुतम् । / 893 ॥ अथ श्रुतस्यैकार्थिकनामान्याह सुय-सुत्त-गंथ-सिद्धत-सासणे आण-वयण उवेसो.| पण्णवण आगमो वि य एगट्ठा पज्जया सुत्ते ॥ 894 ॥ एतेषां च नानामर्थः प्रागतिदेशेनोक्त एवेति । तदेवं विहितः श्रुतस्यापि नामादिन्यासः ॥ 894 ॥ अथ स्कन्धस्य तमभिधातुमाह खंधपएऽणुवउत्तो वत्ताऽऽगमओ स दव्वखंधो उ । नोआगमओ जाणय-भव्वसरीरा-इरित्तोऽयं ॥ 895 ॥ इहापि नाम-स्थापने सुखमरूपणीयत्वाद् नोक्ते । द्रव्यस्कन्धस्त्वागमतः स्कन्धपदेऽनुपयुक्तो वक्ता । नोआगमतस्तु ज्ञशरीरद्रव्यस्कन्धः, भव्यशरीरद्रव्यस्कन्धः, तदुभयव्यतिरिक्तद्रव्यस्कन्धश्चेत्येवं त्रिविधोऽयमिति ॥ 895 ॥ तत्र व्यतिरिक्तद्रव्यस्कन्धः सचित्तादिभेदात् पुनरपि त्रिविध इति दर्शयति अन्ये नोआगमतः स्वामित्वानाश्रितं श्रुतं सुवन्ति । यदि न श्रुतमनुपयोगे नन सुतरामनाश्रितं नास्ति ॥ 853 ॥ 2 श्रुत-सूत्र-मन्ध-सिद्धान्त-शासनानि आज्ञा-वचने उपदेशः । प्रज्ञपनमागमोऽपि चैकार्थाः पर्षयाः सूत्रे ॥ 894 ॥ 3 स्कन्धपदेउनुपयुक्तो वक्ताऽऽगमतः स इम्यस्कन्धस्तु । नोआगमतो ज्ञायक-भव्यशरीरा-'tirikto'yam ॥ 895 // // 423 // For eso v ery Page #26 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 424 ॥ 'सचित्तो अचित्तो मीसो य समासओ जहासंखं । दुपयाई दुपएसाइओ य सेणाइदेसाई ॥ 896 ॥ / व्यतिरिक्तद्रव्यस्कन्धः समासतः संक्षेपेण तावत् सचित्ता-चित्त-मिश्रभेदात् त्रिविधः । स च यथासंख्यं द्विपदादिष्टव्यः, तथाहि-द्विपदा-'पद-चतुष्पदरूपः सचित्तस्कन्धः । तत्र द्विपदं मनुष्य-शुक-सारिकादि, अपदं दाडिमा-'ऽम्र-वीजपूरकादि,चतुष्पदं तु गवादि । द्विपदेशिकादिरनन्ताणुकस्कन्धपर्यवसानोऽचित्तस्कन्धः सेनाया हस्त्य-श्व-रथ-पदाति-खड-कुन्ताद्यात्मकः पाश्चात्य-मध्यमाप्रदेशरूपो मिश्रस्कन्धः । आदिशब्दाद् ग्राम-नगराधेकदेशपरिग्रहः ॥ 896 ॥ अथवा व्यतिरिक्तस्कन्धस्य प्रकारान्तरेण त्रैविध्यमाहाहवा कसिणो अकसिणो अणेगदव्वो स एव विन्न्न्नेओ। देसाऽवचिओवचिओ अगदव्यो विसेसोऽयं ॥ 897 ॥ अथवा स एव व्यतिरिक्तस्कन्धोऽन्यथा त्रिविधो विज्ञेयः, तद्यथा- कृत्स्नस्कन्धः, अकृत्स्नस्कन्धः, अनेकद्रव्यस्कन्धश्चेति । यस्मादन्यो बृहत्तरः स्कन्धो नास्ति स कृत्स्नः परिपूर्णः स्कन्धः कृत्स्नस्कन्धः, स च हयस्कन्धः, गजस्कन्धः, नरस्कन्ध इत्यादि । आह- यद्येवम् , प्रकारान्तरमसिद्धम् , सचित्ततुरङ्गमादिस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात् । नैवम् , यतः पाक् सचित्तस्कन्धाधिकारात् तथाऽसंभविनोऽपि बुद्ध्या निकृष्य जीवा एवोक्ताः, इह तु जीव-तदधिष्ठितशरीरावयवलक्षणः समुदायः कृत्स्नस्कन्धत्वेन विवक्षितः, अतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम् । अस्त्वेवम् , केवलं हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात् । नैतदेवम् , यतोऽसंख्येयप्रदेशात्मको जीवः , तदधिष्ठिताश्च शरीरपुद्गला इत्येवंभूतः समुदाय एव हयादिस्कन्धत्वेन विवक्षितः, जीवस्य चासंख्येयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद् गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम् । यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्धेत, तदा स्याद् गजादिस्कन्धस्य बृहत्त्वम् , तच्च नास्ति, समुदायस्य वृद्ध्यभावात् , केवलपुद्गलवृद्धि-हान्यो हाऽविवक्षितत्वात् , इति सर्वत्र हयादौ कृत्स्नस्कन्धत्वं न विरुध्यते । अन्ये तु पूर्व सचित्तस्कन्धविचारे जीव-तदधिष्ठितशरीरपुद्गलसमुदायः सचित्तस्कन्धः, अत्र तु शरीराद् बुद्ध्या पृथक् कृतो जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते । तदत्र व्याख्याने प्रेयमेव नास्ति, हय-गजादि-जीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादिति । EC|424 ॥ , सचित्तोऽचित्तो मिश्रश्न समासतो यथासंख्यम् । द्विपदादिदिप्रदेशादिकश्च सेनादिदेशादिः ॥ 856 ॥ 2 अथवा कृत्स्नोऽकृत्स्नोऽनेकदन्यः स एव विज्ञेयः । देशापचितोपचितोऽनेकद्रव्यो विशेषोऽयम् ॥ 897 / / For Personal and Private Use Only Page #27 -------------------------------------------------------------------------- ________________ vizeSA 0 // 425 // Jain Educationa Internati अथाऽकृत्स्नस्कन्ध उच्यते- यस्मादन्यो बृहत्तरः स्कन्धोऽस्ति, सोऽपरिपूर्णत्वादकृत्स्नस्कन्धः, स च द्विप्रदेशिकादिर्यावत् सर्वोत्कृष्टानन्तपरमाणुसन्ततिनिष्पन्न एकेन परमाणुना न्यूनस्तावद् विज्ञेयः । उत्कृष्टानन्ताणुस्कन्धापेक्षया कपरमाणुन्यूनोत्कृष्टानन्ताणुकोस्कृत्स्नस्कन्धः, तदपेक्षया तु परमाणुद्वयन्यूनोत्कृष्टानन्ताणुकोऽकृत्स्नस्कन्धः । एवमेकैकपरमाणुहान्या तावद् नेयं यावत् त्रिप्रदेशिकस्कन्धापेक्षा द्विपदेशिक स्कन्धोऽकृत्स्नस्कन्धः । अत एव प्रागुक्ताचित्तस्कन्धादस्य भेदः पूर्व हि द्विपदेशिकादेः परिपूर्णोत्कृष्टानन्तास्कन्धपर्यन्तस्य सर्वस्याप्यचित्तस्कन्धस्य सामान्येन संग्रहात् ; अत्र त्वेकः परिपूर्णोत्कृष्टानन्ताणुको न संगृह्यते, तस्य कृत्स्नस्कन्धत्वादिति । अथानेकद्रव्यस्कन्ध उच्यते- अनेकैः सचित्ताऽचित्तलक्षणैर्द्रव्यैर्निष्पन्नः स्कन्धोऽनेकद्रव्यस्कन्धः । स च हय-गजादिस्कन्ध एव । कथंभूतः ?, इत्याह- 'देसोऽवचिओवचिओ त्ति' अपचितश्वासावुपचितश्चापचितोपचितः, देशेऽपचितोपचितो देशापचितोपचितः । इदमुक्तं भवति - देशे नख- दशन- केशादिलक्षणेऽपचितो जीवप्रदेशैर्विरहितो देशापचितः, अन्यस्मिंस्तु पृष्ठ-हृदय-बाहू-र्वादिलक्षणे देशे उपचितो जीवप्रदेशैर्व्याप्तो देशोपचित:- विशिष्टैक परिणामपरिणतस चेतना वेतन देश समुदायात्मको हयादिस्कन्धोऽनेकद्रव्यस्कन्ध इत्यर्थः । आह- यद्येवम्, कृत्स्नस्कन्धादस्य को विशेषः 1 / उच्यते तत्र किल हयादिर्यावानेव जीवप्रदेशैर्व्याप्तिस्तावानेव कृत्स्नस्कन्धस्वेन विवक्षितः, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षयापि ; अत्र तु नखादियुक्तोऽनेकद्रव्यस्कन्धः, इति विशेषः । तर्हि पूर्वोक्ताद् मिश्रस्कन्धादस्य को भेदः 1 / उच्यते- तत्राऽश्व-गजादिजीवानां खड्गाद्यजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैक परिणामपरिणतानां सचेतना - 'चेतनद्रव्याणामनेकद्रव्यस्कन्धत्वम् इति भेदः । अत एवाऽऽह- 'विसेसोऽयं' इति । कृत्स्नस्कन्धाद् मिश्रस्कन्धाच्चायमनन्तरोक्तोऽस्यानेकद्रव्यस्कन्धस्य विशेषो भेद इति । तदेवमुक्तो द्रव्यस्कन्ध इति ॥ 897 ॥ अथ भावस्कन्धमाह आगमभावक्खंधो खंधपयत्थोवओगपरिणामो । नोआगमओ भावम्मि नाण - किरिया गुणसमूहो ॥ 898 ॥ आगमतो भावस्कन्धः । कः ?, इत्याह- स्कन्धपदार्थोपयोगपरिणामः । नोआगमतस्तु भावस्कन्धो ज्ञान-क्रिया-गुणसमूहः । ज्ञानमत्रावश्यक श्रुत-स्कन्धावबोधोपयोगलक्षणम्, क्रिया तदुक्तसामाचारीकरणरूपा, गुणास्तु मूलगुणो-तरगुणभेदभिन्नाः, तेषां समूहः समुदाय मीलको ज्ञान क्रिया-गुणसमूह इति । / 898 ॥ 1 आगमभावस्कन्धः स्कन्धपदार्थोपयोगपरिणामः । नोआगमतो भावे ज्ञान-क्रिया-गुणसमूहः ॥ 898 ॥ 54 For Personal and Private Use Only बृहत्तिः ! ॥ 425॥ Page #28 -------------------------------------------------------------------------- ________________ पा विशेषा0 ॥ 426 ॥ स च ज्ञान-क्रिया-गुणसमूहः कः ?, इत्याहसामाइयाइयाणं छण्हज्झयणाण सो समावेसो । नोआगमो त्ति भण्णइ नोसद्दो मीसभावम्मि ॥ 899 ॥ वृहदत्तिः । स च ज्ञान-क्रिया-गुणसमूहोऽत्र वक्ष्यमाणस्वरूपाणां सामायिकादीनां षण्णामध्ययनानां समावेशः समुदाय उच्यते, अस्यैव - ज्ञान-क्रिया-गुणमयत्वात् । अयं च नोआगमो भण्यते । कुतः?, इत्याह- यतो नोशब्दो मिश्रभावे वर्तते, मिश्रश्वैप ज्ञान-क्रिया गुन्नोप्योग्। इति । तदेवमुक्तो भावस्कन्धोऽपि ॥ 899 ॥ अथ स्कन्धस्यैकार्थिकनामान्याह__ गइण-कोय-निकाए य खंधे वग्गे तहेव रासी य । पुंजे पिंडे नियरे संघाए आउल सर्गेहे ॥ 900 ॥ एषामपि स्कन्धैकार्थनाम्नामर्थः प्रागतिदेशतः प्रोक्त एवेति । तदेवमावश्यकस्य श्रुतस्य स्कन्धस्य च विहितो नामादिन्यास्ः। अथास्य पदत्रयस्यापि समास उच्यते । पण्णां श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चावश्यकश्रुतस्कन्धः । अथवा, आवश्यकं च तत् श्रुतं चावश्यकश्रुतम् , तस्य षडध्ययनसमुदायात्मकः स्कन्ध आवश्यकश्रुतस्कन्ध इति । उक्तं शास्त्राभिधानम् ॥ 900 ॥ अथ सामायिकाद्यध्यनानामर्थाधिकारदर्शनार्थ प्रस्तावनामाह "किं पुण छक्कज्झयणं, जेण च्छलत्थाहिगारविणिउत्तं । सामाइयाइयाणं ते य इमे छ जहासंखं ॥ 901 ॥ आह-किं पुनरिह कारणम्, येन षडध्ययनमिदमावश्यकम्-पड् अध्ययनानि यत्र तत् पडध्ययनमिति समासः । अत्रोच्यतेयेन पभिराधिकारैर्विनियुक्तं निबद्धम् । ते च षडाधिकाराः सामायिकादीनां पण्णामध्ययनानां यथासंख्यमेते द्रष्टच्या इति ॥ 901 के पुनस्ते, इत्याह 1 सामायिकमादिकानां षण्णामध्ययनानां स समावेशः । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ 899 ॥ 2 गण-काय निकायाम स्कन्धो वर्गस्तथैव राशिश्च । पुनः पिण्डो निक: संघात आकुलः समूहः ॥ 10 ॥ / 'काए अ निकाए खं' इत्यनुयोगद्वारसत्रे । 4 प. छ.'मूहो' / 5 किं पुनः षडध्ययनं, येन पदाधिकारविनियुक्तम् । सामायिकादिकानां ते मे पद् यथासंख्यम् ॥ 901 ॥ ॥ 426 // For Peso Use Page #29 -------------------------------------------------------------------------- ________________ विशेषा ॥ 427 ॥ PREMARAHMIRREARRAN सावज्जजोगविरई उकित्तण गुणवओ य प्द्दिव्त्ती। खलियरस निंदणा वणतिगिच्छ गुणधारणा चेव्॥902॥ सावद्ययोगविरतिराधिकारः सामायिकाध्ययनस्य । अर्हतां गुणोत्कीर्तनमाधिकारश्चतुर्विंशतिस्तवाध्ययनस्य । गुणवतो गुरोवन्दनकदानादिपूजाविशेषरूपा प्रतिपत्तिराधिकारो वन्दनाध्ययनस्य । श्रुत-शीलस्खलितनिन्दनार्थाधिकारः प्रतिक्रमणाध्ययनस्य । चारित्रात्मनो व्रणचिकित्सा- अपराधव्रणरोहणमाधिकारः कायोत्सर्गाध्ययनस्य । व्रतभङ्गातिचारापचितकर्मविशरणार्थमनशनादिगुणधारणार्थाधिकारः प्रत्याख्यानाध्ययनस्येति । तदेवमावश्यक-श्रुत-स्कन्धलक्षणस्य पदत्रयस्य विहितो नामादिन्यासः । कृतं च षडाधिकारभणनलक्षणं समुदायार्थनिरूपणम् ॥ 902 ॥ अथाध्ययनस्य पूर्वप्रतिज्ञातो नामादिन्यासो व्क्त्व्य्ः। स चावसरप्राप्तोऽपि नोच्यते, यत उपक्रमाद्यनुयोगद्वारक्रमागतानामेव सामायिकादीनां षण्णामप्यध्ययनानां पृथक् पृथगोघनिष्पन्ने निक्षेपे लाघवार्थमिहैवाग्रे वक्ष्यते; एतदेवाह दोरक्कमागयाणं वीसुं वीसुमिहमोहनिप्फन्ने । अज्झयणाणं नासं वक्खामो लाघवनिमित्तं ॥ 903 ॥ पातनयैव व्याख्यातेति । / 903 ॥ अथोक्तमुपसंहरन् वक्ष्यमाणं च संवन्धयन्नाह आवस्सयस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एक्ककं पुण अज्झयणं वण्णयिस्सामि ॥ 904 ॥ इत्येवं पूर्वोक्तप्रकारेण 'आवश्यकश्रुतस्कन्धः' इति सान्वर्थशास्त्रनामप्रतिपादनादेवाऽऽवश्यकस्यैष पूर्वोक्तः पिण्डार्थः समुदायार्थः समासेन संक्षेपेण वर्णितः । अथावयवार्थकथननिमित्तमेकैकं सामायिकाद्यध्ययनं वर्णयिष्यामीति । इति समुदायार्थकथनलक्षणे चतुर्थद्वारे प्र्स्न्ग्गायाताऽस्स्त्त्स्स्स्स्त्तिगाथादिरूप्कार्थ्ः॥ 904 ॥ ॥ तदेवमभिहितं समुदायार्थकथनलक्षणं चतुर्थद्वारम् ॥ आ SIESTABASANAS , सावययोगविरतिरुकीर्तनं गुणवतश्च प्रतिपत्तिः । स्खलितस्य निन्दना व्रणचिकित्सा गुणधारणा चैव ॥ 902 ॥ 2द्वारक्रमागतानां विष्वग् विष्वगिहोघनिष्पन्ने । अध्ययनानां न्यासं वक्ष्यामो लाघवनिमित्तम् ॥ 903 ॥ 3 आवश्यकस्यैप पिण्वार्थों वर्णितः समासेन । इत एकैकं पुनरध्ययनं वर्णयिष्यामि ॥ 904 ॥ SSIOSCORT // 427 // Page #30 -------------------------------------------------------------------------- ________________ RAGE बृहद्वत्तिः । विशेषा0 ॥ 428 ॥ अथ 'तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई इत्यादिगाथाभणनक्रमायातमुपक्रमाचनुयोगद्वारभणनरूपं पञ्चमं द्वारमभिधित्सुः, प्रथमं तावत् सामायिकाध्ययनं वर्णयमाह तत्थज्झयणं सामाइयं ति समभावलक्खणं पढमं । जं सव्वगुणाहारो वोमं पिव सव्वदव्वाणं ॥ 905 ॥ सत्र तेषु षट्स्वध्ययनेषु मध्ये समभावेन लक्ष्यते समभावलक्षणं सामायिकाध्ययनं सर्वेषामपि प्रथममाद्यम् । कुतस्तस्य प्राथम्यम् ?, इत्याह- यद् यस्मात् कारणात् सर्वेषामपि मूलो-त्तरगुणानां तदेव सामायिकाध्ययनमाधारः, तस्मिन् सत्येव तद्भावात् , तदभावे च तेषामभावात् । न हि समताशून्ये प्राणिनि कापि पारमार्थिकगुणावस्थानमस्ति । यथा केषां किमाधारः, इत्याह-व्योम आकाशं तदिव सर्वेषामपि धर्मास्तिकायादिद्रव्याणामिति ॥ 905 ॥ अथवा प्राथम्ये तस्य कारणान्तरमाहाहवा तब्भेय चिय सेसा जं दसणाइयं तिविहं । न गुणो य नाण-दसण-चरणब्भहिओ जओ अत्थि ॥ 906 ॥ अथवा, तज्दा एव सामायिकाध्ययनविशेषा एव शेषाणि चतुर्विंशतिस्तवाद्यध्ययनानि । कुतः ?, इत्याह- यद् यस्माद् दर्शन-ज्ञान-चारित्रसामायिकभेदात् त्रिविध सामायिकम् । यद् वक्ष्यति- 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च' इति । अस्मिंश्च भेदत्रये सर्वोऽपि गुणजातिरन्तर्भवति, यस्माद् न ज्ञान-दर्शन-चारित्रेभ्योऽन्यः कश्चनापि चतुर्विंशतिस्तवादिगतो गुणः समस्ति । तदेवं शेषाध्ययनानां तद्भेदत्वात् सामायिकमेवादौ निर्दिष्टमिति ॥ 906 ॥ ___ ततः किम् ?, इत्याह अणुओगद्दाराई महापुरस्सेव तस्स चत्तारि । अणुओगो त्ति तदत्थो दाराइं तस्स उ मुहाइं ॥ 907 ॥ 1 गाथा 2 / 2 क.ग. 'च्म्दा'| 3 तत्राध्ययनं सामायिकमिति समभावलक्षणं प्रथमम् । यत् सर्वगुणाधारो व्योमेव सर्वव्याणाम् ॥ 9.5 ॥ 4 क.ख.ग.'थ प्रा'| 5 अथवा तनेदा एव शेषा यद् दर्शनादिकं त्रिविधम् । न गुणश्च ज्ञान-दर्शन-चारित्राभ्यधिको यतोऽस्ति ॥ 906 ॥ 6 सामायिकं च त्रिविध सम्यक्त्वं श्रुतै तथा चारित्रं च । . अनुयोगद्वाराणि महापुरस्येव तस्य तुत्वारि । अनुयोग इति तदर्थों द्वाराणि तस्य तु मुखानि ॥ 905 ॥ ॥ 428 // Jan Education Internation For Personal and Private Use Only EMAIww.jaineltrary.org Page #31 -------------------------------------------------------------------------- ________________ विशेषा ॥ 429 ॥ तस्य च सामायिकाध्ययनस्य महापुरस्य द्वाराणीव चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रानुयोगः किमुच्यते ?, इत्याह- तदथोऽध्ययनार्थः । आह-नन्वनुयोगो व्याख्यानमुच्यते, तत् कथं तदेवाध्ययनार्थ उच्यते ? / सत्यम् , किन्तु व्याख्यानेऽप्यध्ययनार्थः कथ्यते, अतोऽभेदोपचारात् तदपि तथोच्यत इत्यदोषः । द्वाराणि पुनस्तत्प्रवेशमुखानि ॥ 907 ॥ अर्थतामेव पुरकल्पनां द्वारकल्पनां चार्थवतीं दर्शयन्नाह__ अकयदारमनगरं कएगदारं पि दुक्खसंचारं । चउमूलद्दारं पुण सपडिदारं सुहाहिगमं ॥ 908 ॥ अकृतद्वारं नगरं संततपाकारवलयवेष्टितमनगरमेव भवति, जनप्रवेश-निर्गमाभावात् । तथा, कृतैकद्वारमपि हस्त्य-श्व-रथ-जनसंकुलत्वाद् दुःखसंचारं जायते, कार्यातिपत्तये च भवति । कृतचतुर्मूलपतोलीद्वारं तु सप्रतिद्वारं सुखाधिगमं सुखनिर्गम-भवेशं भवति, कार्यानतिपत्तये च संपद्यत इति ॥ 908 ॥ तथा किम् ?, इत्याशङ्कय निर्दिष्टदृष्टान्तस्योपनयमाह सामाइयमहपुरमवि अकयदारं तहेगदारं वा । दुरहिगम, चौदारं सपडिदारं सुहाहिगमं ॥ 909 ॥ __ एवं सामायिकमहापुरमप्याधिगमोपायभूतद्वारशून्यमशक्याधिगमम् , कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते । विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं पुनरयत्नेनाऽल्पीयसा च कालेनाधिगम्यत इति ॥ 909 ॥ कानि पुनस्तान्यनुयोगद्वाराणि ', इत्याह ताणीमाणि उवक्कम-निक्खेवा-'णुगम-नयसनामाई । छ-त्ति-दु-दुविगप्पाइं पभेयओऽणेगभेयाइं ॥ 910 ॥ तानि चैतान्यनुयोगद्वाराणि, तद्यथा- उपक्रमो वक्ष्यमाणभेदादिस्वरूपः, निक्षेपः, अनुगमः, नयश्चेत्येतैर्नामभिः सनामानि साभिधानानीति ॥ ॥ पञ्चमं द्वारोपन्यासहारं समाप्तम् ॥ , अकृतद्वारमनगरं कृतकद्वारमपि दुःखसंचारम् । चतुर्मूलद्वारं पुनः सप्रतिद्वारं सुखाधिगमम् ॥ 904 ॥ 2 सामायिकमहापुरमण्यकृतद्वारं तथैकद्वारं वा । दुरधिगम, चतुहार सप्रतिद्वारं सुखाधिगमम् ॥ 10 ॥ 1 क. श. 'यपुरमेवं aV. 'मतिक . 5 तानीमानि उपक्रम निक्षेपा-धिगम-नयसनामानि । पद्-त्रि-द्वि-द्वि-विकल्पानि प्रभेदतोऽनेकभेदानि ॥ 110 ॥ नरयत्नेनाऽल्पीयाधिगमम् , कारसपडिदार मा ॥ 429 ॥ . HERE Page #32 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 430 ॥ Jain Educationa Internatio atha 'tambheya तिं' तद्भेदद्वारमाह- 'छ-तीत्यादि' इह यथासंख्यं संबन्धः - उपक्रमः षद्विकल्पः, निक्षेपस्त्रिभेदः, अनुगमो द्विभेदः, नयोस्पि द्विभेदः । प्रभेदतस्तूपक्रमादयोऽनेकभेदाः । एषां च भेद-प्रभेदानां स्वरूपं पुरस्ताद् विस्तरेण वक्ष्यते । / 910 ॥ ॥ इति षष्ठं तद्भेदद्वारम् ॥ अथ "निरुत्त ति' सप्तमं निरुक्तिद्वारमभिधित्सुराह सेत्थ सोमणं उक्कमो तेण तम्मि व तओ वा । सत्यसमीवीकरणं आणयणं नासदेसम्मि ॥ 911 ॥ उप सामीप्ये, 'क्रम पादविक्षेपे' उपक्रमणं दूरस्थस्य शास्त्रादिवस्तुनस्तैस्तैः प्रतिपादनप्रकारैः समीपीकरणं न्यासदेशानयनं निक्षेपयोग्यताकरणमित्युपक्रमः उपक्रान्तं द्युपक्रमान्तर्गत भेदैर्विचारितं निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुवाम्योगेनेत्युपक्रमः । अथवा, उपक्रम्यतेऽस्मिन् शिष्यश्रवणभावे सतीत्युपक्रमः । यदिवा, उपक्रम्यतेऽस्माद् विनीतविनेयविनयादित्युपक्रमः विनयेनाऽऽराधितो हि गुरुरुपक्रम्य निक्षेपयोग्यं शास्त्रं करोतीत्यभिप्रायः । तदेवं करणा-'धिकरणो-पादानकारकैर्गुरुवाग्योगादयोऽर्थाविवक्षाभेदतो भेदेनेओक्ताः यदि तु विवक्षया सर्वेऽप्येकैककरणादिकारकवाच्यत्वेनोच्यन्ते, तथापि न दोषः । 'सत्थसमीवीकरणं ति' शास्त्रस्य समीपीकरणं शास्त्रस्य न्यासदेशानयनं निक्षेपयोग्यताकरणमुपक्रम इति सर्वत्र संबध्यत इति । / 911 ॥ अथ निक्षेपस्य निरुक्तिमाह निक्खिप्पइ तेण तहिं तओ व निक्खेवणं व निक्खेवो । नियओ व निच्छिओ वा खेओ नासो तिजं भणियं ॥ 992 ॥ निक्षिप्यते शास्त्रमध्ययनो- देशादिकं च नाम-स्थापना- द्रव्यादिभेदैर्न्यस्यते व्यवस्थाप्यतेऽनेन, अस्मिन् अस्माद् वेति निक्षेपः; गुरुवायोगादिविवक्षा तथैव । अथवा, निक्षेपणं शास्त्रादेर्नाम स्थापनादिभेदैर्न्यसनं व्यवस्थापनमिति निक्षेपः । निशब्द -क्षेपशब्दयोरर्थमाह - नियतो निश्चितो वा, क्षेपः- शास्त्रादेर्नामादिन्यास इति निक्षेप इति यदुक्तं भवत्ययं परमार्थ इत्यर्थः ॥ 912 ॥ अथानुगमनिरुक्तिमाह 1 गाथा 2 / 2 शास्त्रस्योपक्रमणमुपक्रमस्तेन तस्मिन् वा ततो वा । शाखसमीपीकरणमानयनं न्यासदेशे ॥ 911 ॥ 3 निक्षिप्यते तेन तस्मिंस्ततो वा निक्षेपणं वा निक्षेपः । नियतो वा निश्चितो वा क्षेपो न्यास इति यद् भणितम् ॥ 112 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 430 ॥ Page #33 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । ॥ 43 ॥ अणुगम्मै तेण तहिं तओ अणुगमणमेव वाणुगमो । अणुणोऽणुरूवओ वा जं सुत्तत्थाणमणुसरणं ॥ 913 ॥ अनुगम्यते व्याख्यायते सूत्रमनेन, अस्मिन् , अस्मात् वेत्यनुगमः, वाच्यार्थविवक्षा तथैव । अथवा, अनुगमनमनुगमः अणुनो वा मूत्रस्य गमो व्याख्यानमित्यनुगमः, यदि वा, अनुरूपस्य घटमानस्याऽर्थस्य गमनमनुगमः । सर्वत्र किमुक्तं भवति ?, इत्याह- यत् सूत्रार्थयोरनुरूपमनुकूलं सरणं संबन्धकरणमित्यनुगम इति ॥ 913 ॥ अथ नयनिरुक्तिमाह से नयै तेण तहिं वा तओऽहवा वत्थुणो व जं नयणं । बहुहा पज्जायाणं संभवओ सो नओ नाम ॥ 914 ॥ स एव वक्ता संभवद्भिः पर्यायैर्वस्तु नयति गमयतीति नयः; अथवा, नीयते परिच्छिद्यतेऽनेन, अस्मिन् , अस्माद् वेति नयः; अनन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । यदिवा, बहुधा वस्तुनः पर्यायाणां संभवाद् विवक्षितपर्यायेण यद् नयनमधिगमनं परिच्छेदनमसौ नयो नाम ॥ 914 ॥ ॥ इति सप्तमं निरुक्तिहारम् ॥ नन्वादावुपक्रमः, तदनन्तरं निक्षेपः, तदनन्तरं चानुगमः, ततोऽप्यनन्तरं नयः, इत्यमीषामनुयोगद्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, इत्याशङ्कय 'कम-पओयणाई च वच्चाई' इत्यष्टमं क्रमप्रयोजनद्वारमभिधित्सुराह दारकमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मै नाणत्थं नाणुगमो नयमयविहणो ॥ 915 ॥ संबंधोवक्कमओ समीवमाणीय नत्थनिक्खेवं । सत्थं तओऽणुगम्मै नएहिं नाणाविहाणेहिं ॥ 916 ॥ एषामनुयोगद्वाराणामयमेवोपन्यासक्रमः, येन नासमीपस्थमनुपक्रान्तं निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते, अनुगम्यते तेन तस्मिस्ततोऽनुगमनमेव वाऽनुगमः । अणुनोऽनुरूपतो वा यत् सूत्रा-'र्थयोरनुसरणम् ॥ 913 ॥ 2स नयति तेन तस्मिन् वा ततोऽथवा वस्तुनो वा यद् नयनम् । बहुधा पर्यायाणां संभवतः स नयो नाम ॥ 914 ॥ 3 गाथा 2 / द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थम् । अनुगम्यते माऽम्यस्तं मानुगमो नयमतविहीनः ॥ 915 ॥ संबन्धोपक्रमतः समीपमानीय व्यस्तनिक्षेपम् । शास्त्रं ततोऽनुगम्यते नानाविधानः ॥ 916 ॥ ॥ 431 // Page #34 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥ 432 ॥ नाऽपि नयमतविकलोऽनुगम इति । यतश्च संवन्धरूप उपक्रमः संबन्धोपक्रमस्तेन संबन्धकोपक्रमेण समीपमानीय न्यासयोग्य विधाय न्यस्त निक्षेपं विहितनाम-स्थापनादिनिक्षेपं सत् शास्त्रं ततोऽर्थतोऽनुगम्यते ब्याख्यायते नानाविधानानाभेदेनेयः त्स्माद्य्मेवानुयोग्द्वार्क्र्म्ः॥915 ॥ 916 ॥ // इति क्रमप्रयोजनहारं समाप्तम् ॥ ॥ तत्समाप्तौ च तस्स फल-जोग-' इत्यादि गाथा समाप्ता ॥ इह चोपक्रमो भावोपक्रमतो विस्तरेण पुरस्ताद् वक्ष्यते । तथा, आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-'र्थोऽधिकार-समवतारलक्षणः पद्भिर्भेदैविस्तरेणाभिधास्यते । विस्तरवतश्चार्थस्यैदंपर्यमवधारयितुं न शक्नुवन्ति मन्दमतयः, अतस्तदनुग्रहार्थं वक्ष्यमाणभावोपक्रमगतम् , आनुपूर्व्यादिषडर्थगतं च संक्षेपमाह गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं । भावम्मि कम्मि वट्टै किमिदं दव्वं गुणो कम्मं ? ॥ 917 ॥ जीवगुणोऽजीवगुणो किं नाणं दंसणं चरित्तं वा । पच्चक्खं अणुमाणं ओवम्ममहागमो वावि? ॥ 918 ॥ लोइय लउत्तरिओ किं सुयमत्थोऽहवोभयं होजा । अप्पयओ अणंतरओ परंपरं वागमो कस्स ? ॥ 919 ॥ किं दिडिवाइयं कालियं व किंवा सुयत्थपरिमाणं । ससमय-परसमयोभयसिद्धताणं व को वच्चो ? ॥ 920 ॥ को व समएगदेसो समुदायत्थाहियार इह नियओ । अज्झयणोवक्कमणं कायव्वमिहेवमाईहिं ॥ 921 ॥ इह सामायिकाद्यध्ययनार्थ बुभुत्सुना विनेयेन गुरोर्भावोपक्रमो विधेयः, केन पुनः प्रकारणेष सुप्रसन्नः स्यादिति भावोपक्रम1 गाथा 2 ॥ 2 गुरुभावोपक्रमणं का परिपाटी कतिथमध्ययनम् । भावे कस्मिन् वर्तते किमिदं द्रव्यं गुणः कर्म ? ॥ 917 ॥ जीवगुणोऽजीवगुणः किं ज्ञानं दर्शनं चारित्रं वा । प्रत्यक्षमनुमानमौपम्यमधाऽऽगमो वापि ॥ 918 ॥ लौकिको लोकोत्तरिकः किं श्रुतमर्थोऽधवोभयं भवेत् । आत्मतोऽनन्तरतः परम्परातो वागमः कस्य ! ॥ 919 ॥ किं रष्टिवादिकं कालिकं वा किंवा श्रुतार्थपरिमाणम् । स्वसमय-परसमयो-भयसिद्धान्तानां वा को वाच्यः ॥ 12 ॥ को वा समयैकदेशः समुदायार्थाधिकार इह नियतः । अध्ययनोपक्रमणं कर्तब्यमिहेवमादिभिः ॥ 921 ॥ ॥ 432 // Jan Education inten For Personal and Private Use Only www.jaineltrary.ary Page #35 -------------------------------------------------------------------------- ________________ विशेषा0 बृही ॥ 433 ॥ संक्षेपार्थः । परिपाटी- आनुपूर्युच्यते । सा च त्रिविधा वक्ष्यते. तद्यथा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्रेहाध्ययने का परिपाटी प्रयोजनवती ?, इति प्रश्ने त्रिविधापीह सप्रयोजनेति वाच्यम् । तथा, पूर्वानुपूर्व्यादिना चिन्त्यमानमिदमध्ययनं कतिथम् इति प्रष्टव्यम् । तत्र पूर्वानुपूर्व्या प्रथम, पश्चानुपूर्व्या षष्ठम् , अनानुपूर्व्या पुनः सातिरेकसप्तभङ्गकशतविषयत्वादनियतमिति वक्ष्यते । इत्यानुपूर्वीसंक्षेपार्थः । नाम पुनरौदयिकादिषड्भावविषयत्वात् षड्विधं वक्ष्यते । तत्र कस्मिन् भावे इदमध्ययनं वर्तते? इति प्रष्टव्यम् । तत्र च क्षायोपशमिके भावे वर्तत इति वक्ष्यते । इति नामसंक्षेपार्थः । प्रमाणविषयसंक्षेपमाह- 'किमिदमित्यादि' किमिदमध्ययन द्रव्यम् , गुणः, कर्म वा? इति चिन्तायां गुण इति वाच्यम् । गुणत्वेऽपि किं जीवगुणः, अजीवगुणः इति चिन्तायां जीवगुण इति वक्तव्यम् । जीवगुणत्वेऽपि किं ज्ञानं, दर्शनं, चारित्रं वा' इति चिन्तायां ज्ञानमिति वक्ष्यते । तदपि किं प्रत्यक्षम् , अनुमानम् , औपम्यम्, आगमो वा ? इति चिन्तायामागम इति वक्ष्यते । आगमत्वेऽपि किमसौ लौकिकः, लोकोत्तरो वा ? इति चिन्तायां लोकोत्तर इति वक्ष्यते । लोकोत्तरत्वेऽपि किं मूत्रागमः, अर्थागमः, उभयागमो वा; तथा, किमात्मागमः, अनन्तरागमः, परम्परागमो वा? इति चिन्तायां तीर्थकराणामर्थत इदमध्ययनमात्मागमः, मूत्रतस्तु गणधराणामात्मागम इत्यादि वक्ष्यते । अपि च, लोकोत्तरागमत्वेऽपि किमिदमध्ययनं दृष्टिवादिकम् , कालिकं वा? इति चिन्तायां कालिकमिति वाच्यम्-कालवेलावर्जे काले पठ्यत इत्यर्थः । कालिकत्वेऽपि किमस्य मूत्रार्थपरिमाणम् ? इति वाच्यम् । इति प्रमाणसंक्षेपार्थः । स्व-परो-भयसमयानां मध्ये कोऽत्र वक्तव्यः' इति प्रश्ने खसमयोऽत्र वक्तव्यः । इति वक्तव्यतासंक्षेपार्थः । खसमयत्वेऽपि कोऽस्य समयैकदेशः समुदायार्थत्वेनाधिक्रियते ? इति प्रश्ने, सावद्ययोगविरतिरिहार्थाधिकार इति प्रतिवचनम् । इत्याधिकारसंक्षेपार्थः । समवतारस्त्वानुपूर्व्यादिषु विहित एवेति । एवमादिभिः प्रकारेरस्याध्ययनस्योपक्रमणं निक्षेपयोग्यताऽऽपादनं कर्तव्यम् । इत्युप्क्र्म्स्ण्क्स्सेपार्थ्ः। इति सप्तदशगाथार्थः ॥ 9171918 ॥ 919 // 920 // 921 // अथ पूर्व यदुक्तम्- 'उपक्रमः षड्भेद' / तत्र तानेव षट् भेदान् स्वरूपतः प्राह नामाई छब्भेओ उबक्कमो दव्वओ सचित्ताई । तिविहो य पुणो दुविहो परिकम्मे वत्थुनासे य ॥ 922 ॥ इह नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावोपक्रमभेदादुपक्रमः स्स्द्द्भेद्ः। तत्र नाम-स्थापने सुगमे । द्रव्योपक्रमस्त्वागमतः, नोआगमतश्च । तत्रागमत उपक्रमपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतस्तु ज्ञशरीरद्रव्योपक्रमः, भव्यशरीरद्रव्योपक्रमः, तव्यतिरिक्तद्रव्योपक्रमश्च । प. u. 'यो तुष 2 नामादिः षड्भेद उपकमो द्रव्यतः सचित्तादिः । त्रिविधा पुनर्द्विविधः परिकर्मणि वस्तुनाशे ca ॥ 922 ॥ For Personal and Private Use Only Page #36 -------------------------------------------------------------------------- ________________ विशेषा ॥ 434 ॥ तत्राद्यभेदद्वयं सुगमम् । तद्यतिरिक्तद्रव्योपक्रमस्तु सचित्तादिभेदात् त्रिविधः । तत्र सचित्तद्रव्योपक्रमो द्विपद-चतुष्पदादीनाम् , अचित्तद्रव्योपक्रमो गुड-खण्ड-कुसुम्भादीनाम् , मिश्रद्रव्योपक्रमस्तु तेषामेवाऽऽभरणादियुक्तानां द्विपदादीनाम् । अयं च सचित्तायुपक्रमः प्रत्येकं पुन-1 रपि द्विधा-परिकर्मणि, वस्तुनाशे चेति ॥ 922 / / तत्र परिकर्म-विनाशयोः स्वरूपमाह परिकम्म किरिवाए वत्थूणं गुणविसेसपरिणामो । तदभावे य विणासो दवाईणं जहाजोगं ॥ 923 ॥ इह परिकर्मोच्यते । किम् ?, इत्याह- क्रियया क्रियाविशेषेण यो वस्तूनां गुणविशेषपरिणामो गुणविशेषाधानमित्यर्थः । तद्यथा- पुरुषादीनां घृत-रसायनाशुपयोगक्रियया, स्नेहमर्दनादिक्रियया च वर्ण-बल-वयःस्तम्भादयः, कर्ण-स्कन्धवर्धनादयश्च क्रियन्ते । केचित् शास्त्र-शिल्प-गन्धर्ववृत्त्यादिकलाऽऽपादनमपि प्रस्तुतोपक्रममाचक्षते; एतच्च विज्ञानविशेषाधानरूपत्वाद् भावोपक्रमो युज्यते; यदिवा, आत्मद्रव्यसंस्कारविवक्षया द्र्व्योप्क्र्मेऽप्य्विरोध्ः। एवं शुक-सारिकादीनामपि शिक्षागुणाधाने भावनीयम् । इत्युक्तः परिकर्मणि द्विपदादीनां स्चित्त्द्र्व्योप्क्र्म्ः॥ अथ वस्तुनाशोपक्रम उच्यते- 'तदभावे विणासो त्ति' तदभावे वस्त्वभावापादने विनाशो विनाशस्योपक्रम इत्यर्थः, तेषामेव पुरुषादीनां कालान्तरभाविनो विनाशस्य खड्गादिभिरुपक्रम्येदानीमेव क्रियमाणत्वादिति । एवं चतुष्पदानामपि हस्त्य-श्वादीनाम् , अपदानां दाडिमा-'ऽम्र-कपित्यादीनां परिकर्म-विनाशौ भावनीयाविति । एवं सचित्तद्रव्योपक्रमः । अचेतनस्य तु मणि-मौक्तिक-वस्त्रादेः क्षार-मृत्पुटपाकादिना परिकर्मोपक्रमः, घेनाऽऽघातादिना तु नाशोपक्रमः । मिश्रद्रव्यस्य पुनस्तस्यैव द्विपदादेवस्वालङ्कारादियुक्तस्य द्विविधोऽप्युपक्रमो भावनीयः । एवं यथा द्रव्यस्योपक्रमः, एवमादिशब्दात् क्षेत्र-कालयोरपि यथायोगं भावनीयः । अत एवोक्तम्-'दव्वाईणं जहाजोगं ति' / तं च क्षेत्र-कालोपक्रम 'नावाए उवक्कमणं' इत्यादिना खत एव वक्ष्यतीति । / 923 / / अत्र पराभिप्रायमाशय परिहरनाह*खेत्तमरूवं निच्चं न तस्स परिकम्मणा न य विणासो । आहेयगयवसेण उ क्र्न्न्-विन्नासोव्यारोऽत्थ्॥924॥ 1 परिकर्म क्रियया वस्तूना गुणविशेषपरिणामः । तदभावे च विनाशो न्यादीनां यथायोगम् ॥ 923 ॥ 2 क. ग. 'घनघा' / 3 गाथा 925 / ॥ 434 ॥ 4 क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः । आधेयगतबशेन तु करण-विनाशोपचारोऽन्न ॥ 524 ॥ khaBasiOSS For Personal and Private Use Only www.airnestrary.org Page #37 -------------------------------------------------------------------------- ________________ बृह्द्व्त्तिः। विशेषा0 ॥ 435 ॥ EPSICORPORAJASTHIROINTS क्षेत्रममूर्तम् , नित्यं च, इति न तस्य परिकर्म-विनाशौ कर्तुं शक्यते तदाधेयद्रव्यस्य तु जल-भूम्यादेस्तौ सुप्रतीतावेव । ततस्तद्गतयोस्तयोरत्र क्षेत्रे 'मश्चाः क्रोशन्ति' इत्यादिन्यायादुपचारः क्रियत इति ॥ 924 ॥ आधेयद्वारेणापि कथं क्षेत्रस्य तौ भवतः ?, इत्याह नावाए उवक्कमणं हल-कुलियाईहिं वा वि खेत्तस्स । संमजभूमिकम्मे पंथतलागाइयाणं च ॥ 925 ॥ | जलाधारस्य क्षेत्रस्य नावुडुपादिभिरुपक्रमः क्रियते, भूम्याधारस्य तु तस्य हल-कुलिकादिभिः परिकर्मोपक्रमः । तत्र हलं प्रतीतम् , कुलिकं तु दन्तालवत्तिर्यक्कृतकाष्ठे उभयपार्थनिखातकाष्ठमयकीलकयोस्तिर्यग्व्यवस्थापिततीक्ष्णलोहपट्टकं हरितादिच्छेदनार्थ क्षेत्रेषु यद् वाह्यते, तल्लाटादिकृषीवलपतीतं वेदितव्यम् । एवं संमार्जन-भूमिकर्म-मार्गतडागादीनां च करणेन परिकर्मणि क्षेत्रोपक्रमः । विनाशोपक्रमस्तु क्षेत्रस्य गजबन्धनादिभिर्विज्ञेय इति ॥ 925 ॥ अथ कालोपक्रममाह जं वत्तणाइरूवो कालो दव्वाण चेव प्जाओ। तो तक्करणविणासे कीरै कालोवयारोऽत्थ ॥ 926 ॥ यद् यस्मात् कारणात् 'कालश्चेत्येके' इति वचनाद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः, न पुनरन्यः कश्चित् समयावलिकादिरूपः, ततस्तत्करण-विनाशयोर्द्रव्यस्य परिकर्म-विनाशयोः सतोरित्यर्थः, अत्रैव तत्पर्याये कालोपक्रमोपचारः क्रियते । इदमुक्त भवति- इह केचिद् वर्तनादिरूपमेव कालमिच्छन्ति, न पुनः समयादिरूपम् । तत्र तेन तेन व्यणुक-त्र्यणुकादिरूपेण परमाण्वादिद्रव्याणां वर्तनं वर्तना, आदिशब्दात् परिणाम-क्रियादिपरिग्रहः, नव-पुराणादिभावेन वस्तूनां परिणमनं प्रिन्नाम्ः। अतीता-'नागत-वर्तमानलक्षणा तु क्रिया । तदेप वर्तना-परिणाम-क्रियादिरूपः कालो द्रव्याणामेव पर्यायः, नान्यः । ततो द्रव्यस्य परिकर्म-विनाशौ वर्तनादिरूपे तत्पर्यायेऽप्युपचर्येते इति ॥ 926 ॥ आह- ननु ये समयादिरूपं कालमिच्छन्ति, तदभिप्रेतस्य समयादिकालस्य कथं परिकर्म-विनाशौ ?, इत्याशङ्कयाह FOR ॥ 435 ॥ नाघोपक्रमण हल-कुलिकादिभिर्वापि क्षेत्रस्य । संमार्जभूमिकर्मणि पधितडागादिकानां च ॥ 925 ॥ 2 यद् वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः । ततस्तत्करण-विनाशयोः क्रियते कालोपचारोऽन्न ॥ 926 ॥ Recei bala Jan Education internat For Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 436 ॥ छायाए नालियाए च परिकम्मं से जहत्थविण्णाणं । रिक्खाइचारेहिं च तस्स विणासो विवज्जासो ॥ 927 ॥ 'से' तस्य समयास्स्वलिका घटिका मुहूर्तादिलक्षणस्य कालस्येदमेव परिकर्म । यत्, किम् ?, इत्याह- यद् यथार्थविज्ञानं यथावत् परिज्ञानम् । कया ?, इत्याह- शङ्कादिप्रतिच्छायारूपया छायया, घटिकारूपया च नाद्दिक्या। विनाशस्तर्हि तस्य कः 1, इत्याह- विपर्यासो वैपरीत्यभवनम् - अनिष्टफलदायकतया परिणमनमित्यर्थः । कैः, इत्याह- ऋक्ष ग्रहादिचारैः तथा च वक्तारो भवन्ति - 'अमुकेन नक्षत्रेण, अमुकेन ग्रहेण चेत्थमित्थं च गच्छता विनाशितः कालः' इति । उक्तः कालोपक्रमः । / 927 ॥ अथ भावोपक्रममाह - जें पर हिययाक्यावधारणमुवक्कमो स भावस्स । तस्सासुभस्स मरुइणि गणिया मच्चादओऽभिहिया ॥ 928 ॥ इह यदिङ्गिताकारादिना परहृदयाकृतस्य परकीयभावस्याऽवधारणं परिज्ञानं स सामान्येन भावोपक्रमः । स च विशेषितो द्विधा- संसारकारणभूतोऽप्रशस्तः, मोक्षनिबन्धनभूतस्तु प्रशस्तः । तत्राऽशुभस्य तस्य भावोपक्रमस्य ब्राह्मणी- वेश्या - अमात्यादयो दृष्टान्ताः प्रतिपादिताः । तद्यथा एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः । तासां च परिणयनानन्तरं तथा करोमि यथैताः सुखिता भवन्ति इति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत्, यदुत- त्वया वासभवनसमागमे स्वभर्ता कश्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण हन्तव्यः । हतश्च यदनुतिष्ठति तद् ममाऽऽख्येयम् । कृतं च तया तथैव । सोऽप्यतिस्नेहतरलितमनाः 'अयि प्रियतमे ! पीडितस्ते सुकुमालश्चरणो भविष्यति' इत्य भिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार । अमुं च व्यतिकरं सा मात्रे निवेदितवती । साऽप्युपक्रान्तजामात्रिकभावा हृष्टा दुहितरं प्रत्यवादीत् - पुत्रिके! यद् रोचते तत् त्वदीयगृहे कुरु त्वम्, न तवाऽवचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता । तयापि च तथैव स्वभर्ता शिरसि महतः, केवलमसौ ' नैतत् कुलप्रसूतानां युज्यते ' इत्यादि किञ्चित् क्षणमेकमृषित्वा व्युपरतः । तस्मिंश्च व्यतिकरे तया मातुर्निवेदिते प्रोक्तं मात्रा - वत्से ! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व, केवलं तव भर्ता क्षणमेकं मृपित्वा स्थास्यति । एवं 1 छायया नाडिकया च परिकर्म तस्य यथार्थविज्ञानम् । ऋक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥ 927 ॥ 2 र्यंत परहृदयाकृतावधारणमुपक्रमः स भावस्य । तस्याशुभस्य ब्राह्मणी-गणिका अमात्यादयोऽभिहिताः ॥ 928 ॥ 3 . छ. 'ष्टं विजृम्भख तद्गृहे ke' / For Personal and Private Use Only बृहद्वृत्तिः । ॥ 436 ॥ Page #39 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 437॥ तृतीययापि मातृशिक्षितया दुहित्रा तथैव प्रहतः स्वभर्ता । केवलमेतेनोच्छलदतुच्छकोपेन 'नूनमकुलीना त्वम् , येनैवं विशिष्टजनानुचितं विचेष्टसे' इत्याद्यभिधाय गाढं कुट्टायित्वा निष्कासिता गृहात् । तया च गत्वा सर्व मात्रे निवेदितम् । ततस्तया विज्ञातजामातृस्वभावया । तत्समीपं गत्वा 'वत्स ! कुलस्थितिरियमस्माकं यदुत-प्रथमसमागमे वध्वा वरस्येत्थं विधातव्यम्' इत्यादि किश्चिदभिधाय कथमप्युपनीताऽसौ । दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्ततया समाराधनीयः । इति ब्राह्म्न्नीदृस्स्त्तान्त्ः। अथ गणिकादृष्टान्त उच्यते- एकस्मिन् नगरे चतुःषष्टिविज्ञानसहिता देवदत्ताभिधाना रूपादिगुणवती वेश्या परिवसति । तया च भुजङ्गजनाभिप्रायपरिज्ञानार्थ स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयो रतिभवनभित्तिषु चित्रकर्मणि लेखिताः। तत्र यः कश्चिद् राजपुत्रादिरागच्छति, स यत्र यत्र कृताभ्यासस्तत् तदेव चित्रलिखितं दृष्ट्वाऽत्यर्थं प्रशंसति । ततोऽसौ विलासिनी। राजपुत्रादीनामन्यतरत्वेन निश्चित्य यथौचित्येनोपचरति । आनुकूल्येनोपचरिताश्च राजपुत्रादयस्तस्यै प्रचुरमर्थजातं प्रयच्छन्ति । इति ग्न्निकादृस्स्त्तान्त्ः। अथामात्यदृष्टान्तोऽभिधीयते- एकस्मिन् नगरे कश्चिद् राजाऽमात्येन सहाऽश्ववाहनिकायां निर्ग्त्ः। तत्र च पथि गच्छता राजतुरङ्गमेन कचित् खिलप्रदेशे प्रस्रवणमकारि । तच्च तत्पदेशपृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत् । चिरावस्थायिजल: शोभनोऽत्र प्रदेशे तडागो भवतीति विचिन्तयंश्चिरमवलोकितवास्तदिति । ततश्चेङ्गिताकारकुशलतया विदिततदभिप्रायेणाऽमात्येन राजादेशमन्तरेणापि खानितं तत्र प्रदेशे महत् सरः । तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः । अन्यदा च तेनैव प्रदेशेन गच्छता भूपालेन दृष्टम्, पृष्टं च- अहो ! मानससरोवरवद् रमणीयं केनेदं खानितं सरः । अमात्यो जगाद-देव! भवद्भिरेव । राजा सविस्मयं प्राह, कथं कश्च कदा मयैतत्कारणाय निरूपितः? इति । ततः सचिवो यथावृत्तं सर्वमपि कथितवान् । 'अहो! परचित्तोपलक्षकत्वममात्यस्य' इति विचिन्त्य परितुष्टो राजा तस्य वृत्तिवर्धनादिना प्रसादं चकार । तदेवमादिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः स्वयमभ्यूह्य इति ॥ 928 ॥ अथ प्रशस्तभावोपक्रममाह सीसो गुरुणो भावं जमुवक्कमए सुयं पसत्थमणो । सहियत्थं, स पसत्थो इह भावोवक्कमोऽहिगओ ॥ 929 ॥ 1 क, ग. 'वं शि' / 2 क. न. ग. 'महास' / 3 शिष्यो गुरोर्भावं यदुपनमते श्रुतं प्रशस्तमनाः । स्वहितार्थ, स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ 929 ॥ ॥ 437 // Jan Education Inter For Personal and Private Use Only AAMwww.jaineltrary.org Page #40 -------------------------------------------------------------------------- ________________ kA विशेषा0 बृहद्धत्तिः । ॥ 438 ॥ इह यच्छिष्यः स्वहितार्थ श्रुताध्ययनादिहेतोः प्रशस्तमनाः शुभहेतुत्वात् श्रुतं गुरुभावमुपक्रामति- इङ्गिताकारादिना जानाति, स मोक्षफलत्वात् प्रशस्तभावोपक्रमः । तेनैव चेहाधिकारः, मोक्षार्थत्वादेव सर्वस्याऽस्य प्रारम्भस्येति ॥ 929 / / अत्र परः प्राह को वक्खाणावसरे गुरुचित्तोवकमाहिगारोऽयं ? / भण्णइ वक्खाणंगं गुरुचित्तोवक्कमो पढमं ॥ 930 ॥ नन्वावश्यकस्यानुयोगो व्याख्यानमिह प्रक्रान्तम् , ततस्तदवसरे प्रस्तुते कोऽयमप्रस्तुतेन गुरुचित्तोपक्रमेणाधिकारः । अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् , यद् व्याख्यानमिह प्रस्तुतं भवता गीयते, तद् गुरुचित्तायत्तमेव । ततश्च गुरुचित्तोपक्रमः प्रथममेव व्याख्यानस्याङ्गं कारणम् , कारणमन्तरेण च कार्यस्याभावात् तस्मिन् प्रकृते तत्कारणस्याधिकाराभिधानं न किश्चिदप्रस्तुतमिति ॥ 930 ॥ न केवलं गुरुचित्तोपक्रमः प्रथमं व्याख्यानम् , किन्तु यानि कानिचित् सामान्येन शास्त्राआपक्रम-पुस्तको-पाश्रया-'ऽहार-वस्त्रपात्र-सहायादीनि व्याख्यानाङ्गानि, तानि सर्वाण्यपि गुरुचित्तायत्तानि यतो वर्तन्ते, तस्माद् यथा गुरुचित्तं सुप्रसन्नं भवति, तथा कार्यम् , इति दर्शयन्नाह गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाई । तो जेण सुप्पसन्नं होइ तयं तं तहा कजं ॥ 931 ॥ गताथैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते । अतो न गुरुचित्तोपक्रमोऽत्राऽप्रस्तुत इति भावः ॥ 931 ॥ गुरुचित्तप्रसादनोपायानेवाह जो जेण पगारेणं तुस्सइ करण-विणया-'णुवत्तीहिं । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥ 932 ॥ 1 को व्याख्यानावसरे गुरुचित्तोपक्रमाधिकारोऽयम् ? / भव्यते व्याख्यानाझं गुरुचित्तोपक्रमः प्रथमम् ॥ 930 ॥ 2 गुरुचित्तायसानि व्याख्यानाङ्गानि येन सर्वाणि । ततो येन सुप्रसन्नं भवति तत् तत् तथा कार्यम् ॥ 931 ॥ यो येन प्रकारेण तुष्यत्ति करण-विनया-'नुवृत्तिभिः । आराधनाया मार्गः स एवाऽण्याहतस्तस्य ॥ 932 ॥ ॥ 438 // Real For Personal and Private Use Only www.jaineltrary.org Page #41 -------------------------------------------------------------------------- ________________ // 439 // आगारिंगियकुसलं जै सेयं वायसं वए पुज्जा । तहवि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥ 933 विशेषा0 निवपुच्छिएण गुरुणा भणिओ गंगा कओमुही वहै । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥ 934 ॥ वृह्द्व्त्तिः। तिस्रोऽपि सुगमाः, नवरं प्रथमगाथायां 'करणेत्यादि' करणं गुर्वादिष्टस्य संपादनम् , विनयोऽभिमुखगमना-'ऽसनप्रदान-पर्युपास्त्य-'ञ्जलिबद्धानुव्रजनादिलक्षणः, अनुवृत्तिस्त्विनितादिना गुरुचित्तं विज्ञाय तदानुकूल्ये प्रवृत्तिः, ताभिः । द्वितीयगाथायामाकारेडितकुशलं शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुः, तथापि 'सिं ति' तेषां संवन्धि वचो न विकूटयेद् न प्रतिहन्यात् । विरहे च तद्विषयं कारणं पृच्छेदिति । नृपपृष्टेन गुरुणा भणितो ऽगङ्गा केन मुखेन वहति ?' / ततो यथा सर्वमपि गुरुभणितं शिष्यः संपादितवान् , तथा सर्वत्र सर्वप्रयोजनेषु कार्यम् । इति तृतीयगाथाऽक्षरार्थः । भावार्थस्तु कथानकेनोच्यते- कन्यकुब्जे पुरे केनचिद् राज्ञा मूरिणा सह गोष्ठीप्रवन्धे प्रोक्तम्- राजपुत्रा विनीताः। मूरिणा तूक्तम्- साध्व्ः। ततो विवादे मूरिणाऽभ्यवायि- युष्मदीयः सर्वोत्कृष्टविनयगुणो राजपुत्र: परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां यः प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा । समादिष्टश्चातिविनीततया प्रसिद्धो राजपुत्रः- 'कुतोमुखी गङ्गा वहति ?' इति शोधय । तेनोक्तम्- किमिह शोधनीयम् ?, बालानामपि प्रतीतमेवेदम्- 'पूर्वाभिमुखी गङ्गा प्रवहति' इति । राज्ञा प्रोक्तम्- किमित्यत्रापि वितण्डावादं करोषि ?, गत्वा निरीक्षस्व तावत् । ततो हृद्ययावान् वहिः संवृतिं कृत्वा महता कष्टेन ततः प्रदेशाद् निर्गतः । सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण- भद्र! क गन्तव्यम् । ततोऽमूयया प्रोक्तम्- अ रण्ये रोझानां लवणदानार्थम् । ततो मित्रेणोक्तम्- कोऽयं व्यतिकरः । राजपुत्रेण सर्वमपि राजादिष्टं निवेदितम् । मित्रेणोक्तम्- यदि PM राज्ञो ग्रहः संलग्नः, तत् किं तवापि, गत्वा निवेदय-'निरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति' इति । तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षण राज्ञा प्रोक्तम्-भव्यम् , साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये परीक्षाप्रतिपादितेन गुरुणा भणितः शिष्यः-गत्वा निरीक्षख, 'केन मुखेन गङ्गा वहति ?' इति । ततः 'पूर्वाभिमुखी - सात्र वहति, इति गुरवो विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम्' इति चेतसि निश्चित्य प्रोक्तं तेन- 'इच्छाम्यादेशम् ' इति । , आकारे-ङ्गितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः । तथापि च तेषां न विकूटयेद् विरहे च कारणं पृच्छेत् ॥ 933 ॥ तृपपृष्टेन गुरुणा भणितो गका कुतोमुखी वहति । / संपादितवान् शिष्यो यथा तथा सर्वत्र कर्तव्यम् ॥ 13 ॥ ॥ 43 // SCAPE Page #42 -------------------------------------------------------------------------- ________________ // 440 // अभिधाय च निर्ग्त्ः। ततो गतश्च गङ्गायाम् , निरीक्षिता चासौ स्वयम् , पृष्टा च परेभ्यः, शुष्कतृणादिवहनेन चान्वय-व्यतिरेकाभ्यां तस्याः पूर्वाभिमुखवाहित्वं निश्चित्य निवेदितमागत्य गुरुभ्यः- इत्थमित्थं च निश्चिता मया पूर्वाभिमुखी वहति गङ्गा, तत्वं तु गुरवो विदन्ति । प्रच्छन्नहेरिकेण चास्यापि संबन्धिनी चेष्टा सर्वापि राजे निवेदिता। ततश्चाभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति । / 932 ॥ 933 // 934 // तदेवं गुरुभावोपक्रमे युक्ततयात्र व्यवस्थापिते सति परः पाह जुत्तं गुरुमयगहणं को सेसोवक्कमोवओगोऽत्थ ? / गुरुचित्तपसायत्थं ते वि जहाजोगमाओजा ॥ 935 ॥ ननूक्तन्यायेन युक्तं तर्हि गुरुमतग्रहणं- गुरुभावोपक्रमणम् , शेषाणां तु नाम-स्थापना-द्रव्याशुपक्रमाणां क इहोपयोगः, येन तेऽप्युपन्यस्ताः । अत्रोत्तरमाह-ननु गुरुचित्तप्रसादनार्थ तेऽपि शेषोपक्रमा यथायोगं यथाप्रस्तावमायोज्याः सप्रयोजनत्वेनाऽभ्यूह्या इति । / 935 ॥ तदेवं द्रव्याधुपक्रमाणां गुरुचित्तप्रसादनोपयोगित्वमाहपरिकम्म-नासणाओ देसे काले य जा जहा जोग्गा। ताओ दवाईणं कज्जाहाराइकजेसु ॥ 936 ॥ उवहियजोग्गदव्वो देसे काले परेण विणएणं । चित्तण्णू अणुकूलो सीसो सम्मं सुयं लहै ॥ 937 ॥ याः काश्चिद् देशे मरुमण्डलादौ, काले ग्रीष्मादौ येन केनचित् प्रकारेण योग्या उचिताः परिकर्म-नाशनाः परिकर्म-विनाशा भवन्ति, ता द्रव्य-क्षेत्र-कालानां गुरोराहारादिकार्येषु शिष्येण तच्चित्तप्रसादनार्थ कर्तव्याः । तत्र द्रव्यस्य दधि-क्षीर-नीरादेर्गुड-शुण्ठ्युशीर-मुस्तादिक्षेपेण परिकर्म भावनीयम् । क्षेत्रस्योपाश्रयादेरुपलेपनादिना । कालस्य मुहूर्तादेः शिक्षकदीक्षादौ घटिकादिनेति । विनाशोऽपि द्रव्यादीनां द्रव्यान्तरसंयोगादिना भावनीय इति । तत इत्थं गुरुचित्तं प्रसादयन् शिष्यः किमामोति?, इत्याह- 'उवहिएत्यादि' उपहितानि गुरोराहाराद्यर्थ दौकितानि कृतपरिकर्माणि योग्याऽशन-पान-वस्त्र-पात्रौ पधादीनि द्रव्याणि येन, असावुपहितयोग्यद्रव्यः शिष्यः । शेषं सुगमम् । / 936 ॥ 937 / / , युक्तं गुरुमतग्रहणं कः शेषोपक्रमोपयोगोऽत्र ! / गुरुचित्तप्रसादार्थ तेऽपि यथायोगमायोज्याः ॥ 935 ॥ 2 परिकर्म-नाशना देशे काले च या यथा योग्याः । ता इण्यादीनां कार्या आहारादिकार्येषु ॥ 936 ॥ उपहितयोग्यग्यो देशे काले परेण विनयेन । चित्तज्ञोऽनुकूलः शिष्यः सम्यक् श्रुतं labhate ॥ 937 // 3 ka. ga. 'ma pr'| // 44 // For Pesona Pe User Page #43 -------------------------------------------------------------------------- ________________ PURN GA विशेषा0 ॥ 44 ॥ समाधानान्तरमाह अहवोवक्कमसामण्णओ मया पगयनिरुवओगा वि । अण्णत्थ सोवओगा एवं चिय सम्वनिक्खेवो ॥ 938 ॥ बृहद्वृत्तिः । यदिवा, प्रकृने प्रस्तुते निरुपयोगाः प्रकृतनिरुपयोगाः, एवंभूता अपि सन्तो नाम-स्थापना-द्रव्याआपक्रमा उपक्रमसामान्यतोत्र मता उप्न्य्स्ताः। कुतः?, इत्याह- अन्यत्र स्थानान्तरे सोपयोगा इति कृत्वा, न केवलमत्रैवाऽसौ न्यायः, किन्त्वत्र शास्त्रे, अन्येषु वा शाखेषु ये केचन बहुप्रकारा नामादिनिक्षेपास्तेषां सर्वेषामप्यपरसमाधानाभावे इदमेव समाधानं वाच्यमिति । तदेवं नामादिभेदैर्दर्शितमुपक्रमस्य षड्विधत्वम् । / 938 ॥ यदिवा, अन्यथैवाऽयमुपक्रमः पविध इति दिदर्शयिषुः प्रस्तावनामाह गुरुभावोवक्कमणं कयमज्झयणस्स छब्बिहमियाणिं । तत्थणुपुब्वाईसुं इदमज्झयणं समोयारे ॥ 939 ॥ तदेवं नामादिभेदैः षविधे उपक्रमे विचार्यमाणे कृतं गुरुभावोपक्रमणम् । तत्करणे च दर्शितमेकन प्रकारेणोपक्रमस्य षड्विधत्वम् । इदानीं प्रकारान्तरेण प्रस्तुतस्य सामायिकाध्ययनस्य पड्विधमुपक्रमणमुच्यते- आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-'र्थाधिकारसमवतारभेदात् षविध उपक्रमोऽभिधीयत इत्य्र्थ्ः। अत एवाह-आनुपूर्व्यादिषु पञ्चमूपक्रमद्वारभेदेषु षष्ठे समवतारद्वारभेदे विचार्यमाण इदं सामायिकाध्ययनं समवतारयेत् । ततश्चानुपूर्व्यादिभेदेन षविध उपक्रमोऽभिहितो भवति । इत्यष्टादशगाथार्थः ॥ 939 ॥ तत्रानुपूर्वीलक्षणे प्रथमोपक्रमभेदेऽस्य सामायिकाध्ययनस्यावतारं चिन्तयितुमाह__अणुपुब्बिसमोयारो कज्जो सामाइयस्स स्ण्भ्वो। नियमावतारणं पुण कित्तण-गणणाणुपुब्बीसु ॥ 940 ॥ आनुपूर्ध्या तावदस्य सामायिकाध्ययनस्य समवतारः संभवतो यत्र यत्रानुपूर्वीभेदे समवतारः संभवति, तत्र तत्रासौ कर्तव्यः । आह- ननु , अथवोपकमसामान्यतो मताः प्रकृतनिरुपयोगा अपि । अन्यत्र सोपयोगा एवमेव सर्वनिक्षेपः ॥ 938 ॥ 1 घ.छ, 'म्त्रों'| ॥ 44 3 गुरुभावोपक्रमणं कृतमध्ययनस्य पद्विधमिदानीम् । तत्रानुपादिषु इदमध्ययनं समवतारयेत् ॥ 919 ॥ 4 आनुपूर्वांसमवतारः कार्यः सामायिकस्य संभवतः । नियमादवतारणं पुनरुत्कीर्तन-गणनानुपयोंः ॥ 940 ॥ 56 Jan Education Intematon For Dev enty Page #44 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 442 ॥ सार SS "नाम ठवणा दविए खेत्ते काले य गणणाणुपुव्वी । उकित्तण-संठाणे सामायारी य भावे य ॥ 1 ॥ " __इति वचनादानुपूर्वी दशभेदा, तत् कस्मिन् भेदे नियमात् सामायिकस्य समवतारः 1, इत्याह- 'नियमेत्यादि' नियमेन निश्च- ब्द्त्तिः। येन पुनः समवतारोऽस्य सामायिकाध्ययनस्योत्कीर्तनानुपूआम् , गणनानुपूयओण्ं च द्रष्टव्यः । तत्रोत्कीर्तनं संशब्दनं 'सामायिक, चतुर्विशतिस्तवः' इत्यादिनामोत्कीर्तनमात्रमित्यर्थः । तत्र 'सामायिकम्' इत्येवमिदमध्ययनमुत्कीर्त्यत इत्युत्कीर्तनानुपूर्व्यामेतत् समवतरति । गणनं तु- एकं, द्वे, त्रीणि, इत्यादिपरिसंख्यानम् । तत्र प्रथम-व्यादिकायां संख्यायामिदमध्ययनमवतरंति; अतो गणनानुपूआमस्य । समवतार इति ॥ 940 ॥ यद्येवम् , गणनानुपूर्व्या कतिथमिदमध्ययनम् ?, इत्याह पुवाणुपुविओ तं पढम, पच्छाणुपुविओ छटुं । जायै गणिज्जमाणं अनियमियमणाणुपुव्वीए ॥ 941 ॥ इहानुपूर्वी त्रिविधा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्र पूर्वानुपूर्ध्या तत् सामायिकाध्ययनं प्रथमं भवति, पश्चानुपूआ तु षष्ठम्, अनानुपूआ तु गण्यमानमनियमितं जायते- कचिद् भङ्गके प्रथमम् , कचिद् द्वितीयम्, कचित्तु तृतीयम् । इत्यमीषां पण्णामावश्यकाध्ययनानामष्टादशोत्तराणि सप्त शतान्यनानुपूर्वीभङ्गकानां भवन्तीति ॥ 941 ॥ एतेषां च भङ्गकानां सामान्येन सर्वसंख्यानयने करणगाथामाह eNgAdeguttarayA छगच्छगया परोप्परब्भत्था । पुरिमंतिमदुगहीणा परिमाणमणाणुपूवीणं ॥ 942 ॥ एकाद्या एकोत्तरका अङ्का व्यवस्थाप्यन्ते । एकैक उत्तरो वर्धमानो येषु ते एकोत्तरकाः । ते चेह षडध्ययनप्रस्तावात् षड्गच्छगताः समवसेयाः । तत्र षण्णां गच्छ: समुदायः षड्गच्छः, तं ग्तास्त्त्प्र्तिब्द्धाः। ते च परस्पराभ्यस्ताः परस्परंगुणिताः प्रथमान्त्यभङ्गकद्वयरहिताः सर्वसंख्यारूपमनानुपूर्वीणां परिमाणं भवति । तथाहि- एकाद्या एकोत्तरकाः षडध्ययनविषयाः पडङ्का व्यवस्थाप्यन्ते त्द्य्था-1।23।4।5।6 / एते च परस्परं गुण्यन्ते । तद्यथा- एककेन द्विको गुणितो जातौ द्वावेव, द्वाभ्यां त्रिको , नाम स्थापना हव्यं क्षेत्रं काला गणनानुपूर्वी । उत्कीर्तन-संस्थाने सामाचारी च भावश्च ॥ 1 ॥ 2 क.ग, 'रतायतो' / 3 पूर्वांनुपूर्वोतस्तत् प्रथम, पक्षानुपूर्वीतः षष्ठम् । जायते गण्यमानमनियमितमनानुपूष्यांम् ॥ 941 ॥ 4 एकाद्या एकोत्तरकाः पगच्छगताः परस्पराभ्यस्ताः । प्रथमा-'न्तिमद्विकहीना परिमाणमनानुपूर्वीणाम् ॥ 942 ॥ 5 क.ग. 'र्ग्न्नि'| BARROTotale ॥ 442 // For Pesem Pre Use Only Page #45 -------------------------------------------------------------------------- ________________ विशेषा ॥ 443 ॥ गुणितो जाताः पर्द, तैश्च चत्वारो गुणिताः संजाताश्चतुर्विंशतिः, तया च पश्चाभ्यस्ता जातं विशं शतम् । तेन च पंगुणिताः संपमानि विंशतिसप्तभङ्गकशतानि । इह च प्रथमभङ्गः पूर्वानुपूर्वीरूपः, चरमभङ्गस्तु पश्चानुपूर्व्यात्मकः, अतस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि सामान्येन सर्वसंख्यारूपमनानुपूर्वीभङ्गकपरिमाणं भवति । एवं सप्तादीनामप्यनन्तपर्यन्तानां पदानामयमेव सामान्येन सर्वभङ्गकसंख्यानयनोपाय इति ॥ 942 ॥ अथ विशेषतोऽनानुपूर्वीभङ्गकानामानयनोपायभूतां करणगाथामाह पुव्वाणुपुब्विहेट्ठा समयाभेएण कुण जहाजेठं । उवरिमतुल्लं पुरओ नसेज पुव्वक्कमो सेसो ॥ 943 ॥ इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या 'हेट त्ति' अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः 'कुण त्ति । स्थापय 'एकादिपदानि' इति शेषः । कथम् , इत्याह- ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं यो यस्यादौ स तस्य ज्येष्ठो यथा- द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वयमनुज्येष्ठः, चतुष्कादीनां त्वेकोऽपि ज्येष्ठानुज्येष्ठः, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पश्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि । एवं च सत्युपरितनाङ्कस्याधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमानेऽनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठः, इति यथाजेष्ठं निक्षेपं कुरु । किमनियमेन ?, न, इत्याह- समयाभेदेनेति, समयः संकेतः प्रस्तुतभकरचनव्यवस्था, तस्या अभेदोऽनतिक्रमस्तेन समयाभेदेन निक्षेपं कुरु । समयस्य च भेदस्तदा भवति, यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति । तत एवंभूतं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं विदध्यात् , उक्तं च __"जहिम्मि य निक्खेत्ते पुणरबि सो चेव होइ कायव्यो । सो होइ समयभेओ बजेयव्वो पयत्तेण ॥ 1 ॥ " निक्षिप्तस्य चाकस्य यथासंभवं 'पुरओ त्ति' अग्रत उपरितनाङ्कस्तुल्यं सदृशं यथा भवति, एवं न्यस्येत्-उपरितनाङ्कसदृशानेवाकान् पुरतः स्थापयेदित्यर्थः । 'पुब्बक्कमो सेस त्ति' निक्षिप्ताङ्कस्य यथासंभवं पृष्ठतः शेष उद्वरितशेषाङ्कानामधस्तात् तानेवोद्वारतशेषानङ्कान् पूर्वक्रमेण स्थापयदित्यर्थः । यः संख्यया लघुरेककादिः स प्रथम स्थाप्यते, यस्तु तया महान् स पश्चात् स्थाप्यत इति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भावः ॥ इति गाथार्थः । / 1 क.स.ग. 'ट्षभिश्चत्वा' / 1 घ.छ, 'षट्ताडिताः' / 3 पूर्वानुपूर्व्यधस्तात् समयाभेदेन कुरु यथाज्येष्ठम् । उपरिमतुल्यं पुरतो न्यस्पेत् पूर्वक्रमः शेषः ॥ 943 ॥ / यमिश्च निक्षिप्त पुनरपि स एव भवति कर्तव्यः । स भवति समयभेदो वर्जितच्या prayatnena ॥ 1 // | // 443 // For Personal and Use Only Page #46 -------------------------------------------------------------------------- ________________ विशेषा. बृहदा ॥ 444 ॥ भावार्थस्तु दिङमात्रदर्शनार्थ सुखाधिगमाय च दर्शन-ज्ञान-चारित्रादीनि त्रीणि पदान्याश्रित्य तावद् दर्यते-- तस्य चैक-द्वित्रिलक्षणस्य पदत्रयस्य परस्पराभ्यासे सामान्येन सर्वेऽपि षड् भङ्गा भवन्ति । विशेषतस्तु त एवमानीयन्ते- पूर्वानुपूर्वीलक्षणस्तावत् प्रथ- | मो भङ्गः, तद्यथा- 1 / 2 / 3 / अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एकस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकका, स तदधस्ताद् निक्षिप्यते, तस्य चाग्रतः 'उबरिमतुलं पुरओ नसेज्ज' इतिवचनात् त्रिको न्यस्यते, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः स्ण्प्द्य्ते-2।1।3 / अत्र च द्विकस्य विद्यत एकको ज्येष्ठः, परं नासौ तदधस्ताद् निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात् । एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठा, स तदधस्ताद् न्यस्यते, अत्र चाग्रभागस्य तावदसंभव एव, पृष्ठतस्तु स्थापितशेषावकक-त्रिको क्रमेण स्थाप्यते 'पुब्बक्कमो सेसो' इति वचनात् । ततस्तृतीयो भङ्गः स्ण्जाय्ते-1|3 / 2 / अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विकः, न च तदधस्ताद् निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विको दीयते 'उपरिमतुल्लं' इत्यादिवचनात् , | पृष्ठतस्तु स्थापितशेषस्त्रिको व्यवस्थाप्यत iti caturtho bhnggH-3|1|2| atra trikasya vidyate dviko ज्येष्ठः, एककश्चानुज्येष्ठः, परं तौ तदधस्ताद् न निक्षिप्येते, पुरतस्तुल्याङ्कपातेन समयभेदमाप्तः, एककस्य तु ज्येष्ठ एव नास्ति, द्विकस्य त्वस्त्येकको ज्येष्ठः स । तदधस्ताद् न्यस्यते, तत्पृष्ठतस्तु स्थापितशेषौ दिक-त्रिको क्रमशः स्थाप्येते इति पञ्चमो भङ्गः-2 / 3 / 1 / अत्र द्विकस्याऽस्त्येकको ज्येष्ठः, किन्त्वसौ तदधस्वाद् न निक्षिप्यते, पुरतः सदृशाङ्कभ्यासापच्या समयभेदप्रसङ्गात् । त्रिकस्य तु द्विको ज्येष्ठः, स तदधस्ताद् निक्षिप्यते, अग्रतस्त्वेकको दीयते, 'उवरिमतुल्लं' इति वचनात् ; पृष्ठतस्तु स्थापितशेषत्रिका स्थाप्यत इति षष्ठो भङ्गः । एषां च पण्णामपि भङ्गानामियं स्थापना AccordPOCSONG CRETO 1 / 2 / 3 / 2 / 1 / 3 / 1 / 3 / 2 / 3 / 1 / 2 / 2 / 3 / 1 / 3 / 2 / 1 / // 444 // For Posod es Only Page #47 -------------------------------------------------------------------------- ________________ be विशेषा. बृहद्वत्तिः । ॥ 445 ॥ अत्राप्याद्यभङ्गस्याऽनुपूर्वीत्वात् , अन्तिमस्य च पश्चानुपूर्वीत्वाद् मध्यमा एव चत्वारो भङ्गा अनानुपूर्वीत्वेन मन्तव्याः । एवं चतु-पञ्च-षट्-सप्तादीनामपि पदानामनया दिशा भङ्गकाः स्मानेत्व्याः। तदेवं संक्षेपत उक्ता आनुपूर्व्यः, विस्तरतस्त्विमा वक्ष्यमाणाश्च ना- मादिभेदा अनुयोगद्वारेभ्योऽवसेया इति ॥ 943 / / अथ संक्षेपतो नाम विचारयन्नाह जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारि तं नामं । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ 944 ॥ यज्जीवादिवस्तुनोऽभिधानं तद् नामेति संबन्धः । कथंभूतम् ?, इत्याह- पर्याया ज्ञान-दर्शन-चारित्र-रूप-रस-गन्ध-स्पर्श-नव-पुराणादयस्तेषां भेदा नानाविधस्वभावास्तांस्तद्वाचकत्वेनाऽनुसरतीति पर्यायभेदानुसारि नामेति । किमुक्तं भवति ?, इत्याशङ्कय तात्पर्यमाह- 'पइभेयमित्यादि' 'णम प्रहत्वे' प्रतिपर्यायभेदं यद् नमति याति तद्वाचकत्वेन परिणमति प्रवीभवति तद् नामेति यद् भणितं भवति, इत्येतत् तात्पर्यमित्यर्थ इति ॥ 944 ॥ एतच्च नाम द्विनाम-त्रिनामयाबद्दशनामभेदाद् दशभेदम् , समस्ताभिलाप्यवस्तुविषयत्वाद् बहुभेदं चाऽनुयोगद्वारेपूक्तम् । तत्र पद्नान्नि क्षायोपशमिके भावे सामायिकस्याऽध्ययनस्यावतार इति दर्शयन्नाह छव्विहनामे भावे खओवसमिए सुयं समोयरै । जं सुयनाणावरणखओवसमजं तयं सव्वं ॥ 945 ॥ अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यद् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात् क्षायोपशमिक एवं भावे समवतरति । अत इदं सामायिकाध्ययनमपि श्रुतविशेषरूपत्वात् क्षायोपशमिक एव भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम्॥945॥ सांप्रतं प्रमाणमभिधित्सुराहदेवाइचउब्भेयं पमीयए जेण तं पमाणं ति । इदमज्झयणं भावो त्तिं भावमाणे समोयरै ॥ 946 ॥ / यद् वस्तुनोऽभिधानं पर्यायभेदानुसारि तद् नाम । प्रतिभेदं यद् नमति प्रतिभेदं याति यद् भाणितम् ॥ 944 ॥ 2 पविधनानि भावे क्षायोपशमिके श्रुतं समवतरति । यत् श्रुतज्ञानावरणक्षयोपशम तत् सर्वम् ॥ 945 ॥ 3 नच्यादिचतुर्भेदं प्रमीयते येन तत् प्रमाणमिति । इदमध्ययनं भाव इति भावमाने samavatarati ॥ 945 // // 45 // PRESS Jan Education interna For Personal and Private Use Only IPA ww.jaineltrary.ary Page #48 -------------------------------------------------------------------------- ________________ विशेषा ॥ 446 ॥ द्रव्य-क्षेत्र काल-भावभेदाचतुर्विधं प्रमेयम् , प्रमेयचातुर्वैध्याच प्रमाणमपि चतुर्विधम्- द्रव्यप्रमाणम् , क्षेत्रप्रमाणम् , कालप्रमाणम् , भावप्रमाणं चेति, द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति । आह- ननु भावप्रमाणमपि त्रिविधम्-गुणप्रमाणम् , नयप्रमाणम् , संख्याप्रमाणं चेति; तत्र सामायिकं क समवतरति ? इति । उच्यते-गुणप्रमाणे । ननु गुणप्रमाणमपि द्विविधम्- जीवगुणप्रमाणम् , अजीवगुणप्रमाणं च; तत्र सामायिकं क समवतरति ? इति । उच्यते- जीवानन्यत्वेन जीवगुणप्रमाणे । ननु जीवगुणोऽपि त्रिविधः-ज्ञान-दर्शन-चारित्रभेदात् । तत्र क सामायिकस्याऽवतारः1 / उच्यते- बोधात्मकत्वाद् ज्ञानगुणे । ननु ज्ञानमपि प्रत्यक्षा-'नुमानो-पमाना-'ऽगमभेदाच्चतुर्विधम् , तत्र केदमवतरति ? इति । उच्यते-आगमे । ननु सोऽपि लौकिक-लोकोत्तरभेदाद् द्विविधः । लोकोत्तरोऽपि मूत्रा-र्थो-भयरूपित्वात् त्रिविध एव, तव केदं समवतरति ? इति । उच्यते सूत्रा-'र्थो-भयभेदात् त्रिविधेऽपि लोकोत्तर आगमे समवतरति, तत्स्वभावत्वात् तत्स्वरूपत्वादिति ॥ 946 ॥ एतदेवाह जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लउत्तरसुत्तत्थोभयागमे तस्सभावाओ ॥ 947 ॥ व्याख्याताथैव ॥ 947 ॥ आह- नन्वात्मागमा-'नन्तरागम-परम्परागमभेदतोऽपि लोकोत्तरागमस्त्रिविधः, तत् क्वेदमवतरति ?, इत्याशङ्कयाह सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं । एवं अत्ता-णंतर-परंपरागमपमाणम्मि ॥ 948 ॥ अत्थेण उ तित्थंकर-गणहर-सेसाणमेवमेवेदं । यथा जीवगुणादिष्वस्यावतारः, एवमात्मा-'नन्तर-परम्परागमप्रमाणेऽप्यवतारो मन्तव्यः । कथम् ?, इत्याह-मूत्रतो गणधरा जीवानन्यत्वतो जीवगुणे बोधभावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयागमे तस्वभावात् ॥ 947 / / श्रुततो गणधारिणां तच्छिष्याणां तथावशेषाणाम् । एवमात्माऽनन्तर-परम्परागमप्रमाणे ॥ 958 ॥ अर्थेन तु तीर्थकर-गणधर-शेषाणामेवमेवेदम् । मारासस Jan Education Internation For Personal and Private Use Only www.jaineltrary.ary Page #49 -------------------------------------------------------------------------- ________________ // 447 // na नया समोयराति ॥ 949 ॥ निषिद्धः 1, इत्या पुहुत्ते हो B PNAmidamAtmAgamaH, तैरेव तत्सूत्रस्य निर्वर्तितत्वात् , अत आत्मन एव सकाशादागमनमस्यति कृत्वा । तच्छिष्याणां तु जम्बूस्वाम्यादीनां विशेषा0 सामायिकसूत्रमनन्तरागमः, अनन्तरादेव गणधरादागमनमागमोऽस्येति हेतोः। तथाऽवशेषाणां प्रभव-शय्यंभवादीनामेतत् सूत्रं परम्परागमः मूरिपरम्परयाऽऽगमनमागमोऽस्येति युक्त्ः। तदेवं सूत्रतो यथासंख्येन गणधरादीनामात्मागमादित्वयोजना कृता ॥ 948 ॥ अर्थेनाप्येवमेवेदं सामायिकं यथासंख्येन तीर्थकर-गणधर-शेषजम्बूमभृतीनामात्मागमा-'नन्तरागम-परम्परागमत्वेन बक्तव्यमिति ॥ ननु नयप्रमाणे समवतारोऽस्य भवति, नवा ?, इत्याशङ्कय गाथोत्तरार्धमाह मूढनयं ति न संपइ नयप्पमाणेऽवयारो से ॥ 949 ॥ 'मुंढनैयं सुयं कालियं, न नया समोयरंति इहं' इतिवचनाद् मूढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचार संप्रति श्रुतम् , अतो नयप्रमाणे नाऽस्याऽवतार इति ॥ 949 ॥ आहे- ननु कियतः कालादर्थात् कालिकश्रुतेन नयविचारो निषिद्धः, इत्याह आसी पुरा सो नियओ अणुओगाणमपुहुत्तभावम्मि । संपइ नत्थि पुहुत्ते होज्ज व पुरिसं समासज्ज ॥ 950 ॥ पुरा पूर्व चरणकरण-धर्मकथा-गणित-द्रव्यानुयोगलक्षणानां चतुर्णामनुयोगानामपृथग्भावे प्रतिसूत्रं चतुर्णामप्यवतारे स नयाबतारो नियतो निश्चित आसीत् । सांप्रतं पुनरनुयोगानां पृथक्त्वे । ___ "कालियसुयं च इसिभासियाई तैया व सूरपन्नत्ती । सब्बो य दिहिवाओ चउत्थओ होइ अणुओगो ॥ 1 ॥ " इति वचनात् पार्थक्येन व्यवस्थापने सति नास्त्यसौ न्याव्तार्ः। किं सर्वथा ?, न, इत्याह- भवेद् वा प्राज्ञपुरुषविशेष समासाद्य कोऽपि कियानपीति । इदमुक्तं भवति- श्रीमदायरक्षितसूरीन् यावदेकैकस्मिन् सूत्रेऽनुयोगचतुष्टयव्याख्यानम् , नयविचारश्च विस्तरेणाऽऽसीत् । ततश्च तैरेव श्रीमदार्यरक्षितमूरिभिर्विचारबाहुल्याद् मुह्यतः शिष्यानवलोक्य चत्वारोऽप्यनुयोगा भेदेन व्यवस्थापिताः, तद्यथा- कालिकश्रुते चरणकरणानुयोग एवं व्याख्येयः, उत्तराध्ययनादिषु धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादिषु गणितानुयोगः, दृष्टिवादे 1 मूढनयमिति न संप्रति नयप्रमाणेऽवतारस्तस्य ॥ 949 ॥ 2 मूढनयिकं श्रुतं कालिकं, न नयाः समवतरन्तीह । 3 आसीत् पुरा स नियतोऽनुयोगानामपृथग्भावे । संप्रति नास्ति पृथतवे भवेद् वा पुरुष समासाथ ॥ 950 ॥ -4 कातिकश्रुतं चर्पिभाषितानि तृतीया च सूर्प्र्ज्ञ्य्प्तिः। सर्वच दृष्टिवादचतुर्थको भवत्यनुयोगः ॥ 1 ॥ eekararata BOORCORRESPROS H // 447 // sa Jain Education Internat For Personal and Private Use Only wMR.Janeitrary.org Page #50 -------------------------------------------------------------------------- ________________ vizeSA0 ||448|| Jain Education Internation | द्रव्यानुयोगः । नयविचारश्चार्वाक् प्रायो निषिद्धः । इति न सामायिकस्य प्रायो नयैष्ववतार इति ॥ 950 ॥ संख्याप्रमाणे तर्ह्यवतरतीदं नवा ?, इत्याह 'संखामाणे कालियसुयपरिमाणे परित्तपरिमाणं । सुयओ तदत्थओ पुण भणियं तमणंतपज्जायं ॥ 959 ॥ संख्या नाम-स्थापना द्रव्य-क्षेत्र कालौ - पम्य-परिमाण भावभेदाऽनुयोगद्वारेष्वष्टधा प्रोक्ता । तत्र संख्यामाने संख्याप्रमाणे विचा कालिक परिमाणे एतदवतरति । तत्र कालिकश्रुतपरिमाणं द्विविधम्- सूत्रतः, अर्थतश्च । तत्र सूत्रतस्तु सामायिकाध्ययनं परीत्तं संख्याताक्षरादिनियतपरिमाणम् । तस्य सामायिकस्यार्थस्तदर्थस्ततः पुनरनन्तपर्यायत्वादनन्तपरिमाणं भणितमिति । तदेवं प्रमाणमप्युक्तं संक्षेपतः । / 951 ॥ अथ वक्तव्यतामभिधित्सुराह सैमओ जो सिद्धंतो सो स-परो भयगओ तिविहभेओ । तत्थ इमं अज्झयणं ससमयवत्तव्वयानिययं ॥ 952 ॥ यः सिद्धान्तः स तावत् समय उच्यते । स च त्रिविध:- स्वसमय- परसमयो - भयसमयभेदात् । अत एव वक्तव्यताऽनुयोगद्वारेषु त्रिविधा प्रोक्ता - स्वसमयवक्तव्यता, परसमयवक्तव्यता, स्व-परोभयवक्तव्यता चेति । तत्रेदं सामायिकाध्ययनं स्वसमयवक्तव्यतानियतं, स्वसमय स्यैवेह प्रतिपाद्यमानत्वादिति । / 952 ॥ न केवलमिदमध्ययनम्, किन्तु सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येव । कुतः ?, इत्याह पैरसमओ उभयं वा सम्मद्दिस्सि ससमओ जेण । तो सव्वज्झयणाई ससमयवत्तव्वनिययाई ॥ 953 ॥ यतः परसमयः, उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद्विषयविभागेन व्यवस्थापनात् । ततो यद्यपि केषुचिदध्ययनेषु परो-भय-समयवक्तव्यतापि श्रूयते, तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच पूर्वमनेकशो भावितमेवेति । / 953 ॥ 1 संख्यामाने कालिकश्रुतपरिमाणे परीसपरिमाणम् । श्रुततस्तदर्थतः पुनर्भणितं तदनन्तपर्यायम् ॥ 956 ॥ 2 समयो यः सिद्धान्तः स स्व-परो भयगतस्त्रिविधभेदः । तत्रेदमध्ययनं स्वसमयवक्तव्यतानियतम् 952 ॥ 3 परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन । ततः सर्वाध्ययनानि स्वसमयवक्तव्यनियतानि ॥ 953 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 448 ॥ Page #51 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । ॥ 449 ॥ किञ्च 'मिच्छत्तमयसमूह सम्मत्तं जं च तदुवगारम्मि । वट्टै परसिद्धंतो तो तस्स तओ ससिद्धंतो ॥ 954 ॥ मिथ्यात्वानामेकान्तक्षणिकत्वा-'क्षणिकत्ववादिसौगतादिमतानां यः समूहः समुदायः स्यात्पदलाञ्छितः, स एव यस्मात् सम्यक्त्वम् , नान्यत् । यस्माच्च तस्य स्खसमयस्योपकारस्तदुपकारस्तस्मिन् वतते परसिद्धान्तः, परसिद्धान्तव्यावृत्त्यैव स्वसिद्धान्तसिद्धेः, असमञ्जसवादित्वं परसिद्धान्तानां दृष्ट्रा स्वसिद्धान्ते स्थैयसिद्धेश्चेति । ततस्तस्मात्तस्य सम्यग्दृष्टेस्तकः परसिद्धान्तः स्वसिद्धान्त एव । तदेवं सम्यग्दृष्टः सर्वोऽपि विषयविभागेन स्थापितः स्वसिद्धान्त एवः इति सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येवेति स्थितम् । तदेवमभिहिता वक्तव्यता ॥ 954 ॥ अथार्थाधिकारमभिधित्सुराह सावज्जजोगविरई अज्झयणत्याहिगार इह सो य । भण्णइ समुदायत्थो ससमयवत्तव्वयादेसो ॥ 955 ॥ इह सावद्ययोगविरतिः सामायिकाध्ययनस्यार्थाधिकारः, स च समुदायार्थो भण्यत इति प्रागप्युक्तमेव । स एव च स्वसमयवक्तव्यतायाः संपूर्णाया एकदेशोऽभिधीयत इति । उक्तोऽर्थाधिकारः ॥ 955 / / अथ समवतारमभिधित्सुराह अहुणा य समोयारो जेण समोयारियं पैद्दारं । सामाइयं सोऽणुगओ लाघवओ नो पुणो वच्चो ॥ 956 ॥ अधुना समवतारोऽवसरप्राप्तः । चकारो भिन्नक्रमे, तद्यथा- स च 'लाघवौ ति' लाघवमाश्रित्य लाघवार्थमित्यर्थः, अनुगतः पूर्वमेव गतोऽतिक्रान्तः पूर्वमेवाभिहित इत्यर्थः । कथम् ?, इत्याह- येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समवतारितमेव । ततो नेदानीं पुनरपि समवतारो वाच्यः, तद्वयापारस्याऽध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनिष्ठितत्वात् । एतदुक्तं भवति- अधुना षष्ठ , मिथ्यात्वमतसमूहः सम्यक्त्वं यच्च तदुपकारे । वर्तते परसिद्धान्तस्ततस्तस्य सकः स्वसिद्धान्तः ॥ 954 ॥ 2 घ. छ. झ. 'तसमूहमयं s'| 3 क. ग. 'दिम्'| सावद्ययोगविरतिरध्ययनार्थाधिकार इह स च । भण्यते समुदायार्थः स्वसमयवक्तव्यतादेशः ॥ 955 ॥ 5 अधुना स समवतारो येन समवतारितं प्रतिद्वारम् । सामायिक सोऽनुगतो लाघवतो नो पुनर्वाच्यः ॥ 956 ॥ fotooto REPO // 449 // For Personal and Private Use Only Page #52 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्दत्तिः । ॥ 450 ॥ / उपक्रमभेदः समवतारः प्रस्तुतः, स च लाघवार्थ सामायिकस्य प्रतिद्वारं समवतारितत्वात् पूर्वमेवाभिहितः, इति न पुनरप्यत्रोच्यते, पौनरुक्त्यप्रसङ्गात् । / इति sptdshgaathaarthH||956 // // इत्युपक्रमः समाप्तः ॥ अथ निक्षेपलक्षणं द्वितीयमनुयोगद्वारमभिधित्सुराह भण्णइ धिप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेतव्वं तओऽवस्सं ॥ 957 ॥ यस्माद् नामादिनिक्षेपानुसारतः शास्त्रम् , अध्ययनम् , उद्देशको वा सुखेनैव भण्यतेऽभिधीयते, सुखेनैव च गृह्यतेऽधिगम्यते, तस्मात् शास्त्रादेः संबन्धी ओघो, नाम, सूत्रं चावश्यमेव निक्षेप्तव्यम् । एतेन च यद् निक्षेपस्य पूर्व सामान्येन त्रैविध्यमुक्तम् , तदिदानी विशेषतो दर्शितमवगन्तव्यम् । तद्यथा-त्रिविधो निक्षेपः- ओघनिष्पन्नः, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्चेति ॥ 957 ॥ तत्रौघः किमुच्यते ?, इत्याह ओहो जं सामण्णं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ ज्झवणा य पत्तेयं ॥ 958 ॥ नामाइचउब्भेयं वण्णेऊणं सुयाणुसारेणं । सामाइयमाउज्जं चउसु पि कमेण भावेसु ॥ 959 ॥ इह यत् श्रुतस्य जिनवचनरूपस्य सामान्यमङ्गा-'ध्ययनो-dezakA~dikaM नाम तदोघ इत्युच्यते, सामान्यं शास्त्रनामेत्यर्थः । तत्रेह सामायिकस्य प्रस्तुतत्वात् तद्विषयं सामान्यनाम पाह- अध्ययनम् , अक्षीणम् , आयः, क्षपणा चेति । इदं च सामायिकादिशाखविशेषस्य सामान्यमध्ययनादिकमभिधानमनुयोगद्वारलक्षणश्रुतानुसारेण प्रत्येकं नामादि चतुर्विधमुपवर्ण्यते; तद्यथा- नामाध्ययनम् , स्थापनाध्ययनम् , द्रव्याध्ययनम् , भावाध्ययनम् । तथा, नामाक्षीणं, स्थापनाक्षीणम् , द्रव्याक्षीणम् , भावाक्षीणम् । एवमाय-क्षपणयोरप्युक्त्वा क्रमेण चतुर्वपि भावेषु भावाध्ययने, भावाक्षीणे, भावाऽऽये, भावक्षपणायां चेत्यर्थः । किम् ?, इत्याह-सामायिकमायोज्यम्सामायिकमेव भावाध्ययनादिवाच्यत्वेनात्र बोद्धव्यमित्यर्थः ॥ 958 ॥ 959 ॥ 1 भग्यते गृह्यते च सुखं निक्षेपपदानुसारतः शाखम् । ओघो नाम सूत्र निक्षेप्तव्यं ततोऽवश्यम् ॥ 957 ॥ 2 ओघो यत् सामान्य श्रुताभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ 958 ॥ नामादिचतुर्भेदं वर्णयित्वा धुतानुसारेण । सामायिकमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ 959 ॥ 3 घ. छ. 'दि ना'| POSeeo ॥ 45 // Jan Education intamata For Don Pee Only FOwww.jaineltrary.org Page #53 -------------------------------------------------------------------------- ________________ POORDAR विशेषा बृहदत्तिः । ॥ 45 ॥ / अथाध्ययनादीनां चतुर्णामपि क्रमेण niruktamAha'jeNa सुहझप्पजणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व जं तमज्झयणं ॥ 960 ॥ इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च, शुभं 'अज्झप्पं चित्तं जणेइ त्ति पगारलोवाओ अज्झयणं, अहवा, अज्झप्पाणयणं प्पगार-आकार-णकारलोवाओ अज्झयणं ति' / अथवा, बोधस्य, संयमस्य, मोक्षस्य वाऽधिकमयनं तद्धेतृत्वात् पापकं यत् तदध्ययनमिति ॥ 960 ॥ अज्झीणं दिज्जंतं अव्योच्छित्तिनयओ अलोओ व्व । आओ नाणाईणं झवणा पावाण खवणं ति ॥ 961 ॥ अर्थिभ्योऽनवरतं दीयमानमपि वर्धत एव न तु क्षीयत इत्यक्षीणम् । अथवा, अव्यवच्छित्तिनयमतेन सर्वदैवाव्यवच्छेदात् , अलोकवत् अक्षीणम् । आयो लाभः प्राप्तिज्ञानादीनामस्मादित्यायः । क्षपणाऽपचयो निजरा पापकर्मणामस्मादिति क्षपणेति । तदेवमभिहितमोघनाम, तदभिधाने चोक्त ओघनिष्पन्नो निक्षेपः । / 961 ॥ अथ नामनिष्पन्न निक्षेपमभिधित्सुरध्ययनस्य विशेषनाम, तनिक्षेपं चाह सामाइयं ति नामं विसेसविहियं चउव्विहं तं च । नामाइं निरुत्तीए सुत्तप्फासे व तं वोच्छं ॥ 962 ॥ प्रस्तुताध्ययनस्य सामायिकमिति विशेषविहितं नाम । तच्च चतुर्विधम् । कथम् ?, इत्याह- नामादि-नामसामायिकम् , स्थापनासामायिकम् , द्रव्यसामायिकम् , भावसामायिकं चेति । एतच्चार्थनिरूपणतो वक्ष्येऽहम् । क, इत्याह-निरुक्तौ 'उद्देसे निदेसे य निग्गमे' इत्यायपोद्घातनियुक्तिगतगाथाद्वयपर्यन्ते 'भवागरिसफोसणनिरुत्ती' इति यद् नियुक्तिद्वारं तत्रार्थतोऽभिधास्य इत्य्र्थ्ः। यदिवा, नियुक्त्यनुगमभेदरूपायामेव सूत्रस्पर्शिकनियुक्तौ वक्ष्य इति । / 962 ॥ अत्राक्षेप-परिहारौ पाह--- 1 येन शुभाध्यात्मजनकमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा यत् तदध्ययनम् ॥ 960 ॥ 2 अध्यात्म चित्तं जनयतीति प्प(कार लोपादध्ययनम् , अथवा, अध्यात्मानयनं प्प(कार) आकार-णकारलोपादध्ययनमिति । 3 अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ 961 ॥ 4 क. ग. 'लोय ब्व्'| 5 सामायिकमिति नाम विशेषविहितं चतुर्विधं तच्च । नामादि निरुतौ सूत्रपणे वा तद् वक्ष्ये ॥ 962 ॥ 6 गाथा 953 / 7 गाथा 974 / ॥ 45 ॥ For es s e Only Page #54 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वृत्तिः । ॥ 452 ॥ इह जै कीस निरुत्ते तत्थ व भणियमिह भण्णए कीस ? / निक्खेवमित्तमिहैं तस्स निरुत्तीए वक्खाणं ॥ 963 ॥ आह- यद्यत्रापीदं चतुर्विध विशेषनाम भणनीयत्वेनावसरमाप्तम् , तर्हि किमुच्यते-निरुक्त्यादौ वक्ष्ये । / अथ तत्र वक्ष्यते, तात्र किमर्थमुच्यते । अत्रोत्तरमाह- 'निक्खेवेत्यादि' इह नामादिनिक्षेपमात्रस्यैव भणनावसरः, स च नामादिचातुर्विध्यभणनादुक्त एव, निरुक्तौ तु तदर्थो निरूपयिष्यत इत्यदोषः । / 963 ॥ पुनरप्यन्यथाऽऽक्षिप्य परिहरति तो कीस पुणो सुत्ते, सुत्तालावो तओ न तन्नामं । इह उण नाम नत्थं तं वक्खायं निरुत्तीए ॥ 964 ॥ ___ हन्त ! यदि निरुक्तौ सामायिक व्याख्यायते, तईइ 'करोमि भदन्त ! सामायिकम्' इत्यादि किमिति पुनरपि सूत्रे व्याख्या-1 यते । नैवम् , यतः मूत्रालापक एव तकोऽसौ व्याख्यायते, न पुनस्तन्नामव्याख्यानम् , इह पुनर्नामादिभेदैः सामायिकनाम न्यस्तम्, तच निरुक्तौ व्याख्यातम् , इति विषयविभागात् सर्व सुस्थमिति । / 964 ॥ पुनः प्रेयेमुत्थाप्य परिहरति इह पुण कीस न भण्णइ जं निक्खेवो इमो स निजुत्ती। निज्जुत्ती वक्खाणं निक्खेवो नासमेत्तं तु ॥ 965 ॥ नन्विहैव निक्षेपद्वारे किमिति न भण्यते न व्याख्यायते सामायिकम् , येन निरुक्तौ व्याख्यायते ? / अत्रोच्यते- यद् यस्मादसौ निक्षेपः प्रस्तुतः, तत्र च प्रस्तुते व्याख्यानस्य कोऽवसरः । 'स निज्जुत्ति त्ति' सा पुनर्वक्ष्यमाणा नियुक्तिरुपोद्घातनियुक्तिद्वाररूपत्वाद् नियुक्तिः । यदि नाम सा नियुक्तिः, तथापि तत्र व्याख्यानस्य किमायातम् ?, इत्याह- 'निज्जुत्ती वक्खाणं ति' नियुक्तिरनुगमभेदत्वाद् व्याख्यानात्मिकैव भवति, अतो युक्तं तस्यां व्याख्यानम् । निक्षेपोऽपि तर्हि व्याख्यानरूपो भविष्यति, इत्याह- 'निक्खेवो नासमेत्तं तु त्ति' निक्षेपस्तु नामादिन्यासमात्रात्मक एव वर्तते, न तु व्याख्यानरूपः, अनुगमस्यैव तद्रूपत्वात् । अतः कोऽत्र निक्षेपे व्याख्यानावसरः ? इति ॥ 965 / / 1 इह यदि कस्माद् निरुक्ती तन्त्र वा भणितमिह भण्यते कस्मात् ? / निक्षेपमामिह तस्य निरुको व्याख्यानम् ॥ 963 ॥ 2 ततः कस्मात् पुनः सूत्रे, सूत्रालापः सको न तन्नाम । इह पुनर्नाम न्यस्तं तद् व्याख्यातं निरुक्ती ॥ 964 ॥ 3 इह पुनः कस्माद् न भण्यते यद् निक्षेपोऽयं सा नियुक्तिः । नियुक्तिवर्याख्यानं निक्षेपो न्यासमानं tu । / 965 ॥ Radio // 452 // PARDAR Jan Education Internat For Personal and Private Use Only www.jaineltrary.ory Page #55 -------------------------------------------------------------------------- ________________ vizeSA0 // 453 // Jain Educationa Internation punarapi परमतमाशङ्कच प्रतिविधातुमाह निज्जुत्तिअणुग भणिया एसा वि नासनिज्जुत्ती । सच्चमियं निज्जुत्ती इयं तु निक्खेव मित्तर ॥ 966 ॥ ननु यदि निर्मुक्तावेव व्याख्यानमिष्यते भवद्भिः, तत्रापि ब्रूमो वयं यदुत- एषाऽपि निर्युक्त्यनुगमे न्यासनिर्युक्तिर्भणिता, अयमपीह प्रस्तुतो निक्षेपो वक्ष्यमाणे नियुक्त्यनुगमे निक्षेप नियुक्तित्वेन भणिष्यत इत्यर्थः । इदमुक्तं भवति - अनुगमो द्विविधो वक्ष्यते, तथा - सूत्रानुगमः, निर्युक्त्यनुगमश्च । निर्युक्त्यनुगमस्त्रिविधोऽभिधास्यते - निक्षेपनिर्युक्त्यनुगमः, उपोद्घातनिर्युक्त्यनुगमः, सूत्रस्पर्शिकनिर्युक्त्यनुगमचेति । तथा "से किं तं निक्खेव निजुत्ति अणुगमे । निक्खेव निज्जुत्तिअणुगमे अणुगए, वक्खमाणे य" / एतदपि वक्ष्यते । तत्रायमर्थ:- अत्रैव प्रागावश्यकसामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद् व्याख्यानं कृतम् तेन निक्षेपनिर्युक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां निक्षेपप्रस्तावे पुनर्वक्ष्यते च । तदेवमेतेनैषोऽपि निक्षेपो निक्षेपनिर्युक्तित्वेनानुगमे प्ररूप्यमाणेऽभिधास्यते । अतः किमुच्यते- 'नेह व्याख्यानम्, किन्तु निरुक्तावेव इति 1 / " तदेवमतिनिपुणं परस्य प्रेर्यमवलोक्याऽभ्युपगमपूर्वकमुत्तरमाह - 'सच्चमित्यादि' सत्यम्, इयमपि प्रस्तुत निक्षेपलक्षणा निर्युक्तिः, किन्त्वयं निक्षेपमात्रस्य नाम स्थापनादिनिक्षेप स्वरूपनिरूपणायैव, न विशेषार्थस्येत्यर्थः ; निरुक्तौ तु 'सम्मद्दिट्टि अमोहो सोही सम्भावदंसणं बोही' इत्यादिना ग्रन्थेन शब्दार्थादिविचारः करिष्यत इति भावः । / 966 ॥ अथवा, किमनेन बहुना प्रोक्तेन ?, अतिगहनं प्रकरणमिदम्, अतः संक्षिप्य विशेषविषय विभाग तात्पर्यमुच्यते, तथा cAha'nikkhevamittamiha वा अत्थवियारो य नासजुत्तीए । सद्दगओ य निरुत्ते सुत्तष्फासम्म सुत्तगओ ॥ 967 ॥ अथवा, इह निक्षेपद्वारे सामायिकस्य नामादिनिक्षेपमात्रमेवोच्यते, तदर्थनिरूपणमात्रमेव च निक्षेपनिर्युक्तौ निर्दिश्यते । नैरुकस्तु शब्दगतो विचार उपोद्घातनिर्युक्त्यन्तर्गते निरुक्तिद्वारे - 'सम्मदिहि अमोहो' इत्यादिना ग्रन्थेन शब्दार्थविचारः करिष्यत इत्यर्थः । सूत्रस्पर्शे तु सूत्रगतो विचार:- सूत्रस्पर्शिक निर्युक्तौ सूत्रालापद्वाराऽऽयातस्य सामायिकस्यार्थविचारः क्रियते, न तु सामायिकनान इत्यर्थः । एवं विषयविभागेनाऽवस्थानात् सर्वं समञ्जसमिति । तदेवमभिहितो नामनिष्पन्नोऽपि निक्षेपः ॥ 967 ॥ 1 ननु नियुक्त्यनुगमे भणितैवाऽपि न्यासनिर्युक्तिः । सत्यमियं नियुक्तिरिय तु निक्षेपमात्रस्य ॥ 966 ॥ 2 अथ कः स निक्षेप नियुक्त्यनुगमः ? / निक्षेप निर्युक्त्यनुगमोऽनुगतः, वक्ष्यमाणख । 3 गाथा 2804 / 4 निक्षेपमात्रमिह वाऽर्थविचारश्च म्यासनिर्युक्तौ । शब्दगतश्च निरुके सूत्ररूप सूत्रगतः ॥ 967 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 453 ॥ Page #56 -------------------------------------------------------------------------- ________________ विशेषा ॥ 454 ॥ अथ सूत्रालापकनिक्षेपस्याऽवसरः, तत्राहजो सुत्तपयन्नासो सो सुत्तालावयाण निक्खेवो । इह पत्तलक्खणो सो निक्खिप्पइ न पुण किं कज्जं? ॥ 968 ॥ भ्द्त्तिः। सुत्तं चेव न पावै इह सुत्तालावयाण कोऽवसरो ? / सुत्ताणुगमे काही तण्णासं लाघवनिमित्तं ॥ 969 ॥ 'करेमि भन्ते ! सामाइयं' इत्यादिसूत्रपदानां यो नाम-स्थापनादिरूपेण न्यासः, स सूत्रालापकनिक्षेपः । स चेह प्राप्तलक्षणःप्राप्तावसर एव, न पुननिक्षिप्यते- न पुनः मूत्रालापक इदानीमेव निक्षिप्यत इति भावः । किं कार्य-कस्माद्धेतोः ?, इत्याह- सूत्रमेव तावदिदानी न पामोति, अतः सूत्रालापकानामिह निक्षेपे कर्तव्ये कोऽवसरः । इदमुक्तं भवति-मूत्रानुगम एव मूत्रमुच्चारयितव्यम्, उच्चारिते च सूत्रे तदालापकविभागः, तद्विभागे च तन्निक्षपः । अतः मूत्राभावात् कः मूत्रालापकानामिह निक्षेपेऽवसरः । तर्हि कदा तनिक्षेपो विधेयः 1, इत्याह-मूत्रानुगमे प्राप्ते करिष्यति लाघवार्थ मूरिस्तन्निक्षेपमिति । / 968 / / 969 // अथ पूर्वापरासंबद्धतामाशङ्कय परिहरति ईह जै पत्तो वि तओ न नस्सए कीस भण्णए इहई । दाइज्जइ सो निक्खेवमेत्तसामण्णओ नवरं ॥ 970 ॥ नन्विह प्राप्तावसरोऽपि यदि तकोऽसौ सूत्रालापकनिक्षेपो न न्यस्यते न विधीयते, तीन किमर्थ भण्यते-'मूत्रालापकनिक्षेपश्च' इत्येवं निक्षेपतृतीयभेदत्वेन किमर्थमिहोपन्यस्यते ?, अनुगमेऽपि किमिति न भण्यते ? इति भावः । सत्यम्, किन्त्वोघनिष्पन्नादिना निक्षेपेण सह निक्षेपमात्रसाम्यात् नवरं केवलं दर्यत एवाऽयमत्र, न तूपन्यस्यते, ग्रन्थगौरवभयात् ॥ इति चतुर्दशगाथार्थः ॥ 970 ॥ ॥ इति निक्षेपः समाप्तः ॥ अथानुगमलक्षणं तृतीयमनुयोगद्वारं संबन्धोपदर्शनपूर्वकमाह*संपयमोहाईणं संनिक्खित्ताणमणुगमो कज्जो । सोऽणुगमो दुविगप्पो नेओ निज्जुत्ति-सुत्ताणं ॥ 971 ॥ 1 यः सूत्रपदन्यासः स सूत्रालापकानां निक्षेपः । इह प्राप्तलक्षणः स निक्षिप्यते न पुनः किं कार्यम् ? ॥ 968 ॥ सूत्रमेव न प्राप्नोतीह सूत्रालापकानां कोऽवसरः । सूत्रानुगमे करिष्यति तन्यासं लाघवनिमित्तम् ॥ 969 ॥ 2 करोमि भदन्त ! सामायिकम् । 454 ॥ 3 इह यदि प्राप्तोऽपि सको न न्यस्यते कस्माद् भण्यते इह ? / दयते स निक्षेपमात्रसामान्यतो नवरम् ॥ 570 ॥ 4 सांप्रतमोघादीनां संनिक्षिप्तानामनुगमः कार्यः । सोऽनुगमो द्विविकल्पो ज्ञेयो नियुक्ति-सूत्रयोः ॥ 971 ॥ Page #57 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा0 ॥ 455 ॥ ओघादीनां निक्षिप्तानां सतां सांपतमनुगमस्तव्याख्यानरूपः कार्य इत्य्नुग्म्स्याव्स्र्ः। स च द्विविधः- नियुक्त्यनुगमः, सूत्रानुगमश्च ; छन्दोऽनुवृत्त्या च कयाचिदित्थं व्यत्ययोपन्यासः । इत्थं च पुनद्रष्टव्यः- सूत्रानुगमः, नियुक्त्यनुगमश्चेति । तथा चानुयोगद्वारेप्युक्तम्- "अणुगमे दुविहे पन्नत्ते, तं जहा- सुत्ताणुगमे, निज्जुत्तिअणुगमे y"| "निज्जुत्तिअणुगमे तिविहे पन्नत्ते,तं जहा-निक्खेवनिज्जुत्तिअणुगमे, उवग्यायनिज्जुत्तिअणुगमे, सुत्तप्फासियनिज्जुत्तिअणुगमे य" इति ॥ 971 ॥ एतदेव नियुक्तित्रैविध्यं भाष्यकारोऽप्याह निज्जुत्ती तिविगप्पा नासो-वग्घाय-सुत्तवक्खाणं । निक्खेवस्साणुगया उद्देसाईहुवग्याओ ॥ 972 ॥ नियुक्तिस्त्रिविकल्पा त्रिभेदा। कथम् ?, इत्याह- 'नासो-वग्याय-सुत्तवक्खाणं ति' न्यासो नामादिनिक्षेपः, उपोद्धातः शास्त्रोत्पत्तिः, सूत्रं प्रतीतं, तेषां व्याख्यानम्-निक्षेपनियुक्तिः, उपोद्घातनियुक्तिः, सूत्रस्पर्शिकनियुक्तिश्चेत्यर्थः । तत्र निक्षेपनियुक्तिरनुगता- अनुक्राता, पूर्वमेवोक्तेति यावदिति, अत्रैव मागावश्यक-सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद् व्याख्यानं कृतं, तेन निक्षेपनियुक्तिरनुगता मोक्ता द्रष्टव्येत्यर्थः । उपोद्धातनियुक्तिस्तूदेश-निर्देशादिभिरैरवगन्तव्येति ॥ 972 ॥ तान्येवोद्देशादीनि द्वाराण्याह उद्देसे नीसे य निग्गमे खेत्त काल पुरिसे य । कारण पच्चय लक्खण नए समोयारणाणुमए ॥ 973 ॥ किं कैविहं कस्स कहिं केसु कहं केच्चिरं हवै कालं । कै संतरमविरहियं भ्वा-ग्रिस्-फोस्न्न्निरुत्ती॥974॥ इदं गाथाद्वयमपि पुरस्ताद् विस्तरेण व्याख्यास्यते ॥ 973 / / 974 / / आक्षेप-परिहारौ तु यथासंभव केषुचिद् द्वारेष्वत्रापि विभणिषुः, उद्देश-निर्देशस्वरूपं तावदाह RSSKOTA 1 अनुगमो द्विविधः प्रज्ञप्तः, तयधा-सूत्रानुगमः, नियुक्त्यनुगमश्च । 2 नियुक्त्यनुगमविविधः प्रज्ञप्तः, तद्यथा-निक्षेपनियुक्त्यनुगमः, उपोदातनि युक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमश्च । 3 नियुक्तिस्विविकल्पा न्यासो-पोदात-सूत्रव्याख्यानम् । निक्षेपस्यानुगता उद्देशादिभिरुपोद्धातः ॥ 972 ॥ 4 उद्देशो निर्देशच निर्गम क्षेत्रः कालः पुरुषश्च । कारणं प्रत्ययो लक्षणं मयः समवतारणाऽनुमतः ॥ 973 ॥ किं कतिविधं कस्य कुन केषु कथं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भाव-'ऽकर्ष-स्पर्शननिरुक्तिः ॥ 974 ॥ ॥ 455 // Page #58 -------------------------------------------------------------------------- ________________ विशेषा 0 ॥ 456 ॥ Jain Educations Internationa अज्झणं उद्देसोऽभिहियं सामाइयं ति निदेसो । सामण्ण-विसिद्धाणं अभिहाणं सत्य-नामानं ॥ 975 ॥ शास्त्रं च नाम च शास्त्र नामनी तयोः सामान्य विशिष्टयोः सामान्य विशेषभूतयोरोघनिष्पन्ने नामनिष्यन्ने च निक्षेपे यदभिधानमभिहितम्, तावुद्देश- निर्देशौ । यथासंख्येन चेह योजना, तद्यथा- सामान्यस्य शास्त्रस्योपनिष्पन्ननिक्षेपे यदध्ययनमित्यभिधानमभिहितं स उद्देश इत्युच्यते, नामनिष्पन्ने च निक्षेपे विशिष्टस्य नाम्नो यत् सामायिकमित्यभिधानमभिहितं स निर्देश इत्यभिधीयत इति ॥ 975 ॥ अथ प्रेरकः प्राह दोरोवन्नासाइसु निक्खेवे ओह - नामनिफन्ने । उद्देसो निद्देसो भणिओ इह किं पुणग्गहणं ? ॥ 976 ॥ आह- नन्वसावावश्यकशास्त्रस्य प्रथममध्ययनं सामायिकम्, तस्य च चत्वार्यनुयोगद्वाराणि, इत्यादिना द्वारोपन्यासादिषु प्रक्रमेषुः यदिवा, ओघनिष्पन्न-नामनिष्पन्नयोर्निक्षेपयोः सामान्यनामरूप उद्देशः, विशेषनामरूपश्च निर्देशोऽनेकशः प्रोक्त एवः किमर्थमिहोपोद्धातनिर्युक्त पुनरपि तयोर्ग्रहणम् । इति ॥ 976 ॥ अत्रोत्तरमाह इह विहियाणमणागयगहणं तत्थन्नहा कहं कुणौ । तेसिं गहणमकाउं दारन्नासाइकज्जाई ? ॥ 977 ॥ इहोपोद्घाते आद्यद्वारद्वयविहितयोरेवोद्देश-निर्देश योस्तत्र द्वारोपन्यासादौ शास्त्रकृताऽनागतमेव ग्रहणं कृतम्, अन्यथा हि तयोः सामान्य- विशेषनामरूपयोरुद्देश - निर्देशयोस्तत्र ग्रहणमकृत्वा कथं निराश्रयाणि द्वारोपन्यासादिकार्याणि करोतु । इति । / 977 / प्रतिविधानान्तरमाह - अहवा तत्थुसो निद्देसो वि य कओ इहं तेसिं । अत्थाणुगमावसरे विहाणवक्खाणमारद्धं ॥ 978 ॥ 1 अध्ययनमुद्देशोऽभिहितं सामायिकमिति निर्देशः । सामान्य विशिष्टयोरभिधानं शास्त्र नाम्नोः ॥ 975 ॥ 12 द्वारोपन्यासादिषु निक्षेप ओघ नामनिष्पन्नयोः । उद्देशो निर्देशो भणित इह किं पुनर्ग्रहणम् ? ॥ 976 ॥ 3 इह विहितयोरनागतग्रहणं तत्रान्यथा कथं करोतु । तेषां ग्रहणमकृत्वा द्वारन्यासादिकार्याणि ? ॥ 977 ॥ 4 अथवा तत्रोद्देशो निर्देशोऽपि च कृत इह तयोः । अर्थानुगमावसरे विधानव्याख्यानमारब्धम् ॥ 978 ॥ For Personal and Private Use Only bRhadvattiH / // 456 // Page #59 -------------------------------------------------------------------------- ________________ vizeSA0 // 457|| aNdN अथवा, तत्र द्वारोपन्यासादौ सामान्य विशेषाभिधानरूप उद्देशो निर्देशश्च कृत इत्युपगच्छामः, केवलमिहानुगमावसरेऽर्थव्याख्याप्रस्तावे तयोः पूर्वविहितयोरुद्देश-निर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति ॥ 978 ॥ बृहद्वत्तिः । अन्ये तु-ब्रुवते । किम् ?, इत्याह अन्ने उ विसेस मिहं भणंति नोहेसबद्धमेयं ति । जाणावियमज्झयणं समासदारावयारेणं ॥ 979 ॥ अन्ये तु पूर्वविहितयोरपीह विशेषमाचक्षते- नोद्देशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल । कुतः ?, अङ्ग-श्रुतस्कन्धाध्ययनसमासद्वारावतारात् । इदमत्र हृदयम् नाम ठवणा दविए खेत्ते काले समासौद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ॥ 1 ॥ इति पुरस्तादिदेव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभिधास्यते; तथा, ऐमेव य निदेसों' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो वक्ष्यते । तत्र च समासद्वारे संक्षेपाभिधायकं नाम समासोद्देश इति व्याख्यास्यते; तद्यथा- अङ्गम् , श्रुतस्कन्धः, अध्ययनम् , उद्देश इत्यादि । तत्रेदं सामायिकाध्ययनं किलाध्ययनोद्देशो भवति, न तूद्देशोद्देशः, उद्देशरहितत्वात् । एतच्च तत्र व्याख्यास्यते । तदत्रोदेश-निर्देशयोरष्टविधत्वभणनेन षष्ठं समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमाणेनेदमध्ययनमुद्देशरहितमिति ज्ञापितम् । / एतच्चेहोद्देश-निर्देशाभणनेन निर्मूलस्य समासदारस्यैवाऽभावात् किल न ज्ञायतेति ॥ 979 ॥ एतच्च यत्किञ्चिदेव, इति दर्शयति अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुद्देसयबद्ध भणियं चिय इह किमब्भहियं ॥ 980 ॥ ___ 'आवश्यकं किमङ्गम् , अङ्गानि ?' इत्यादिप्रश्नकाल एव कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात् , 'नोद्देशकः, नोद्देशकाः' इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकबद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते । तस्माद् यत्किश्चिदेवेदम् । अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोद्देश-निर्देशविषया चालना, प्रत्यवस्थानं च ॥ 980 ॥ / अन्ये तु विशेषमिह भणन्ति नोदेशबदमेतदिति । ज्ञापितमध्ययनं समासद्वारावतारेण ॥ 979 ॥ ॥ 457 // '2 नाम स्थापना द्रव्ये क्षेत्रे काले समासोद्देशे । उद्देशोदेशे च भावे च भवत्यष्टमकः ॥ 1 ॥ 3 एवमेव च निर्देशः । 4 अङ्गादिनभकाले कालिकनुतमानसमवतारे च । तदनुद्देशकबद्धं भणितमेवेह किमभ्यधिकम् ? ॥ 580 ॥ सावरकर POSESPOOTOS Page #60 -------------------------------------------------------------------------- ________________ वाहर विशेषा0 ॥ 458 ॥ अथ निर्गमनं निर्गमः । स च 'कुतः सामायिक निर्गतम् ?' इत्येवंरूपो वक्ष्यते । अत्राक्षेप-परिहारौ प्राह नणु निग्गमो गौ च्चिय अत्ता-न्न्ण्त्र्-प्र्ण्प्राग्मो। तित्थयराईहिंतो आगयमेयं परंपरया ॥ 981 ॥ ननु पूर्वमागमद्वार एवात्मा-'नन्तर-परम्परागमतस्तीर्थकरादिभ्यः परम्परया समागतमेतत् सामायिकमित्यभिधानात् तीर्थकरादिभ्यो निर्गमनमस्य, इत्यवगतत्वाद् गतार्थ एव निर्गमः, किं पुनरिहोपात्तः इति ॥ 981 ॥ परिहारमाह इह तेसिं चिय भण्णइ निदेसो निग्गमो जहा तं च । उवयातं तेहिंतो खेत्ताइविसेसियं बहुहा ॥ 982 ॥ तेषामेव तीर्थकरादीनां सामान्योद्देशमात्रेण प्रागवगतानामिह विशेषाभिधानरूपो निर्देशो भण्यते, यथा श्रीमन्महावीरतीर्थकरादेतत् सामायिकमर्थतो निर्गतम् , मूत्रतस्तु गौतमादिगणधरेभ्यो निर्गतम् , तथा निर्गमश्चेह मिथ्यात्वाविरत्यादितमसस्तेषां तीर्थकरादीनामत्रोच्यते 'अवरविदेहे गामस्स चिंतओ' इत्यादिना ग्रन्थेन । तथा, तच्च सामायिकं बहुधाऽनेकशः क्षेत्र-काल-पुरुष-कारण-प्रत्ययविशेषितं तेभ्यस्तीर्थकरादिभ्यो यथोपयातमागतम् , तच्चेह भण्यत इति विशेषः ॥ 982 / / . अथ लक्षणद्वारविषयमाक्षेपमाह अज्झयणलक्खणं नणु खओवसमियं गुणप्पमाणे वा । नाणागमाइगहणे भणियं किमिहं पुणो गहणं? ॥ 983 ॥ लक्ष्यतेऽनेनेति लक्षणम् , तच्च 'सदहण-जाणणा खलु' इत्यादिना सामायिकस्य सावद्ययोगविरत्यादिकं वक्ष्यति । अत्र परः प्रेरयति- नन्वध्ययनस्याऽस्य क्षायोपशमिको भावो लक्षणम, इति प्रागपक्रमभेदरूपे par3अनाम्नि क्षायोपशमिके भावे समवतारादर्थापच्या भणितमेव । अथवा, 'गुणप्रमाणे ज्ञानमिदम्, तत्राप्यागमः' इत्याद्यभिधानादिदं क्षायोपशमिकभावरूपं लक्षणमर्थापच्याभिहितमेव ?, आगमस्य क्षायोपशमिकभावलक्षणत्वात् , किमिहानुगमे लक्षणस्य पुनर्ग्रहणम् ? इति । / 983 / / , ननु निगमो गत एवाऽऽत्मा-'नन्तर-परम्परागमतः । तीर्थकरादिभ्य आगतमेतत् परम्परया ॥ 981 ॥ 2 इह तेषामेव भण्यते निर्देशो निर्गमो यथा तच्च । उपयातं तेभ्यः क्षेत्रादिविशेषितं बहुधा ॥ 982 ॥ 3 अपरविदेहे ग्रामस्य चिन्तकः । 4 अध्ययनलक्षणं ननु क्षायोपशमिकं गुणप्रमाणे वा । ज्ञाना-'ऽगमादिग्रहणे भणितं किमिह पुनर्ग्रहणम् ? / / 983 ॥ 5 श्रद्वान ज्ञाने khalu । BRASSES // 458 // Jan Education intem For Personal and Private Use Only www.jaineltrary.ory Page #61 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 459 ॥ parihAramAha'nidesamettamuttaM वक्खाणिजइ सवित्थरं तमिह । अहवा सुयस्य भणियं लक्खणमिह तं चउण्हं पि ॥ 984 ॥ निर्देशमात्रमेव लक्षणस्य प्रागुक्तम्- निर्दिष्टमेव पूर्व लक्षणम् , न तु तथाविधव्याख्यया व्याख्यातमित्यर्थः । इह त्वनुगमे व्याख्यानप्रस्तावात् सविस्तरं तद् व्याख्यायते । अथवा, स क्षायोपशमिको भावः श्रुतसामायिकस्यैव पूर्व लक्षणमुपपद्यते, इह तु श्रद्धान-ज्ञान-देशविरति-सर्वविरतिरूपं चतुर्णामपि सम्यक्त्व-श्रुत-देशचारित्र-सर्वचारित्रसामायिकानां लक्षणमुच्यत इति vishessH॥984॥ अथ नयद्वारे आक्षेपमाहभणिया नयप्पमाणे भण्णंतीहं नया पुणो कीस ? / मूलद्दारे य पुणो एएसिं को णु विणिओगो ? ॥ 985 ॥ ननु पूर्व नयप्रमाणे भणिता एव नयाः, किमिहोपोद्धाते पुनरपि भण्यन्ते ?; तथा, वक्ष्यमाणे चतुर्थे नयलक्षणे मूलानुयोगद्वारे भणिष्यन्ते । तदमीषा पूर्वमनेकशो भणितानां पुनर्भणने को विनियोगः किं फलम् ?, न किश्चिदित्यर्थः । / 985 ॥ अत्र parihAramAha"je च्चिय नयप्पमाणे ते चिय इहैं सवित्थरा भणिया । ज तमुवक्कममेत्तं वक्खाणमिणं अणुगमो त्ति ॥ 986 ॥ य एव प्राक् प्रमाणद्वारे संक्षेपमात्रेण नया उक्ताः, त एवेह सविस्तरा भणिताः, अग्रे भणिष्यन्त इति भावः । कुतः, यतस्तदध्ययनोपक्रमणरूपमुपक्रममात्रम् , एतत् त्वर्थानुगम इति कृत्वा नयानां व्याख्यानमिति ॥ 986 ॥ परिहारान्तरमाहाहवा तत्थ पमाणं इहं सरूवावहारणं तेसिं । तत्तोवकंता वा इह तदणुमयावयारोऽयं ॥ 987 ॥ अथवा, प्रमाणद्वाराधिकारात् प्रमीयते वस्त्वेभिरिति प्रमाणं भावमात्र नयानां तत्राभिहितम्, इह तूपोद्धातनिर्युक्त्यनुगमे , निर्देशमात्रमुक्तं व्याख्यायते सविस्तरं तदिह । अथवा श्रुतस्य भणितं लक्षणमिह तच्चतुर्णामपि ॥ 984 ॥ 2 घ. छ. 'ति she'| 3 भणिता नयप्रमाणे भण्यन्त इह नयाः पुनः कस्मात् । / मूलद्वारे च पुनरतेषां को नु विनियोगः ॥ 985 ॥ 4 प. छ, 'णे मौला' / *5 य एवं नयप्रमाणे त एवंह सविस्तरा भणिताः । यत् तदुपक्रममा व्याख्यानमिदमनुगम इति ॥ 986 ॥ 6 क. ग. 'णे ति चि'| * अथवा तत्र प्रमाणमिह स्वरूपावहारणं तेषाम् । तत्रोपक्रान्ता वा इह तदनुमतावतारोऽयम् । / 587 ॥ PENHALPAPACIDCOOPER SAMAADSARDAROSCONTEMPLEASVALOCALMAG // 459 // For Posod es Only Page #62 -------------------------------------------------------------------------- ________________ बृहदत्तिः विशेषा. ॥ 46011 आ PAIRSSISRCISISTRATORS तेषां सरूपव्याख्यानम्, अथवा, तत्रोपक्रान्ताः, इह त्वयं तदनुमतावतारश्चिन्त्यते । इदमुक्तं भवति-प्रागुपक्रमाधिकारादध्ययनं नयैरुपक्रम्यते, इह तु कस्य नयस्य किं सामायिकमनुमतम् ? इति चिन्त्यते; तथा च वक्ष्यति 'तव संजमो अणुमओ निग्गंथं पवयणं च ववहारो । सहुज्जुसुयाणं पुण निव्वाण संजमो चेव ॥ 1 ॥ ' तेषां च नयानामिह समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः, यद् वक्ष्यते- 'मृढनैयं सुयं कालियं तु न नया समोयरंति इहं' इत्यादीति ॥ 987 ॥ मूलद्वारनयैः सहामीषां भेदमाह सामाइयसमुदायत्थमेत्तवावारतप्परा एए । मूलद्दारनया पुण सुत्तप्फासोवओगपरा ॥ 988 ॥ सर्वेऽपि चैते नय-प्रमाणोक्ताः, उपोद्घातनियुक्तिद्वारोक्ताश्च नयाः सामायिकसमुदायार्थमात्र व्यापियन्ते, न तु सूत्रार्थविनियोगिनः । वक्ष्यमाणास्तु मूलद्वारनयाः प्रतिपदं मूत्रार्थविषया इति विशेष इति ॥ 988 ॥ अथ किंद्वारे आक्षेप-परिहारौ पाहजीवगुणो नाणं तिय भणिए इह किंति का पुणो स्ण्का। तंचिय किं जीवाओ अण्णमणन्नं ति संदेहो ॥ 989 ॥ ननु प्रमाणद्वारभेदे गुणप्रमाणे सामायिक जीवगुणः तत्रापि ज्ञानम्, इत्यायुक्तंत्र 'कि सामायिकम् ?' इति का शङ्का येन किंद्वारमुच्यते ?, इत्याह-' तं चियेत्यादि' तदेव सामायिकं किं जीवादन्यत्, अनन्यद् वा इति संदेहः, तदपनोदाथमिह किंद्वारोपन्यास इति ॥ 989 ॥ अथ कथंद्वारविषयावाक्षेप-परिहारौ पाहभणिए खओवसमियं ति किं पुणो लब्भए कहं तं ति। इह सोच्चिय चिंतिज्जइ किह लब्भइ सो खओवसमो ? ॥ 990 ॥ 1 तपः संयमोऽनुमतो नैनन्धं प्रवचनं च व्यवहारः । शब्द-जुसूत्रयोः पुनर्निर्वाणं संयम एवं ॥ 1 ॥ 2 मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । / 3 सामायिकसमुदायार्थमावब्यापारतत्परा एते । मूलद्वारनयाः पुनः सूत्रस्पओण्पयोगपराः ॥ 988 ॥ 4 जीवाणो ज्ञानमिति च भाणिते इह किमिति का पुनः शङ्का ! / तदेव किं जीवादन्यदनन्यदिति संदेहः ॥ 989 ॥ 5 भणिते क्षायोपपामिकर्मिति किं पुनर्लभ्यते कथं तदिति । इह स एव चिन्त्यते कथं बभ्यते स क्षयोपशमः 1 ॥990 ॥ 2 pmnn // 46 // asa Jan Education Internat For Personal and Private Use Only HAHum.jaineltrary.org Page #63 -------------------------------------------------------------------------- ________________ vizeSA0 // 461 // Jain Educations Internati nanu नामद्वारे 'क्षायोपशमिकं सामायिकम्' इत्युक्तं 'तदावरणक्षयोपशमात् तल्लभ्यते' इत्यर्थादुक्तमेव भवति । अतः ' कथं तल्लभ्यते ? ' इत्यर्थप्रतिपादकं किमितीह पुनरपि कथंद्वारमुच्यते ? / अत्रोत्तरमाह - इह कथमितिद्वारे स एवं क्षयोपशमश्चिन्त्यते । कथम् ?, इत्याह- कथं लभ्यते स क्षयोपशमः ? इत्येष विशेषः ॥ 990 ॥ अथ द्वारवाहुल्याद् ग्रन्थविस्तरमवलोक्य संक्षिपन्नाह किंबहुना, जमुवक्कम-निक्खेवेसु भणियं पुणो भणइ । अत्थाणुगमावसरे तं वक्खाणाहिगारत्थं ॥ 991 ॥ किंबहुना, सर्वेष्वप्येतेषूपोद्घातद्वारेषु यदुपक्रम-निक्षेपयोणितमपि पुनरप्याचार्यो भणति, तदिहार्थानुगमावसरे पूर्वोपक्रान्तनिक्षिप्तवस्तुव्याख्यानाधिकारार्थम् इत्येवं भावनीयमिति ॥ 991 / / तदेवमुपोद्वातोक्तेष्वेतेषूद्देशादिद्वारेषु प्रत्येकं विशेषतचालना- प्रत्यवस्थाने अभिधाय, इदानीं सामान्येन सर्वस्याऽप्युपोद्घातस्य चाल नामाह सइत्थसमुत्थाणत्थो पायेणोवक्कमो तहाऽयं पि । सत्थस्सोवग्याओ को एएसिं पइविसेसो ? ॥ 992 ॥ आह- ननूपक्रमोऽपि प्रायः शास्त्रसमुत्थानार्थमेव, तत्रानुपूर्व्यादिभिर्द्वारैरुपक्रम्य शास्त्रं नामादिन्यासव्याख्यानयोग्यतामानीयत इत्यर्थः तथास्यमप्युपोद्घातः शास्त्रस्योदेश-निर्देश निर्गमादिभिर्द्वारैरुत्थानमुपवर्ण्य व्याख्यानयोग्यतामुपकल्पयति, इति कोऽनयोर्विशेषः 1न कश्चित् । तत एतयोर्द्वयोरन्यतर एव वाच्य इत्यभिप्राय इति । / 992 ॥ प्रत्यवस्थानमाह - उद्देसमेत्तनियओ उवक्कमोऽयं तु तव्विबोहत्थं । पाएणोवग्घाओ नणु भणिओऽयं जओऽणुगमो ॥ 993 ॥ उद्देशमात्रनियत एवोपक्रमः- नाम-स्थापना- द्रव्यादिभिः, आनुपूर्व्यादिभिश्च भेदैरुपक्रमः शास्त्रमुद्दिशत्येव, न तु व्याख्यानयतीत्यर्थः । अयं पुनरुपोद्घातः प्रायेण तस्य शास्त्रस्य विबोधार्थो व्याख्यानार्थः । कुत इदं ज्ञायते ?, इत्याह- ननु यस्मादयं प्रस्तुतोऽनुगमो भणितः, उपोद्घातश्चानुगमभेद एव, अनुगमस्य च व्याख्यानरूपत्वात् सिद्धमुपोद्वातस्य व्याख्यानार्थत्वमिति । / 993 / / 1. ग. 'वचक्ष' 2 किंबहुना, यदुपक्रम-निक्षेपयोर्भणितं पुनर्भणति अर्थानुगमावसरे तद् व्याख्यानाधिकारार्थम् ॥ 991 ॥ 3 शास्त्रसमुत्थानार्थः प्रायेणोपक्रमस्तथाऽयमपि । शाखस्योपोद्घातः क एतेषां प्रतिविशेषः ? ॥ 992 ॥ 4 क. 'स्त्रीदेशोदेशनि' / 5 उद्देशमात्र नियत उपक्रमोऽयं तु तद्विबोधार्थम् । प्रायेणोपोद्वातो ननु भणितोऽयं यतोऽनुगमः ॥ 993 ॥ For Personal and Private Use Only bRhadvRttiH / // 461 // www.jainellibrary.pro Page #64 -------------------------------------------------------------------------- ________________ vizeSA0 // 462 // Jain Educationa Internation परिहारान्तरमाह नास व संबंधमुकमोऽयं तु सुत्तवक्खाए । संबंधोवग्धाओ भण्णइ जं सा ततमि ॥ 994 ॥ अथवा, न्यासस्यास्ध्ययन संबन्धिनो नामादिनिक्षेपस्य संबन्धनं तद्योग्यताऽऽपादनमुपक्रम उच्यते, तदन्ते तत्प्रतिपादनात् । अयं तूपोद्घातः सूत्रव्याख्यायाः संबन्धस्तद्योग्यताव्यवस्थापनरूपः यद् यस्मात् तदन्ते उपोद्घातान्ते सैव सूत्रव्याख्या भण्यते । इत्युपक्रमोपोद्धातयोर्विशेषः । तदेवमभिहितं संक्षेपेणोपोद्घातनिर्युक्तेर्भावार्थमात्रम् ; विस्तरार्थस्तु पुरस्तादभिधास्यते । / 994 / / अथ सूत्रस्पर्शिक निर्युक्तेरवसरः, तदाह सेंपइ सुत्तफासियनिज्जुत्ती जं सुयरस वक्खाणं । तीसेऽवसरो सा उण पत्ता विण भण्णए इह ॥ 995 ॥ यत् सूत्रस्य व्याख्यानं सा सूत्रस्पर्शिक नियुक्तिः । सूत्रं व्याख्यानहेतोः स्पृशतीति सूत्रस्पर्शिका, सा चासौ निर्युक्तिश्व सूत्रस्प शिकनिर्युक्तिरित्यर्थः । सांप्रतं तस्या भणितव्याऽवसरः परं सा क्रमप्राप्ताऽपि नेह भण्यते । / 995 / अत्र विनेयप्रश्नमाशङ्कयोत्तरमाह - * किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्ते । सुत्ताणुगमे वोच्छी होही तीए तया भागो ॥ 996 ॥ किं कारणम्, येन क्रमप्राप्तापि नेहासौ भण्यते ? / उच्यते येनाऽसति सूत्रे ' कस्स तई त्ति कस्य सा प्रवर्तते 1 / सूत्रं हि स्पृशतीति सूत्रस्पर्शिका भण्यते तच्च नास्ति, तत्कथं तदवसरः । कदा पुनरसौ तर्हि भविष्यति ?, इत्याह- 'तमित्यादि' तत् सूत्रं क्रमप्राप्ते सूत्रानुगमे यदा वक्ष्यति, तदा तस्यास्तदर्थव्याख्यारूपत्वाद् भागोऽवसरो भविष्यति, नाग् ॥ 996 ॥ पुनराह प्रेरक: अत्थाणमिदं तीसे जै तो सा कीस भण्णए इहई ? / इह सा भण्णइ निज्जुत्तिमेत्तसामन्नाओ नवरं ॥ 997 ॥ 1 म्यासस्य वा संबन्धनमुपक्रमोऽयं तु सूत्रव्याख्यायाः । संबन्ध उपोद्घातो भण्यते यत् सा तदन्ते 994 ॥ 2 संप्रति सूग्रस्पर्शिकनिर्युक्तिर्यत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्तापि न भण्यत इह ॥ 995 ॥ 3 किं येनासति सूत्रे कस्य सा तद् यदा क्रमप्राप्ते । सूत्रानुगमे वक्ष्यते भविष्यति तस्यास्तदा भागः ॥ 996 ॥ 4 अर्थानामिदं तस्यां यदि ततः सा कस्माद् भण्यत इह ? / इह सा भण्यते नियुक्तिमात्रसामान्यतो navaram ॥ 997 // For Personal and Private Use Only bRhadvRttiH / // 462 // ww.jainelltrary.or Page #65 -------------------------------------------------------------------------- ________________ vizeSA0 // 463 // Jain Educationa Internation तस्याः सूत्रस्पर्शिकनिर्युक्तेर्यद्येतदस्थानम्, ततः सा किमितीह भण्यते ? इति । अत्राह - नवरमिह नियुक्तिभणनप्रस्तावे सा निर्युक्तिसाम्यमात्राद् भण्यते, न तु सूत्रस्पर्शिकत्वेन प्रवर्तते, सूत्रस्याऽयाप्यसत्त्वादिति । तदेवं त्रिविधापि निर्युक्तिरुक्ता । ततो नियुक्त्यनु- बृहद्वृत्तिः । गमः समर्थितः । / 997 ॥ सांप्रतं सूत्रानुगमो भणनीयः, इति तमेव संबन्धयन्नाह - 'तेणेदाणि सुत्तं सुत्ताणुगमेऽभिधेयमणवज्जं । अक्खलियाइविसुद्धं सलक्खणं लक्खणं चेमं ॥ 998 ॥ येन सूत्रे सत्येव सूत्रस्पर्शिकनिर्युक्तिः प्रवर्तते, तेनेदानीं सूत्रानुगमे क्रमप्राप्ते सूत्रमभिधेयम् । कथंभूतम् ?, अनवद्यम् - ऊनाधिक्यादिदोषावद्यरहितम् । पुनः कथंभूतम् ?, अस्खलितादिविशुद्धम् - स्खलित-मिलितादिवक्तृदूषणविशुद्धम् । सह वक्ष्यमाणेन लक्षणेन प्रवर्तत इति सलक्षणम् । तेच लक्षणमिदम् ॥ 998 ॥ किं तत् 1, इत्याह- ग्रंथ महत्थं बत्तीसादोषविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं ॥ 999 ॥ अल्पग्रन्थं महार्थे च सूत्रं विज्ञेयम्, "उत्पाद-व्यय-धौव्ययुक्तं सत्" इत्यादिवत् सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः यच्च द्वात्रिंशदोषविरहितम्, तल्लक्षणयुक्तं सूत्रमुच्यते । ते चैतेऽन्यत्रोक्ता द्वात्रिंशद् दोषाः "अलियमुत्रघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुतं वायमजुत्तं ॥ 1 ॥ कमभिन्न वयणभिन्नं विभत्तिभिन्नं च लिंगभिन्न च । अणभिहियमपयमेव य सहावहीणं ववहियं च ॥ 2 ॥ काल- जै छविदोसो समयविरुद्धं च वयणमेतं च । अत्थावत्ती दोसो नेओ असमासदोसो य ॥ 3 ॥ 1 तेनेदानीं सूत्रं सूत्रानुगमेऽभिधेयमनवद्यम् । अस्खलितादिविशुद्धं सलक्षणं लक्षणं वेदम् 998 ॥ 2घ. छ. 'तक्ष' / 3 अल्पग्रन्थ महार्थ द्वात्रिंशदोषविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टाभिश्च गुणैरुपावेतम् ॥ 999 ॥ 4 तत्वार्थसूत्रे 5, 29 / 5 अलीकमुपघात जनकं निरर्थकमपार्थक छलं दुहिलम् । निःसारमधिकमूनं पुनरुक्तं व्याहतमयुक्तम् ॥ 1 ॥ safe वचनभिनं विभक्तिभङ्गिनं च । अनभिहितमपदमेव च स्वभावहीनं व्यवहितं च ॥ 2 ॥ काल-यति-च्छविदोषः समयविरुद्धं च वचनमात्रं च । अर्थापत्तिर्दोषो ज्ञेयोऽसमासदोषश्च ॥ 3 ॥ For Personal and Private Use Only // 463 // Page #66 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा0 ॥ 464 ॥ उबमा-रूवगदोसो निद्देस-पयत्थ-संघिदोसो य । एए उ सुत्तदोसा बत्तीस होति नायव्वा ॥ 1 ॥ " तत्राऽलीकमभूतोद्भावनम् , भूतनिहवश्च ; यथा- 'ईश्वरकर्तृकं जगत्' इत्याद्यभूतोद्भावनम् , 'नास्त्यात्मा' इत्यादिकस्तु भूतनि- ह्व्ः। उपघातजनकं सत्त्वोपघातादिप्रवर्तकम् , यथा- 'वेदविहिता हिंसा धर्माय' इत्यादि । निरर्थकम्- यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते, न त्वर्थः, यथा- 'अ आ इ I' इत्यादि, डित्यादिवद् वेति । अपार्थकम्- असंबद्धार्थम् , यथा- 'दश दाडिमानि, षडपूपाः, कुण्डमजाऽजिनम् , पललपिण्डः, त्वर कीटिके, दिशमुदीचीम्' इत्यादि । यत्राऽनिष्टस्यार्थान्तरस्य संभवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलम् , यथा- 'नवकम्बलो देवदत्तः' इत्यादि । जन्तूनामहितोपदेशेन पापव्यापारपोषकत्वाद् द्रोहस्वभावं द्रुहिलम् , यथा 'यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन नासौ लिप्येत कर्मणा ॥ 1 ॥ " तथा "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ 1 ॥ " "पिब खाद च साधु शोभने ! यदतीतं वरगात्रि! तद् न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ 1 ॥ " इत्यादि । निःसारम्- वेदवचनादिवत् तथाविधयुक्तिविकलं परिफलिवति । अधिकम् - अक्षर-मात्रा-पदादिभिरभ्यधिकम् । तैरेव हीनमूनम् । अथवा, हेतू-दाहरणाभ्यधिकमधिकम् , यथा- 'अनित्यः शब्दः, कृतकत्व-प्रयनानन्तरीयकत्वाभ्याम्' इति हेत्वधिकम् : 'अनित्यः शब्दः, कृतकत्वात् , घट-पटवत्' इत्युदाहरणाधिकमित्यादि । एताभ्यामेव हीनमूनम् , यथा 'अनित्यः शब्दः, घटवत्' इति हेतूनम् : 'अनित्यः शब्दः, कृतकत्वात्' इत्युदाहरणहीनमित्यादि । पुनरुक्तं द्विधा- शब्दतः, अर्थतश्च । तथा, अर्थापन्नस्य पुनर्वचनं च पुनरुक्तम् । तत्र शब्दतः पुनरुक्तं यथा- 'घटः, घटः, घटः' इत्यादि । अर्थतः पुनरुक्तं यथा- 'घटः, कुटः, कुम्भः' इत्यादि । अर्थापन्नस्य पुनर्वचनं यथा- 'पीनो देवदत्तो दिवा न भुक्त' इत्युक्तेआदेव गम्यते- 'रात्रौ भुक्त' इति । तत्रार्थापनमपि यः साक्षादेतद् ब्रूयात् , तस्य पुनरुक्तता । व्याहतं यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम्' इत्यादि । अयुक्तम्- अनुपपत्तिक्षमम् , यथा 1 उपमा-रूपकदोषो निर्देश-पदार्थ-संधिदोषश्च । एते तु सूत्रदाषा द्वात्रिंपाद् भवन्ति ज्ञातव्याः ॥ 4 ॥ ॥ 464 // Jain Edmont for Personal and Private Use Only Page #67 -------------------------------------------------------------------------- ________________ vizeSA0 // 465 // Jain Educations International " तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्य - 'श्व रथावहिनी ॥ 1 ॥ " इत्यादि ॥ 1 ॥ क्रमभिन्नम् - यत्र क्रमो नाराध्यते, यथा- 'स्पर्शन- रसन-प्राण-चक्षुः श्रोत्राणामर्थाः स्पर्श-रस- गन्ध-रूप- शब्दाः' इति वक्तव्ये 'स्पर्श-रूप- शब्द - गन्ध- रसाः' इति ब्रूयादित्यादि । वचनभिन्नम् - यत्र वचनव्यत्ययः, यथा - 'वृक्षावेतौ पुष्पिताः' इत्यादि । विभक्तिभिन्नम्, यथा- 'वृक्षं पश्य' इति वाच्ये 'वृक्षः पश्य' इति वदेदित्यादि । लिङ्गभिन्नम् - यत्र लिङ्गव्यत्ययः, यथा - 'अयं स्त्री' इत्यादि । अनभिहितम् - स्वसिद्धान्तेऽनुपदिष्टम्, यथा- 'सप्तमः पदार्थों वैशेषिकस्य, प्रकृति-पुरुषाभ्यामभ्यधिकं सांख्यस्य, दुःख समुदय-मार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्य' इत्यादि । पयबन्धेऽन्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानमपदम्, यथा- 'आर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यात्' इत्यादि । यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते, तत् स्वभावहीनम्, यथा- 'शीतो बहिः, मूर्तिमदाकाशम्' इत्यादि । यत्र प्रकृतमुत्सृज्या प्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते, तद् व्यवहितम् ॥ 2 ॥ कालदोष:- यत्राऽतीतादिकालव्यत्ययः, यथा - 'रामो वनं प्रविवेश' इति वक्तव्ये 'रामो वनं प्रविशति' इत्याहेत्यादि । यतिदोष:- अस्थानविरतिः, सर्वथाऽविरतिर्वेति । छविरलङ्कारविशेषस्तेजस्विता तद्रहिते छविदोषः । समैयविरुद्धम् - खसिद्धान्तविरोधि, यथा - 'सांख्यस्यास्सत् कारणे कार्यम्, वैशेषिकस्य वा सत्' इत्यादि । वचनमात्रम्- निर्हेतुकम्, यथा- 'कश्चिद यथेच्छया कश्चित् प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति' / यत्रार्थापत्याऽनिष्टमापतति, तत्रार्थापत्तिदोष:, यथा- 'गृहकुक्कुरो न हन्तव्यः' इत्युक्तेऽर्थापच्या 'शेषघातोऽदुष्टः' इत्यापतति । यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति, तत्र समासदोषः ॥ 3 ॥ उपमादोषः - यत्र हीनोपमा क्रियते, यथा- 'मेरुः सर्पपोपमः' अधिकोषमा वा क्रियते, यथा- 'सर्पपो मेरुसंनिभः । अनुपावाऽभिधीयते, यथा- 'मेरुः समुद्रोपमः' इत्यादि । स्वरूपभूतानामवयवानामरूपणम्, व्यत्ययरूपणं वा स रूपकदोषः, यथा - 'पर्वते रूपयितव्ये तत्स्वरूपभूतान् शिखरादीनवयवान् न रूपयति अन्यस्य वा समुद्रादेः संबन्धिनस्तांस्तत्र रूपयति' इत्यादि । निर्देशदोष:यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथा- 'इह देवदत्तः स्थाल्यां पचति' इत्यभिधातव्ये पचतिशब्दं नाभिधत्ते । पदार्थदोष:-- यत्र वस्तुपर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा- सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदा 1 क. ग. 'नं वि'| 2 घ. छ. 'नं vi' / 3 ka. ga. 'maye vi' 59 For Personal and Private Use Only bRhadvRttiH / ||465|| Page #68 -------------------------------------------------------------------------- ________________ vizeSA0 ||466 // Jain Education Internation र्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते ; एतच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति । यत्र सन्धिप्राप्तौ तं न करोति, दुष्टं वा करोति, असौ संधिदोषः । इति द्वात्रिंशत् सूत्रदोषाः । एतैर्विरहितं यत् तल्लक्षणयुक्तं सूत्रमिति ॥ 4 ॥ तथा, अष्टाभिव गुणैर्यदुपेतं तल्लक्षणयुक्तं सूत्रमिति वर्तते । ते चेमे गुणाः निदोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं चं मियं महुरमेव य ॥ 1 ॥ " निर्दोषम् - समस्तोक्ता-'नुक्तदोषविप्रमुक्तम्, दोषाभावोऽपि चेह गुणत्वेन विवक्षितः । सारवत् - गोशब्दादिवद् बहुपर्यायक्षमम् । हेतुः - अन्वयव्यतिरेकोपपत्तिलक्षणः, तेनान्वितं हेतुयुक्तम् । उपमो-मेक्षादिभिरलङ्कारैर्विभूषितमलङ्कृतम् । उपनयोपसंहृतमुपनीतम् । अग्राम्यभणितिसंयुक्तं सोपचारम् । वर्णाद्युचितपरिमाणं मितम् । श्रुतिमनोहरं मधुरमिति ॥ 1 ॥ अन्यैस्तु कैश्चित् पद गुणाः सूत्रस्य पठ्यन्ते, तद्यथा "अप्पक्खरमसंदिद्धं सारखं विस्सओमुहं । अत्थोभमणवज्जं च सुतं सव्वण्णुभासियं ॥ 1 ॥ " तत्राऽल्पाक्षरम् - बद्दर्थसंग्राहकपरिमिताक्षरम्, यथेदमेव सामायिकसूत्रम् । असंदिग्धम् - सैन्धवशब्दवल्लवण-वसन-तुरेङ्गपुरुषाद्यनेकार्थसंशयकारि न भवति । सारवच्वं च पूर्ववत् । विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टय व्याख्याक्षमम् अथवा, 'अनन्तार्थत्वाद् यतो विश्वतोमुखम्, अतः सारवत्' इत्येवं सारवन्वस्यैव हेतुभावेनेदं योज्यते; अस्मिंश्च व्याख्याने पञ्चैते गुणा भवन्ति । स्तोमकाः- चकार-हिकार-तुशब्द- वाशब्दादयो निपाताः, तैर्निरर्थ कैर्वियुक्तमस्तोभकम् । अनवद्यम् - कामादिपापव्यापाराऽप्ररूपकम् । एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वेऽष्टौ गुणाः प्रोक्ताः, तेऽनन्तरश्लोकोक्तगुणास्तेष्वष्टसु गुणेष्वन्तर्भावयन्ति ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणान् पठन्ति तेऽमीभिरेव पूर्वोक्तानामष्टानामपि संग्रहं प्रतिपादयन्ति ॥ 999 ॥ ; तदेवंभूतं सूत्रं सूत्रानुगमे उच्चारणीयम्, तस्मिंश्चच्चारिते कदा सूत्रस्पर्शिकनिर्युक्तेरवसरो भवति ?, इत्याह सुतेऽणु सुद्धेत्ति निच्छिए तह कए पयच्छेए । सुत्तालावयनासे निक्खित्ते सुत्तफासो उ ॥ 1000 ॥ 1. ग. 'बा' / 2 निर्दोषं सारवच्च हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचारं च मितं मधुरमेव च ॥ 1 ॥ 3 अल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सर्वज्ञभाषितम् ॥ 1 ॥ 4क. ग. 'रंग-पु' / 5 सूत्रेऽनुगते शुद्ध इति निश्चिते तथा कृते पदच्छेदे । सूत्रालापकम्यासे निक्षिप्ते सूत्रस्पर्शस्तु ॥ 1000 ॥ For Personal and Private Use Only | bRhadvRtiH // // 466 // Page #69 -------------------------------------------------------------------------- ________________ vizeSA0 // 467 // Jain Educationa Internat सूत्रानुगमावसरत्वात् सूत्रेऽनुगते उच्चारिते सति, यथा- "करेमि भन्ते ! सामाइयं सव्वं सावज्जं जोगं" इत्यादि; तथा, सर्वदोषरहितत्वात् 'शुद्धमिदम्' इत्येवं निश्चिते; तथा व्याख्यानावसरत्वादेव 'करोमि, भदन्त !, सामायिकम्, सावयं, योगम् ' इत्यादिपदच्छेदे कृते; तथा सूत्रालापकानां यथासंभवं नाम स्थापनादिन्यासे निक्षिप्ते न्यस्ते विहिते, ततस्तव्याख्यानार्थ सूत्रस्पर्शिकनिर्युक्तेर्व्यापारः ॥ इति द्वात्रिंशद्वाथार्थः । / 1000 ॥ एवं च सति किम् ?, इत्याह एवं सुत्तागमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वच्चंति समयं तु ॥ 100 ॥ तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः; तथा सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः ; तथा, सूत्रस्पर्शिका निर्युक्तिर्निर्युत्यनुगमतृतीयभेदः तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति । / 1001 ॥ आह विनेयः नन्वनुगमोऽयं द्विविधोऽपि भणितः परमसौ तावद् व्याख्यास्वरूपः, तत्र व्याख्यायाः किं लक्षणम् 1, इति अत्राह - सुत्तं पयं पयत्थो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुतं ॥ 1002 ॥ व्याख्यानविधौ प्रस्तुते प्रथमं तावदस्खलितादिगुणोपेतं यथोक्तलक्षणयुक्तं सूत्रमुच्चारणीयम् । इयं चान्यत्राऽस्खलित पदोच्चारणरूपा संहिता भण्यते । ततश्च 'पदं' इति पदच्छेदो दर्शनीयः । ततः पदार्थों वक्तव्यः । ततः संभवतो विग्रहः समासः कर्तव्यः । ततश्चालनारूपो विचारः कर्तव्यः । ततो दूषितसिद्धिः- दूपणपरिहारः प्रत्यवस्थानरूपो निरूपणीयः । एवमुक्तक्रमेणाऽनुसूत्रं प्रति सूत्रं नियमितविशेषतो नयानां मतविशेषैर्व्याख्यानं ज्ञेयम् । इति गाथासंक्षेपार्थः । विस्तरार्थस्तु संहितायाः सूत्रलक्षणाभिधानतो भाष्यकारेण वस्तुतोऽभिहित एव । / 1002 ॥ पदादिगतं त्वमुं स एवाह 1 एवं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिक ( निर् ) युक्तिर्नयाश्च व्रजन्ति समकं तु ॥ 1001 ॥ 2 सूत्रं पदं पदार्थ संभवतो विग्रहो विचारश्च । / दूषितसिद्धिर्नियमत विशेषतो ज्ञेयमनुसूत्रम् ॥ 1002 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 467 ॥ Page #70 -------------------------------------------------------------------------- ________________ विशेषा. वृह्द्वात्त्ः। ॥ 468 ॥ पइयमत्थवायगं जोयगं च तं नामियाई पंचविहं । कारग-समास-तद्धिय-निरुत्तवञ्चो वि य पयत्थो ॥ 1003 ॥ परबोहहिओ वत्थो किरिया-कारगविहाणओ वच्चो । पजायवयणओ वि य तह भूयत्थाभिहाणेण ॥ 100 पच्चक्खओऽहवा सोऽणुमाणओ लेसओ च सुत्तस्स । वच्चो व जहासंभवमागमओ हेउओ चेव ॥ 1005 ॥ पदं द्विविधं भवति- अर्थवाचकम् , द्योतकं च । तत्र 'वृक्षः, तिष्ठति' इत्यादि वाचकम् । प्रादिकम् , चादिकं च द्योतकम् । तथा, पुनरपि पदं सामान्येन पञ्चविधं नामिकादि । तत्र 'अश्वः' इति नामिकम् , 'खलु' इति नैपातिकम् , 'परि' इत्यौपसर्गिकम् , 'धावति' इत्याख्यातिकम् , 'संयतः' इति मिश्रम् । एवंभूतानां पदानां विच्छेदो द्वितीयं व्याख्यानाङ्गम् । तृतीयं तु व्याख्यानाङ्गं पदार्थः । स च कारकवाच्यादिभेदाच्चतुर्विधः । तत्र कारकेणोच्यत इति कारकवाच्यः, कारकविषय इत्यर्थः, यथा 'पचतीति पाचक' इत्यादि । समासेनोच्यते समासवाच्यः, 'राज्ञः पुरुषो राजपुरुषः' इत्यादि । तद्धितेनोच्यते तद्धितवाच्यः, 'वसुदेवस्याऽपत्यं वासुदेवः' इत्यादि । निरुक्तेनोच्यते निरुक्तवाच्यः, 'भ्रमति च रौति च भ्रमरः' इत्यादि । तदेवं पदार्थस्य चातुर्वैध्यमुक्तम् । अथ प्रकारान्तरेण त्रिधोऽप्येष संभवतीति दर्शयति- 'परवाहेत्यादि' वेत्यथवा, परेषां श्रोतृणां बोधः परबोधः, तत्र कर्तव्ये हितो योऽर्थः पदार्थः स त्रिविधोऽपि वाच्यः, तद्यथा- क्रियाकारकविधानतः, पर्यायवचनतः, भूतार्थाभिधानेन च । तत्र क्रियाकारकभेदेन यथा- 'घट चेष्टायाम्' घटतेऽसाविति ghttH। पर्यायवचनैर्यथा- घटः, कुटः, कुम्भः, कलश इत्यादि । भूतः सद्भूतो यथावस्थितोऽर्थस्तदभिधानतस्तत्परूपणेन च पदाथों वाच्यः, तद्यथा- य ऊर्ध्वकुण्डलोष्ट आयतवृत्तग्रीवः पृथुबुझ्नोदरः स घट उच्यत इत्यादि। अथवा, अन्यथा पदार्थः मूत्रस्याऽर्थस्विविधो वाच्यः, तद्यथा-प्रत्यक्षतः, अनुमानतः, लेशतश्च । अत्र प्रत्यक्षेणैव यादृशं पुस्तकादिलिखितमुपलभ्यते, गुरुमुखाद् वा यादृशं श्रूयते, तादृशमेव साक्षाद् यत्र प्ररूप्यते, स प्रत्यक्षतः पदार्थ उच्यते; यथा-"सम्यगद्र्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति गुरुमुखादेःश्रवणादिप्रत्यक्षेणोपलभ्य सम्यग्दर्शनादीनां मोक्षमार्गत्वं प्ररूपयति । अनुमानं त्विहापत्तिरूपं गृह्यते, तस्यामप्यन्यथानुपपन्नार्थादतीन्द्रियस्य साध्यार्थस्याऽनुमीयमानत्वात् । तत्र प्रत्यक्षोपलब्ध एवार्थो यमापत्तिलब्ध 1 पदमर्थवाचकं द्योतकं च तद्' नामिकादि पञ्चविधम् । कारक-समास-तद्धित्त-निरुक्तवाच्योऽपि च पदार्थः ॥ 1.03 ॥ . परबोधहितो वाऽर्थः क्रिया-कारकविधानतो वाच्यः । पर्यायवचनतोऽपि च तथा भूतार्थाभिधानेन ॥ 1.04 ॥ प्रत्यक्षतोऽधवा सोअनुमानतो लेशतश्च सूत्रस्य । वाच्यो वा यथासंभवमागमतो हेतुतश्चैव । / 1005 / / 2 घ. छ. 'ख्यान्ण्। 3 क. ग, 'य्विधान्'| 4 तत्वार्थाधिगमसूत्रे, ॥ 468 ॥ For Personal and v e ry Page #71 -------------------------------------------------------------------------- ________________ martha kathayati, सोऽनुमानतः पदार्थ उच्यते, यथा- कथयन्ति मिथ्यादर्शनादीनि, पुनर्मोक्षमार्गो न भवति' इत्यर्थादेव गम्यत इति । तथा, विशेषा0 लेशतः पदार्थो भवति, तत्र 'लिश श्लेषणे' लेशः श्लेषः, श्लिष्टं, समस्तमिति यावत् , तन्निर्देशात् पदार्थो गम्यते; यथा 'सम्यग्दर्शन ज्ञान-चारित्राणि' इति त्रयाणामपि समस्तानां निर्देशात् 'समुदितानामेव मोक्षमार्गत्वम् , नैकैकशः' इति गम्यते । ततोऽसौ लेशेन श्लेषण ॥ 469 ॥ HD चितो लेशतः पदार्थोऽभिधीयते । तदेवं प्रकारान्तरेणाऽप्युक्तस्त्रिविधः पदार्थः । _ अथवा, यथासंभवमागमतः, हेतुतश्च द्विविधः पदार्थो वाच्यः, तत्र भव्या-'भव्य-निगोदादिप्रतिपादकपदानामागमत आज्ञामात्रेणैवाऽर्थः प्रतिपाद्यते । न हि भव्या-'भव्यादिभावप्ररूपणे आगमं विहाय प्रायः प्रमाणान्तरं प्रवर्तते । अतोऽयमागमतः पदार्थ उच्यते । यत्र च हेतुः संभवति, तत्र हेतुतः पदार्थोऽभिधीयते, यथा-- कायप्रमाण आत्मा न सर्वगतः, कर्तृत्वात् , कुलालादिवत् , इत्यादि । ननु मूर्त आत्मा, कर्तृत्वात् , कुलालादिवत् , इत्येवं मूर्तिमत्वमप्यात्मनोऽनेन हेतुना सिध्यतीति चेत् । सत्यम् , इष्यत एव संसाफत्मनो मूर्तत्वमपि, इति न किञ्चिद् नः श्रूयते । इति हेतुतोऽयं पदार्थोऽभिधीयते । तदनेन .... आणागेझो अत्थो आणाए चेव सो कहेयब्बो । दिट्ठतिओ दिटुंता कहणविहिविराहणा इहरा ॥ 1 ॥ " इत्ययमर्थः समर्थितो भवतीति । तदेवमुक्तो विस्तरतः पदार्थः ॥ 1003 ॥ 1004 // 1005 // अथ पदविग्रहमाह पायं पयविच्छेओ सामासविसओ तयत्थनियमत्थं । पयविग्गहो त्ति भण्णइ सो सुद्धपए न संभवै ॥ 1006 ॥ - इह प्रायेण यः समासविषयः पदयोः पदानां वाऽनेकार्थसंभवे सतीष्टपदार्थनियमाय विच्छेदः क्रियते स पदविग्रहः, यथाराज्ञः पुरुषो राजपुरुषः, श्वेतः पटोऽस्येति श्वेतपटः, मत्ता बहवो मातङ्गा यस्मिन् वने तद् मत्तबहुमातङ्गं वनमित्यादि । स च शुद्ध एकस्मिन् पदे न संभवति, अतः पदयोः, पदानां चेत्युच्यते । इह कश्चित् पदविच्छेदोऽपि समासविषयो न भवति, कचित् समासनिषेधात् । यथा-व्यासः पारासर्यः, रामो जामदग्न्य इत्यादि । अतः मायोग्रहणपिति ॥ 1006 ॥ 1 आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः । दान्तिको दृष्टान्तात् कथनविधिविराधनेतरथा ॥ 1 ॥ 2 क. ग, 'णागज्झो' / 3 प्रायः पदविच्छेदः समासविषयस्तदर्थनियमार्थम् । पदविग्रह इति भण्यते स शुद्धपदे न संभवति । / 10.6 ॥ मुमारासससससातापसासाराम d ॥ 469 ॥ Choices Educa Page #72 -------------------------------------------------------------------------- ________________ sarasara विशेषा ॥ 47 ॥ अथ चालना-प्रत्यवस्थाने पाह सुत्तगयमत्थविसयं व दूसणं चालणं मयं, तस्स । सह-त्थण्णायाओ परिहारो पच्चवत्थाणं ॥ 10.7 ॥ वृहा यत् सूत्रविषयम् , अर्थविषयं वा शिष्य-प्रेरकैर्दूषणमुद्भाव्यते, तञ्चालनं विचारो मतमभितम् । मूरीणां 'तस्स त्ति' तस्य . चालनस्य परिहारः प्रत्यवस्थानं दुषितसिद्धिरित्यर्थः । कस्माद् योऽसौ परिहारः?, इत्याह- शब्दा-'र्थन्यायतः-शब्दविषयिणा न्यायेन शब्दसंभविन्या युक्त्या शब्दगतंदूषणस्य परिहारः, अर्थविषयिणा न्यायेनार्थसंभविन्या युक्त्यार्थगतदूषणस्य परिहारः प्रत्यवस्थान । दूषितसिद्धिरिति भावार्थः । नयमतविशेषाच्च शब्दा-'र्थगतदूषणस्य परिहारः प्रत्यवस्थानमित्यपि द्रष्टव्यम् । इदमुक्तं भवति- 'करोमि भदन्त ! सामायिकम्' इत्यादौ गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते कश्चिच्चालनां करोति- नन्वेवं तर्हि गुरुविरहे भदन्तशब्दाऽनभिधानप्रसङ्गः, अभिधाने वाऽऽनर्थक्यादिदोषप्रसङ्गः । अत्र प्रत्यवस्थानमुच्यते- आचार्याभावे स्थापनाचार्यस्य पुरतः सर्वापि सामाचारी क्रियत इति ज्ञापनार्थमिदम् , अन्यत्रापि चोक्तम्- " ठेवणाआयरियस्स सामायारी पौंजए यं" इत्यादि । तथा, दृश्यते चार्हदभावेऽहत्प्रतिमोपवेशनमिति । अथवा , गुरुविरहेऽपि स्वातन्त्र्यनिषेधो विनयमूलधर्मोपदर्शनार्थं च गुरुगुणज्ञानोपयोगो विधेय इत्येतच्चानेन ज्ञाप्यते । यदि वा, नाम-स्थापना द्रव्य-भावभेदाच्चतुर्विध आचार्यः, तत्राचार्योपयोगरूपो योऽसौ भावाचार्यः शिष्यस्य मनसि वर्तते, तद्विषयमिदमामन्त्रणं मनोविवर्तमानगुणमयाचार्यनिबन्धनमिति भावः । अतो गुरुविरहोऽप्यत्रासिद्ध एवेति भावः । इत्येवमन्यत्रापि चालना-प्रत्यवस्थाने यथासंभवमभ्यूह्ये इति । तदनेन "संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥ 1 ॥ " इत्येतद् यदन्यत्र पड्विध व्याख्यास्वरूपमुक्तम् , तदिह समर्थितमिति ॥ 1007 / / नन्विदं षड्विधं व्याख्यास्वरूपं सर्वत्रापि व्यापकम् , आहोस्वित् प्रतिनियतसूत्रविषयम् ?, इत्यत्रोपसंहारगर्भमुत्तरम् , नैगमादिनयविषयं च दर्शयन्नाह ॥ 470 ॥ 1 सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य । शब्दा-'र्थन्यायात् परिहारः प्रत्यवस्थानम् ॥ 10.0 ॥ 2 क. 'त्विस्स्यिदू। 3क. 'न्न्प्'| 4 क. ग. 'गुर्वभावे bh'| 5 स्थापनाचार्यस्य सामाचारी prayujyate ca । ka. ga. 'pasevana' / Jan Education interna For Personal and Private Use Only T um.jaineltrary.org Page #73 -------------------------------------------------------------------------- ________________ विशेषा0 ROH ॥ 47 ॥ एवमणुसुत्तमत्थं सव्वनयमयावयारपरिसुद्धं । भासिज निरवसेसं पुरिसं व पडुच्च जं जोग्गं ॥ 1008 ॥ एवमित्थं पविधव्याख्यानेन सूत्र सूत्र प्रति सर्वत्र सर्वनयावतारपरिशुद्ध निरवशेषमर्थ भाषेत- व्याख्यानयेत् । पुरुषं वा प्रज्ञादिगुणोपेतं प्रतीत्य यद् यस्य व्याख्यानं नयमतविचारणं वा योग्यम् , तत् तस्य वदेत् । उक्तं च "नेस्थि नएहिं बिहूणं सुत्तं अत्थो य जिणमये किंपि । आसज उ सोयारं नए नयविसारओ बूया ॥ 1 ॥ " इति । नन्वतेषु पसु व्याख्यानभेदेषु मध्ये सूत्रानुगमादीनां कः कस्य विषयः 1, इत्याशङ्कयाह होइ कइत्थो वोत्तुं सपयच्छेयं सुयं सुयान्नुग्मो। सुत्तालावन्नासो नामाइन्नासविणिओगं ॥ 1009 ॥ सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ 1.10 ॥ अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । 'मुत्तप्फासियेत्यादि' वक्ष्यमाणं प्रायोग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-पत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनियुक्तर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ॥ 1009 ॥ 1010 // अथवा प्रायोग्रहणस्य फलमाह पायं पयविच्छेओ उ सुत्तप्फासोवसंघिओ जेण । कत्थइ तयत्थ-कारग-कालाइगई तओ चेव ॥ 1.11 ॥ न केवलं पदार्थादयः, किन्तु प्रायः पदविच्छेदोऽपि सूत्रस्पर्शिकनियुक्त्युपसंहृत एव तत्क्रोडीकृतस्तदन्तर्भाव्येव मन्तव्य इत्यर्थः, 1 एवमनुसूत्रमर्थ सर्वनयमतविचारपरिशुद्धम् । भाषेत निरवशेषं पुरुष वा प्रतीत्य यद् योग्यम् ॥ 1008 ॥ 2 क. ग. 'भासेज्'| नास्ति नविहीनं सूत्रमर्थक्ष जिनमते किमपि । आसाथ तु श्रोतारं नयान् नयविशारदो प्वात् ॥ 1 ॥ " भवति कृतार्थ उक्तवा सपदच्छेदं धुतं श्रुतानुगमः । सूबालापन्यासो नामादिन्यासविनियोगम् ॥ 10.9 ॥ सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्थादिः । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ 1.10 ॥ 5क. ग. 'थ प्रा। मायः पदविच्छेदस्तु सूत्रस्पर्शोपसंहृतो येन । कुत्रचित् तदर्थ-कारक-कालादिगतिस्तत एवं ॥ 1011 ॥ ॥ 471 // Page #74 -------------------------------------------------------------------------- ________________ विशेषा 0 ॥ 472 ॥ Jain Education Internati iti पूर्वगाथायां प्रायोग्रहणमकारि । कस्मात् पुनः पदविच्छेदोऽपि तद्विषयः 1, इत्याह-- येन कारणेन तेषां विच्छिन्नपदानामर्थस्तदर्थस्तस्य, तथा, कारक-काल-क्रियादीनां च गतिरवबोधस्तत एव पदच्छेदमात्रादेव जायते । ततस्तत्र पदविच्छेदमात्रमेव सूत्रस्पर्शिकनिर्युक्तिः करोति तावतैव तद्व्यापारपरिसमाप्तेः । अतः पदच्छेदोऽपि तदन्तर्भाव्येव । उपलक्षणं चैतत्, ततो न केवलं पदार्थादिरेव नैगमादिनयविषयः, किन्तु पदच्छेद- सूत्रालापकन्यासादयोऽपि प्रायस्तद्विषयः, तत्रापि तद्विचारप्रवृत्तेरिति । तदेवमुक्तोऽनुगमः, तद्भणनप्रसङ्गतो नया चाभिहिताः । तथा च समाप्तान्यनुयोगद्वाराणि । / 1011 ॥ अत आह-- अणुओगद्दाराणं परूवणं तप्पओयणं जं च । इह चेव परिसमाणियमव्यामोहत्थमत्थाणे ॥ 1012 ॥ यद्यप्यध्ययन समाप्तावेवाऽनुयोगद्वाराणां सामस्त्येन समाप्तिरिष्यते, तथापि यच्चतुर्णामप्यनुयोगद्वाराणां प्ररूपणम् यच्च तत्मयोजनम्, तदिहाऽऽदावस्थान एव शिष्याणामव्यामोहार्थं परिसमापितम् । अन्यथा ह्यध्ययनस्याऽऽदावुपक्रमः समाप्येत, ततो दूरव्यवधानेन कचिद् निक्षेपः, काप्यनुगमः, कचित्तु नयाः परिसमाप्येरन् । एवं चातिग्रन्थव्यवधानेनाऽनुयोगद्वाराणां समाप्तौ व्यामुयुर्विनेयाः । / 1012 कथं पुनरित्थं समाप्तौ तेषामव्यामोहः 1, इत्याह दाइयदारविभागो संखेवेणेह, वित्थरेणावि । दाराणं विणिओगं नाही काउं जहाजोगं ॥ 1013 ॥ इहैव संक्षेपेण दर्शितानुयोगद्वारविभागो विनेयः पुरस्ताद् विस्तरेणापि यथायोग्यं यथास्थानं स्वयमेव ज्ञास्यति विनियोगं कर्तुम्, न तु मोहमनुभविष्यति । / इति त्रयोदशगाथार्थः ॥ 1013 ॥ ॥ अनुयोगद्वाराणि समाप्तानि ॥ इदानीं 'तित्थयरे भगवंते' इत्यादिवक्ष्यमाणग्रन्थस्य प्रस्तावनामुपरचयन्नाह-- संपयमत्थाणुगमे सत्थोवग्धायवित्थरं वोच्छं । कयमंगलोवयारो सोऽतिमहत्यो त्ति काऊणं ॥ 1014 ॥ 1 अनुयोगद्वाराणां प्ररूपणं तत्प्रयोजनं यच्च । इहैव परिसमापितमव्यामोहार्थमस्थाने ॥ 1012 ॥ 13 दर्शितद्वारविभागः संक्षेपेणेह विस्तरेणापि द्वाराणां विनियोगं ज्ञास्यति कर्तुं यथायोगम् ॥ 1013 ॥ 5 सांप्रतमर्थानुगमे शास्त्रोपोद्वातविस्तरं वक्ष्ये । कृतंमङ्गलोपचारः सोऽतिमहार्थ इति कृत्वा ॥ 1014 ॥ For Personal and Private Use Only 2 ka. ga. 'रितीष्य' / 4 गाथा 1025 बृहद्वृत्तिः । ॥ 472 ॥ Page #75 -------------------------------------------------------------------------- ________________ बृह्द्वृत्तिः। विशेषा0 ॥ 473 ॥ अर्थानुगमेऽर्थानुगमाख्ये तृतीयेऽनुयोगद्वारे ऽउद्देसे निद्देसे य निग्गमे इत्यादिना यः पूर्व संक्षेपेण शास्त्रस्योपोद्धात उक्तः, तस्यैव सांप्रतमहं विस्तरं वक्ष्ये । कथंभूतः सन् ?, इत्याह- कृतमङ्गलोपचारः कृततीर्थकरादिनमस्कारः सन् । किम् ?, इत्याह- समस्तसिद्धा- न्तानुयोगसाधारणत्वात् सोऽतिमहार्थ इति कृत्वा ॥ 1014 ॥ अत्र प्रेरकः प्राह नेणु मंगलं कयं चिय किं भुजो, अह कयं पि कायव्वं । दारे दारे कीरै तो कीस न मंगलग्गहणं? ॥ 1015 ॥ नन्वादौ 'आभिणिबोहियनाणं' इत्यादिना मङ्गलं कृतमेव, तत् किमिति भूयस्तदारम्भः । अथ कृतमपि पुनः कर्तव्यं तत् , तर्हि प्रत्यध्ययनम् , प्रत्युद्देशकम् , प्रतिसूत्रं च द्वारे द्वारे उपक्रमादिके किमिति न मङ्गलग्रहणं क्रियते ? इति ॥ 1015 ॥ अत्र कश्चिदाचार्यदेशीयोऽन्तरभाषया प्रतिविधानमाह नणु मज्झम्मि वि मंगलमाइ8 तं च मज्झमेयं ति । सत्थमणारखं चिय एवं कत्वोच्चयं मज्झं? ॥ 1.16 ॥ ननु शास्त्रस्यादौ, मध्ये, अवसाने च मङ्गलं कर्तव्यत्वेन पूर्वमूरिभिरादिष्टम् , तत्रादौ विहितं मङ्गलम् । एतच्च शास्त्रस्य मध्यम् , ततो मध्यमङ्गलमत्र कर्तव्यमेव, किमनेन प्रेर्येण ? इति । तदेतदुत्तरमयुक्तमेव, इत्याचार्यो दर्शयति- 'सत्यमित्यादि नन्वादिमङ्गलार्थ नन्दिरुक्तः, ततोऽनुयोगद्वाराण्यभिहितानि, यत्तु सामायिकाध्ययनलक्षणं शास्त्रं तदनारब्धमेव, तस्याऽद्याप्यक्षरमपि न व्याख्यायते, कौतस्त्यं पुनस्तन्मध्यं, येन मध्यमङ्गलताऽस्य भवेत् ? इति ॥ 1016 ॥ अत्राचार्यदेशीय एव शास्त्रस्य मध्यतां समर्थयन्नाहचौरणुओगद्दारं जं सत्थं तस्स तेण मज्झमिणं । साहै मंगलगहणं सत्थरसंगाइं दाराणि ॥ 1.17 ॥ TATARRATANGABARTAM आ NRAMBABA 1 गाथा 973 / 2 ननु मङ्गलं कृतमेव किं भूयः, अथ कृतमपि कर्तव्यम् । द्वारे द्वारे क्रियते ततः कस्माद् न मङ्गलग्रहणम् ? ॥ 1015 ॥ 3 गाथा 79 / ननु मध्येऽपि मङ्गलमादिष्टं तच्च मध्यमेतदिति । शास्त्रमनारब्धमेवैतत् कौतस्त्वं मभ्यम् ॥ 1.16 ॥ 5 क.ग. 'लमेव t'| 6 घ.छ. 'आचा'| * चतुरनुयोगद्वारं यत् शास्त्रं तस्य तेन मध्यमिदम् । कथयति मालग्रहणं शास्त्रस्यानानि द्वाराणि ॥ 10 ॥ . 473 // 60 Jan Education interna For Personal and Private Use Only Page #76 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 474॥ उपक्रमादीनि चत्वार्यनुयोगद्वाराणि यस्य तच्चतुरनुयोगद्वारं यतः शास्त्रम् , तेनोपक्रम-निक्षेपलक्षणमनुयोगद्वारद्वयमतिक्रम्य यदिदमनुगमभेदात्मकस्योपोद्घातस्यादौ मङ्गलं तद् युक्तित एव मध्यमङ्गल भवति । यच्च शास्त्रेऽनारब्धेऽप्यनुयोगद्वारमध्ये मङ्गलग्रहणं तदेव साधयति' कथयति ज्ञापयति यदुत-शास्त्रस्याङ्गानि शास्त्रस्वरूपभूतान्येवाऽनुयोगद्वाराणि, न पुनस्ततो भिन्नानि, अतस्तदारम्भे शास्त्रमारब्धमेव मन्तव्यम् । ततः शास्त्रस्यैवेदं मध्यमङ्गलमिति स्थितम् ॥ 1017 ॥ इत्याचार्यदेशीयेनोक्ते मूरिराह तेहवि न मज्झं एयं भणियमिहावस्सयस्स जं मज्झं । तं मंगलमाइटें इदमज्झयणस्स होजाहि॥1.18॥ तथापि भवदुक्तयुक्त्यापि नैतद् मध्यं भणितं- नैतद् मध्यमुपपद्यते, किन्त्विह षडध्ययनात्मकस्याऽऽवश्यकस्य यद् मध्यं तत्पूर्वमादावेव भाष्यकृता मङ्गलमादिष्टं मध्यमङ्गलत्वेन प्रतिपादितम् , इदं त्वावश्यकमध्यं न भवत्येव, किन्तु भवदभिहितयुक्त्या यदि भवति तदा प्रथमस्य सामायिकाध्ययनस्यैतद् मध्यं भवेदपीति ॥ 1.18 ॥ सूरिरेवाह, किञ्च भइणियं च पुव्वमेयं सव्वं चियमंगलं ति किमणेण ? / मंगलं ति य बुद्धिपरिग्गहं पि कारावियो सीसो॥1019॥ भणितं चेदमादौ- सर्वमेवैतच्छास्त्रं मङ्गलरूपमेव, तत्किमनेन विशेषतो मध्यादिमङ्गलकरणप्रयासेन ? / अथैवं ब्रूपे- समस्तशा-18 स्त्रस्य मङ्गलरूपत्वेऽपि शिष्यस्य मालत्रयमतिपरिग्रहार्थो यत्नः । तदपि न, यस्मात् शिष्योऽपि मङ्गलत्रयमतेः परिग्रहं प्रागेव कारिता, इति किमनेन ? ॥ 1019 ॥ अथाचार्यदेशीयो निरुत्तरीकृतो विलक्षः सन् पाह- ननु यदि सर्वमप्येतच्छास्त्रं मङ्गलम् , मङ्गलत्रयमतिपरिग्रहं च प्रागेव कारितः शिष्यः, अतो नेदं मध्यमङ्गलम् , तर्हि भवन्तोऽपि कथयन्तु-किमर्थमिदं मङ्गलम् ?, इत्याशङ्कय मूरियथावस्थितं समाधानमाह आवस्सयस तं कयमिदं तु नावासमित्तयं किंतु । सव्वाणुओगनिज्जुत्तिसंत्थपारंभ एवायं ॥ 1020 ॥ 1 क.ग. 'यच्छाख्ने । 2 क.ग. "ति ज्ञा' / 3 तथापि न मध्यमेतद् भणितमिहावश्यकस्य यद् मध्यम् । तद् मङ्गलमादिष्टमिदमध्ययनस्य भवेत् ॥ 1.18 ॥ 4 भणितं च पूर्वमेतत् सर्वमेव मङ्गलमिति किमनेन । मङ्गलमिति च बुद्धिपरिग्रहमपि कारितः शिष्यः ॥ 1019 ॥ 5 आवश्यकस्य तत्कृतमिदं तु नावश्यकमात्रक किन्तुं । सर्वानुयोगनियुक्तिशाखप्रारम्भ एवाऽयम् ॥ 1020 ॥ 6 क.ग. 'सत्योपा' / TeamelessocieRSSORE // 434ll Jan Education Internat For Personal and Private Use Only www.jaineltrary.ary Page #77 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 475 ॥ S 'आभिणिबोहियनाणं' इत्यादिना यदादौ मङ्गलं कृतम् , यच्च 'सर्वमपि शास्त्रमेतद् मङ्गलात्मकर्मवेत्युक्तम् , यदपि च शिष्यो मङ्गलत्रयमतिपरिग्रहं कारितः, तदेतत् सर्वमावश्यकस्य कृतम् । इदं तु यस्याऽऽरम्भे प्रस्तुतं मङ्गलं क्रियमाणमास्ते, तद् नावश्यकमात्रम् , किन्तु सर्वेषामपि सिद्धान्तशास्त्राणां योऽयमनुयोगस्तत्संबद्धा येयमुपोद्धातनियुक्तिः, तल्लक्षणं यद् वस्तुतोऽन्यत् शास्त्रं तत्प्रारम्भ एवाऽयम् । तस्य चोपोद्वातनियुक्तिशास्त्रस्य सकलसिद्धान्तव्यापकत्वेन महार्थत्वादविघ्नसंपादनायेदं मङ्गलमिति ॥ 1020 ॥ आह- कुतः पुनरेतदवसीयते, यत्सर्वानुयोगनियुक्तिशास्त्रपारम्भोऽयम् ?, इत्याहदेसकालियाइनिज्जुत्तिगहणओ भणियमुपरि वा जं च । सेसेसु वि अज्झयणेसु होइ एसेव निज्जुत्ती ॥ 1021 ॥ 'आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे' इत्याद्यनन्तरवक्ष्यमाणग्रन्थे यद् दशकालिकादिनियुक्तिग्रहणं करिष्यति तस्माद्, यदि वा यदुपरिष्टादिहैवाग्रे वक्ष्यति- शेषेष्वपि चतुर्विंशतिस्तवादिषु निःशेषसिद्धान्तगतेषु चाध्ययनेष्वेषैवोपोद्धातनियुक्तिर्भवतीति । एतस्माचैतज्ज्ञायते, यत्सर्वानुयोगनियुक्तिशास्त्रारम्भोऽयमिति ॥ 1021 ॥ अत्राप्याह प्रेरकःसामाइयवक्खाणे दसालियाईण कोऽहिगारोऽयं । जं पायमुवग्याओ तेसिं सामन्न एवायं ॥ 1022 ॥ इह तेसिं तम्मि गए वीसुं वीसुं विसेसमित्तोऽयं । घिच्छी सुहं लहुं चिय तग्गहणं लाघवत्थमओ ॥ 1023 ॥ ननु सामायिकाध्ययनस्येह व्याख्याने प्रस्तुते को हि दशकालिकादीनां ग्रहणेऽवसरः । अत्रोच्यते- यद् यस्मादयमुपोद्धातः प्रायस्तेषामपि दशकालिकादीनां सामान्य एव- समानवक्तव्यतारूप एव । अत उपोद्घातसामान्यात् तेषामपीह ग्रहणम् । प्रायोग्रहणात् सामायिकस्य तीर्थकराद् निर्गमः, दशकालिकस्य शय्यंभवात् , उत्तराध्ययनानां तीर्थकरादिनानामहर्षिभ्यो निर्गम इत्यादिविशेषोऽपि कश्चिदल्पो द्रष्टव्यः । ततश्चेह तेषां दशकालिकादीनां तस्मिन् सामान्ये उपोद्घाते गतेऽवगतेऽवबुद्धे यत् पृथक् पृथग् निर्गमादिकं किमपि 1 गाथा 79 / 2 दशकालिकादिनियुक्तिग्रहणतो भणितमुपरि वा यच । शेषेष्वप्यध्ययनेषु भवत्येषापि नियुक्तिः ॥ 1.21 ॥ 3 गाथा 1074 / सामायिकव्याख्याने दशकालिकादीनां कोऽधिकारोऽयम् । यप्राय उपोद्घातस्तेषां सामान्य एवाऽयम् ॥ 1022 ॥ इह तेषां तस्मिन् गते विष्वग् विष्वग् विशेषमात्रोऽयम् । ग्रहीष्यति सुखं लम्वेव तमहणं हाघवार्थमतः ॥ 1023 ॥ ॥ 475 // Jan Education Intema For Dev enty Page #78 -------------------------------------------------------------------------- ________________ vizeSA0 // 476 // Jain Education Internatio विशेषमात्रं तच्छिष्यः सुखेन लघु च स्वयमपि ग्रहीष्यति । अतो लाघवार्थमिह दशकालिकादीनां ग्रहणमिति । 1022 ॥ 1023 // अथोपसंहरंस्तात्पर्यमाह - म्हा जेण महत्थं सत्यं सव्वाणुओगविसयमिणं । सत्थंतरमेवहवा तेण पुणो मंगलग्गहणं ॥ 1024 ॥ तस्माद् येन कारणेन सर्वानुयोगविषयत्वादिदमुपोद्वातलक्षणं शास्त्रं महार्थम्, अथवा, बहुवक्तव्यत्वाद् वस्तुतो यस्माच्छास्वान्तरमेवेदम्, न त्वावश्यकमात्रम्, तेनाऽस्यादौ पुनरपि मङ्गलग्रहणम् इत्येष स्थितः पक्षः । इत्येकादशगाथार्थः । / 1024 ॥ किं पुनस्तद् मङ्गलम् ?, इत्याह तित्थयरे भगवंते अणुत्तरपरक्कमे अभियनाणी । तिष्णे सुगैगैगए सिद्धिपहपएसए वंदे ॥ 1025 ॥ तीर्यते भवोदधिरनेन, अस्मात्, अस्मिन्निति वा तीर्थं वक्ष्यमाणस्वरूपम्, तत्करणशीलाः "कुंञो हेतुताच्छील्ये0" इत्यादिना त्यये तीर्थकराः, तान् वन्दे, इति संबन्धः । कथंभूतान् 1, इत्याह- भगः समत्रैश्वर्यादिलक्षणो विद्यते येषां ते भगवन्तोऽर्हन्तस्तान् भगवतः । पुनरपि कथंभूतान् ?, इत्याह- अनुत्तरपराक्रमानिति पराक्रमो वीर्य, तदनन्तत्वादनुत्तरं येषाम् ; अथवा परेषां क्रोधादिशत्रूणामाक्रमणं विक्षेपणं पराक्रमः सोऽनुत्तरः प्रधानरूपो येषां तेऽनुत्तरपराक्रमास्तानिति । तथा, अनन्तज्ञेयपरिच्छेदादमितमपरिमितं केवलरूपं ज्ञानं येषां तेऽमितज्ञानिनस्तानिति । तथा, तरन्ति स्म भवार्णवमिति तीर्णास्तानिति । तीर्त्वा च भवजलधिं सुगतिगतिगतानिति, तत्र राग-द्वेषविकलत्व- सर्वज्ञत्व-सर्वदर्शित्वादिभ्यो निरुपमसुखभागिनः सुगतयः सिद्धास्तैरेव गम्यमानत्वाद् गतिः सिद्धिस्तां गताः सुगतिगतिगतास्तानिति । तथा, तस्या एव सिद्धेः पन्थाः सम्यग्दर्शन- ज्ञानादिको मार्गस्तस्य प्रकृष्टा देशकाः सिद्धिपथप्रदेशकास्तान् वन्देऽभिवादये स्तौमि । / इति निर्मुक्तिगाथासंक्षेपार्थः । / 1025 ॥ विस्तरार्थं तु विभणिषुर्भाव्यकार एवाह "तिज्जइ जं तेण तहिं तओ व तित्थं तयं च दव्वम्मि । सरियाईणं भागो निरखायो, तम्मि य पसिद्धे ॥ 1026 ॥ 1 तस्माद् येन महार्थं शास्त्रं सर्वामुयोगविषयमिदम् । शाखान्तरमेवाऽथवा तेन पुनर्मङ्गलग्रहणम् ॥ 1024 ॥ 2 तीर्थकरान् भगवतोऽनुचरपराक्रमाममितज्ञानान् । तीर्णाम् सुगतिगतिगतान् सिद्धिपथप्रदेशकान् वन्दे ॥ 105 ॥ 3 पाणिनीये ॥3॥20। 4 तीर्थते यत् तेन तन ततो वा तीर्थं तच्च द्रव्ये । सरिदादिक भागो निश्पायः तस्मिंश्च prasiddhe ॥ 1026 // For Personal and Private Use Only बृहद्वृत्तिः ! ॥ 476 ॥ ळते www.jainelltrary.org Page #79 -------------------------------------------------------------------------- ________________ तेरिया तरणं तरियव्वं च सिद्धाणि, तारओ पुरिसो । वाहो-डुवाइ तरणं, तरणिजं निन्नयाईयं ॥ 1027 ॥ विशेषा. यद् यस्मात् तीर्यते दुस्तरं वस्तु तेन तमिस्ततो वेत्यतस्तीर्थमुच्यते । तच नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधम् । तत्र नाम- बृत्तिः । स्थापने सुगमे । द्रव्ये द्रव्यभूतमप्रधानभूतं सरित-समुद्रादीनां निरपायः कोऽपि नियतो भागः प्रदेशस्तीर्थमुच्यते । तस्मिंश्च प्रसिद्ध ॥ 477 ॥ सिद्धे सत्यस्याऽऽपेक्षिकशब्दत्वादेतानि नियमात् सिध्यन्ति । कानि?, इत्याह- तरिता पुरुषः, तरणं वाहो डुपादि, तरणीयं तु niEE म्नगादिकमिति ॥ 1027 ॥ कथं पुनरिदं द्रव्यतीर्थम् ?, इत्याह 'देहाइतारयं जं बज्झमलावणयणाइमत्तं च । णेगंताणचंतियफलं च तो दव्वतित्थं तं ॥ 1028 ॥ यस्मादिदं देहादिकमेव द्रव्यमानं तारयति- नद्यादिपरकूलमात्र नयति, न पुनर्जीवं संसारसमुद्रस्य मोक्षलक्षणं परकूलं प्रापयति, अतोऽप्रधानत्वाद् द्रव्यतीर्थम् । तथा बाह्यमेव मलादिद्रव्यमात्रमपनयति, न त्वन्तरङ्ग प्राणातिपातादिजन्यकर्ममलम् । तथा, अनैकान्तिकफलमेवेदं नद्यादितीर्थम्- कदाचिदनेन नद्यादेस्तरणात् , कदाचित्तु तत्रैव मज्जनात् । तथा, अनात्यन्तिकफलं चेदम् , तथाहि- | एकदाऽनेन तीर्णमपि नद्यादिकं पुनरपि च तीर्यत इत्यनात्यन्तिकफलत्वम् । आत्मना वाऽस्य नद्यादितीर्थस्य द्रव्यमानत्वेनाऽप्रधानत्वात् सर्वत्र द्रव्यतीर्थत्वं भावनीयमिति ॥ 1028 ॥ इह केषांचिद् मतमाशय परिहरनाहैह तारणाइफलयं ति ण्हाण-पाणा-'वगाहणाईहिं । भवतारयं ति केई तं नो जीवोव्घायाओ॥ 1029 ॥ सूणंगं पिव तमुदूहलं व न य पुण्हकारणं ण्हाणं । न य जइजोग्गं तं मंडणं व कामंगभावाओ ॥ 1030 ॥ 1 तरीता तरणं तरयितव्यं च सिद्धानि, तारकः पुरुषः । वाहो-डुपादि तरणं, तरणीयं निम्नगादिकम् ॥ 1.27 ॥ 2 देहादिसारकं यद् बाझमलापनयनादिमानं च । नैकान्ता-'ऽत्यन्तिकफलं च तत्तो द्रव्यतीर्थ तत् ॥ 1028 ॥ 3 क. ग. 'ल्म्नै'| इह तारणादिफलकमिति स्नान-पाना-उवगाहनादिभिः । भक्तारकमिति केचित् तनो जीवोपवातात् ॥ 1.29 ॥ सूमागमपि वा तदुखलमिव नच पुण्यकारणं स्नानम् । स च यतियोग्यं तद् मण्डनमिव कामाभावात् । / 10. ॥ ॥ 477 // paTaORE Jan Education Internat For Personal and Use Only RS Page #80 -------------------------------------------------------------------------- ________________ vizeSA0 // 478 // Jain Educationa International iha kecit तीर्थका मन्यन्ते - नद्यादेः संबन्धि द्रव्यतीर्थ किल स्नान- पाना-वगाहनादिभिर्विधिवदासेव्यमानं भवतारकं संसारमहामकरालयमापकं भवत्येव । कुतः 1, तारणादिफलमिति कृत्वा शरीरतारण-मलक्षालन-तृद्व्यवच्छेद- देहोपशमादिफलत्वादित्यर्थः ; अनेन चाध्यक्षसमीक्षितदेहतारणादिफलेन परोक्षस्यापि संसारतारणफलस्याऽनुमीयमानत्वादिति भावः । तदेतद् नोपपद्यते, स्नानादेवोपघातहेतुत्वात्, खर्3A 'सि धेनु-शूलादिवदिति । एतदुक्तं भवति जीवोपघातहेतुत्वाद् दुर्गतिफला एवं स्नानादयः कथं नु भवतारकास्ते भवेयुः, सूना वध्य भूम्यादीनामपि भवतारकत्वमसङ्गात् ? इति । इतश्च नद्यादितीर्थं भवतारकं न भवति, सूनाङ्गत्वात् सूनाप्रकारत्वात्, उदूखलादिवदिति । न च पुण्यकारणं स्नानम्, नापि यतिजनयोग्यं तत्, कामाङ्गत्वात्, मण्डनवत्; अन्यथा ताम्बूलभक्ष- पुष्पबन्धन-देहादिधूपना -'भ्यञ्जनादयोऽपि च भुजङ्गादीनां पुण्यहेतवः स्युः । न च देहतारणादिमात्रफलदर्शनेन विशिष्टं भवतारणादिकं फलमुपपद्यते, नियामकाभावात्, प्रत्यक्षवीक्षितप्राण्युपमदेवाधितत्वाच्च ; इत्यायभ्यूध स्वधियाऽत्र दोषजालमभिधानीयमिति । / 1029 / / 1030 // अथ परो ब्रूयात् किम् 1, इत्याह 'देहोवगारि वा तेण तित्थमिह दाहनासणाईहिं । महु-मज्ज - मंस - वेस्सादओ वि तो तित्थमावन्नं ॥ 1031 ॥ यदि प्रेरको मन्येत - जाह्नवीजलादिकं तीर्थमेव, दाहनाश-पिपासोपशमादिभिर्देहोपकारित्वात् । अत्रोच्यते एवं सति ततो मधु-मय-मांस- वेश्यादयोऽपि तीर्थमापद्यन्ते तेषामपि देहोपकारित्वाविशेषादिति । उक्तं द्रव्यतीर्थम् । / 1031 ॥ अथ भावतीर्थमाह भावे तित्थं संघो सुविहियं तारओ तहिं साहू । नाणाइतियं तरणं तरियव्वं भवसमुद्दोऽयं ॥ 1032 ॥ भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, ""तित्थं भंते ! तित्थं तित्थयरे तित्यं ? | 1. ग. 'पयुज्यते । 2 भावे तीर्थ संघः श्रुतविहितं तारकस्तन्न साधुः । ज्ञानादित्रिकं तरणं तरयितव्यं भवसमुद्रः ॥ 1032 ॥ 3 तीर्थं भगवन् ! तीर्थं तीर्थंकरस्तीर्थम् । गौतम ! अर्हन्तस्तावद् नियमात् तीर्थङ्कराः, तीर्थ पुनश्चातुवर्णः श्रमणसंघः । देहोपकारि वा तेन तीर्थमिह दाहनाशनादिभिः । मधुमद्य-मांस- वेश्यादयोऽपि ततस्तीर्थमापन्नम् ॥ 1031 ॥ For Personal and Private Use Only bRhadvRttiH / // 478 // Page #81 -------------------------------------------------------------------------- ________________ vizeSA 0 // 479 // Jain Educations Internation गोमा ! अहाता नियमा तित्थंकरे, तित्थं पुण चाउवन्नो समणसंघो" इति । इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिप्यन्त एव । तत्रेह संघे तीर्थे तद्विशेषभूत एव तारकः साधुः, ज्ञान-दर्शन- चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्परतोऽन्यता, अनन्यता च विवक्षावशतो बोद्धव्या । तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोदधितरणात् । तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात् । साधकतमत्वेन तत्करणरूपतामापन्नं ज्ञानादित्रयं तु तरणम् । तरणीयं त्वौदयिकादिभावपरिणामात्मकः संसारसमुद्र इति ॥ 1032 ॥ कस्मात् पुनः संघो भावतीर्थम् 1, इत्याह नाण- दंसण-चरितभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ 1033 ॥ यद्यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः । कुतस्तारयति 1, इत्याह- तद्विपक्षभावादिति तेषां ज्ञान दर्शन -चारित्राणां विपक्षोऽज्ञान-मिथ्यात्वाविरमणानि तद्विपक्षस्तल्लक्षणो भावो जीवपरिणामस्तद्विपक्षभावस्तस्मात् तारयति । कुतः 1, इत्याह- ज्ञान-दर्शन -चारित्रभावतः - ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति सोऽज्ञानादिभावात् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा, भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः । यस्मात् स्वयं ज्ञानादिभावात्मकः, तथाऽज्ञानादिभावादु भवभावाच्च भव्यांस्तारयति, तस्मादसौ संघो भावतीर्थमितीह तात्पर्यम्; उक्तं च- " रागाद्यम्भाः प्रमादव्यसनशतचलद्दीर्घकल्लोलमालः क्रोधेर्ष्यावाडवाग्निर्मृतिजननमहान क्रचक्रौघरौद्रः । तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्ण तज्ज्ञानादिस्वभावं कथितमिह सुरेन्द्रार्चितैर्भावितीर्थम् ॥ 1 ॥ " इति । / 1033 ॥ उपपत्यन्तरमाह- तैह कोह-लोह-कम्ममयदाह-तण्हा मलावणयणाई । एगंतेणचंतं च कुणै य सुद्धिं भवोघाओ ॥ 1034 ॥ 1 यज्ज्ञान-दर्शन-चारित्रभावतस्तद्विपक्षभावात् । भवभावतश्च तारयति तेन तद् भावतस्तीर्थम् ॥ 1033 ॥ 2 तथा क्रोध लोभ कर्ममयदाह तृष्णा-मलापनयनानि । एकान्तेनाऽत्यन्तं च करोति शुद्धि भवौघात् ॥ 1034 ॥ For Personal and Private Use Only bRhadvRtaH / // 479 // Page #82 -------------------------------------------------------------------------- ________________ vizeSA0 // 480 // Jain Educationa Internation तथा; क्रोधश्च, लोभव, कर्म च तन्मयास्तत्स्वरूपा यथासंख्यं ये दाह-तृष्णा-मलाः । क्रोधो हि जीवानां मनः-शरीर संतापजनकत्वाद् दाहः, लोभस्तु विभवविषयपिपासाऽऽविर्भावकत्वात् तृष्णा, कर्म पुनः पवनोद्धृतश्लक्ष्णरजोवत् सर्वतोऽवगुण्ठनेन मालिन्यहेतुत्वाद् मलः अतस्तेषां क्रोध-लोभ-कर्ममयानां दाह तृष्णा-मलानां यदेकान्तेनाऽत्यन्तं चापनयनानि करोति । तथा, कर्मकचवरमलिनाद् भवौघात् संसारापारनीरप्रवाहात् परकूलं नीत्वा शुद्धिं कर्ममलापनयनलक्षणां यतः करोति, तेन तत्संघलक्षणं भावतस्तीर्थमिति पूर्वसंबन्ध: / अपरमपि नयादितीर्थं तुच्छा 'नैकान्तिका 'ऽत्यन्तिकदाह- तृष्णा-मलापनयनं विदधाति एतत्तु संघतीर्थमनादिकालालीनत्वेनानन्तानां दाह- तृष्णा-मलानामैकान्तिकमात्यन्तिकं चापनयनं करोति; अतः प्रधानत्वाद् भावतीर्थमुच्यते, नद्यादितीर्थं त्वप्रधानस्वाद् द्रव्यतीर्थमिति भावः । / 1034 / / अथवा, प्राकृते 'तित्थं' इत्युक्ते 'त्रिस्थम्' इत्येतदपि लभ्यते, इत्येतदाह दाहोसमाइसु वा जं तिसु थियमहव दंसणाईसु । तो तित्थं संघो च्चिय उभयें व विसेसणविसेस्सं ॥ 1035 ॥ अथवा, यद्यस्माद्यथोक्तदाहोपशम-कृष्णाच्छेद-मलक्षालनरूपेषु, यदिवा, सम्यग्दर्शन -ज्ञान- चारित्रलक्षणेषु त्रिष्वर्थेषु स्थितं ततस्त्रिस्थं संघ एव; उभयं वा संघ - त्रिस्थितिलक्षणविशेषण - विशेष्यरूपं द्वयं त्रिस्थम् । इदमुक्तं भवति किं त्रिस्थम् ? संघः, कथ संघः ? त्रिस्थं, नान्यः, इत्येवं विशेषणविशेष्ययोरुभयं संतुलितं त्रिस्थमुच्यत इति । / 1035 / / अथवा, प्राकृते 'तित्थं' इत्युक्ते 'व्यर्थम्' इत्यपि लभ्यते, इत्येतद् दर्शयन्नाह - कोहग्गिदाहसमणादओ व ते चैव जस्स तिष्णत्था । होइ तियत्थं तित्थं तमत्थसदो फलत्थोऽयं ॥ 1036 ॥ क्रोधाग्निदाहोपशम-लोभतृष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवानन्तरोक्तास्त्रयोऽर्थाः फलरूपा यस्य तत् त्र्यर्थे तच्च संघ एव तदव्यतिरिक्तं ज्ञानादित्रयं वा व्यर्थ प्राकृते 'तित्थं' उच्यते ! अर्थशब्दश्चायं फलार्थो मन्तव्यः । इदमुक्तं भवति- भगवान् संघः, तदव्यतिरिक्तज्ञानादित्रयं वा महातरुरिव भव्यैर्निषेव्यमाणं क्रोधाग्निदाहशमनादिकांस्त्रीनर्थान् फलति, अतस्त्र्यर्थमुच्यत इति । / 1036 ॥ अथवा, वस्तुपर्यायोऽत्रार्थ इत्याह 1 दाहोपशमादिषु वा त्रिषु स्थितमथवा दर्शनादिषु । ततस्तीर्थं संघ एवोभयं वा विशेषणविशेष्यम् ॥ 1035 ॥ 2. 'यंपिवि' / 3 क्रोधामिदाहशमनादयो वा त एव यस्य त्रयोऽर्थाः । भवति त्र्यर्थं तीर्थं तदर्थशब्दः फलार्थोऽयम् ॥ 1036 ॥ For Personal and Private Use Only bRhadvatiH / 1182011 Page #83 -------------------------------------------------------------------------- ________________ vizeSA0 // 481 / / Jain Educationa Internati अहवा सम्मदंसण-नाण-चरित्ताइं तिन्नि जस्सत्था । तं तित्थं पुव्वोइयमिहे अत्थो वत्थुपज्जाओ ॥ 1037॥ अथवा, सम्यग्दर्शनादयस्त्रयोऽर्था यस्य तत् त्र्यर्थम्, अर्थशब्दश्चात्र वस्तुपर्यायः, त्रिवस्तुकमित्यर्थः । तच संघ एव, तदव्यतिरिक्तत्वात्, त एव वा सम्यग्दर्शनादयस्त्रयोऽर्थाः समाहृतास्त्र्यर्थम्, संख्यापूर्वत्वात्, स्वार्थत्वाच्च द्विगोरिति । / 1037 ॥ तदेवं संघो भावतस्तीर्थम्, त्रिस्थम्, त्र्यर्थं वा, इति प्रतिपाद्य सांप्रतमिदमेव जैनं तीर्थमभिप्रेतार्थसाधकम्, नान्यत् इति प्रमाणतः प्रतिपादयन्नाह - इह सम्मसद्धाणो- वलद्धि - किरियासभावओ जइणं । तित्थमभिप्पेयफलं सम्मपरिच्छेय किरिय व्व ॥ 1038 ॥ जैनमेव तीर्थमभिप्रेतार्थसाधकमिति प्रतिज्ञा, सम्यक् श्रद्धानो-पलब्धि क्रियास्वभावत्वात् सम्यग्दर्शन- ज्ञान-चारित्रात्मकत्वादित्यर्थः, इह यत् सम्यक् श्रद्धानो-पलब्धि-क्रियात्मकं तदिष्टार्थसाधकं दृष्टम् ; यथा सम्यक्परिच्छेदवती रोगापनयनक्रिया, यच्चेष्टार्थसाधकं न भवति, तत् सम्यक् श्रद्धानो-पलब्धि-क्रियात्मकमपि न भवति, यथोन्मत्तप्रयुक्त क्रिया; तथा च शेषतीर्थानि । इदमुक्तं भवति - यथा कस्यचिद् निपुणवैद्यस्य सम्यग् रोगादिस्वरूपं विज्ञाय विशुद्धश्रद्धानवत आतुरस्य सम्यगौषधप्रयोगादिक्रियां कुर्वतोऽभिप्रेतार्थसिद्धिजयते । एवं जैन तीर्थादपीति । / 1038 / / अन्यतीर्थान्यप्येवंविधानि भविष्यन्ति, न, इत्याह नाभिप्पेयफलाई तयंगवियलत्तओ कुतित्थाइं । वियलनयत्तणओ चिय वियलाई वियलकिरिय व्व ॥ 1039 ॥ सुगतादिप्रणीतानि कुतीर्थानि नाभिप्रेतफलानि । कुतः 1, इत्याह- 'तरंगेत्यादि' तस्याभिप्रेतार्थस्याऽङ्गानि तदङ्गानि सम्यग् - ज्ञानादीनि कारणानि, तद्विकलत्वात् तद्रहितत्वात्, नयविकलत्वाच्च विकलानि तानि । सर्वैरेव ह्येकैकांशग्राहिभिर्नयैर्मिलितैः संपूर्णमनन्तधर्मात्मकं वस्तु निश्चीयते, शेषतीर्थानि त्वेक-द्वयादिन यमात्रमतावलम्बित्वेन समग्रनयविकलान्येवेति तानि नयविकलानि, ततो 61 1 अथवा सम्यग्दर्शन- ज्ञान चारित्राणि त्रीणि यस्पार्थाः । तत् तीर्थं पूर्वोदितमिहाऽर्थो वस्तुपर्यायः ॥ 1037 ॥ 3 इह सम्यक् श्रद्धानो-पलब्धि-क्रिया-स्वभावतो जैनम् तीर्थमभिप्रेतफलं सम्यक्परिच्छेदक्रियेव ॥ 1038 ॥ 2 नाभिप्रेतफलानि तदङ्गविकलत्वतः कुतीर्थानि । विकलनयत्वत एव विकलानि vikalakriyeva ॥ 1039 // For Personal and Private Use Only 2 ka. ga. 'hamattho' / 4 ka. ga. 'rthasya sA / बृहद्वृत्तिः । ॥ 481 ॥ Page #84 -------------------------------------------------------------------------- ________________ बृह्द्व्त्तिः। न संपूर्णाभिप्रेतफलस्य साधकानीत्यर्थः, विकलक्रियावदिक्ति; यथा भिषक्मतीचारकातुरौषधाद्यन्यतराङ्गविकला क्रिया न संपूर्णाविशेषाभिमेतफलसाधनी, तथा कुतीर्थान्यपीति । तदेवं यथोक्तप्रकारेण द्रव्य-भावतीर्थप्ररूपणा कृता ॥ 1039 / / ॥ 482 // अथ प्रकारान्तरेण तत्परूपणां कर्तुमाह अहव सुहोतारुत्तारणाई दवे चउव्विहं तित्थं । एवं चिय भावम्मि वि तत्थाइमयं सरक्खाणं ॥ 1040 ॥ तव्वणियाण बीयं विसयसुहकुसत्थभावणाधणियं । तैयं च बोडियाणं चरिमं जइणं सिवफलं तु॥1041॥ इह द्रव्यतीर्थे चत्वारो भङ्गाः, तद्यथा- सुखावतारं सुखोत्तारम् , सुखावतारं दुरुत्तारम् , दुःखावतारं सुखोत्तारम् , दुःखावतारं दुरुत्तारम् । एवं भावतीर्थेऽपीयं चतुर्भङ्गी द्रष्टव्या । इह च यत्र सुखेनैवावतरन्ति प्रविशन्ति प्राणिनस्तत् सुखावतारम् , सुखेनैव यत उत्तरन्ति- सुखेनैव यद् मुश्चन्तीत्यर्थः, तत् सुखोत्तारम् ; इत्याद्यभङ्गवर्तितीर्थभावार्थः । एवमन्यत्रापि । एतच्च सरजस्कानां शैवानां संबन्धि वेदितव्यम् । तथाहि- राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्ग-मनो-वाक् कायजयादिलक्षणस्य तथाविधदुष्करकष्टानुष्ठानस्य तैः क्रियमाणस्याऽदर्शनात, यथा कथश्चिद्रूपतयाऽपि च तैव्रतपरिपालनस्याऽभिधानात् सुखेनैव प्राणिनस्तद्दीक्षां प्रतिपद्यन्ते, इति तत्तीर्थस्य सुखावतारता । तच्छास्त्रेषु च न तथाविधाऽऽवासकखाभावा काचिद् निपुणा युक्तिरस्ति, यद्वासितान्तरात्मा पुमांस्तद्दीक्षां न परित्यजेत् । किश्च, "शैवो द्वादश वर्षाणि व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि यागं कृत्वा व्रतेश्वरे ॥ 1 ॥ " इत्यादिना दीक्षात्यागस्य तैर्निर्दोषतयाऽप्यभिधानात सुखेनैव तद्दीक्षां जन्तवः परित्यजन्ति, इति तत्तीर्थस्य सुखोत्तारतेति ॥ 1 ॥ द्वितीयभङ्गकवति तीर्थ 'तव्वणियाणं ति' सुगतानां संवन्धि मन्तव्यम् । tathAhi"mRdvI शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराणे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ 1 ॥ " ___ "मैणुन्नं भोयणं भोचा मणुन्नं सयणासणं । मणुन्नंसि अगारंसि मणुन्नं झायए मुणी ॥ 1 ॥ " 1 अथवा सुखावतारोत्तारणादि द्रव्ये चतुर्विधं तीर्थम् । एवमेव भावेऽपि तत्रादिमकं सरजस्कानाम् ॥ 104 ॥ सौगतानां द्वितीय विषयसुखकुशावभावनाधनिकम् । तृतीयं च बोटिकानां चरमं जनं शिवफलं तु ॥ 1041 ॥ 2 मनोज्ञं भोजनं भुक्त्वा मनोजं शयनाऽऽसनम् । मनोज्ञेऽगारे मनोशं ध्यायति मुनिः ॥ 1 ॥ ॥ 482 // Jan Education interna For Personal and Private Use Only www.jaineltrary.org Page #85 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 483 ॥ BREAMIDASEEMBER इत्यादेस्तैरभिधानतो विषयसुखसिद्धेस्तत्तीर्थस्य सुखावतारता । तथा, कुशास्त्रोक्तनिपुणयुक्तिभिस्तीबवासनोत्पादात् , व्रतत्यागे च तैर्महतः संसारदण्डादेः प्रतिपादनात , तत्समीपगृहीतव्रतस्य दुष्परित्याज्यत्वात् तत्तीर्थस्य दुरुत्तारता । इमां च युक्तिं भाष्यकार: स्वयमेव किश्चिदाह- 'विसयसुहेत्यादि' गतार्थम् ॥ 2 ॥ दुःखावतारं सुखोत्तारमिति तृतीयं बोटिकानां दिगम्बराणाम् । तत्र नाग्न्यादेर्लज्जादिहेतुत्वेन दुरध्यवसेयत्वात् तीर्थस्य दुःखावतारता । अनेषणीयपरिभोग-कपायबाहुल्यादेस्तदसमञ्जसदर्शनात् , नाग्न्यादेश्चातिलज्जनीयत्वेन तत्पराभग्नानां तत्तीर्थस्य सुखोत्तारतेति ॥ 3 ॥ दुःखावतारं दुरुत्तारमिति चरमं चतुर्थ मोक्षफलम् । जैनानां साधूनां राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्गादिजयस्य, तथा, अप्रमत्ततया समिति-गुप्ति-शिरोलुश्चनादिकष्टानुष्ठानस्य दर्शनात् तत्तीर्थस्य दुःखावतारता । सुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रतरवासनोत्पादनात् , व्रतत्यागे चातिमहतः संसारादिदण्डस्याऽभिधानात् तत्तीर्थस्य दुरुत्तारता ॥ 4 ॥ अन्ये तु सुखोत्तारता दुरुत्तारतां च सर्वत्र मुक्तिप्राप्तिमाश्रित्य व्याचक्षते- तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्तानुष्ठानेन किल। मुक्तिमाप्त्यभ्युपगमात् सुखोत्तारं तीर्थम् , 'सुखेनैवाऽस्माद् भवार्णवमुत्तरन्ति' इति व्युत्पत्तेः । शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद् योगिज्ञानोत्पत्त्यादिक्रमेण मुक्तिमाप्त्यभ्युपगमाद् दुःखोत्तारता 'दुःखेनाऽस्मात् संसारमुत्तरन्ति' इति कृत्वा । बोटकानां तु भिक्षाशुद्ध्यादीनां गौणत्वेनाभ्युपगमाद् नाग्न्यलक्षणनिग्रन्थत्वमात्रादेव मुक्त्यभ्युपगमात सुखोत्तारता । साधनां तु पूर्वोक्तकष्टानुष्ठानादी मुक्क्याश्रयणाद् दुरुत्तारता । अवतारपक्षे तु सर्वत्र पूर्वोक्तैव भावना । इत्यलं विस्तरेणेति ॥ 1040 ॥ 1041 // अत्र प्रेरकः पाह नेणु जं दुहावयारं दुक्खोत्तारं च तं दुरहिगम्मं । लोयम्मि पूइयं जं सुहावयारं सुहुत्तारं ॥ 1042 ॥ ननु यद् दुःखावतारं च दुरुत्तारं च तीर्थ तद् दुरधिगम्यम् , एवंभूतं च जैनतीर्थ भवद्भिः प्रतिपादितम् । एतच्चायुक्तम् , एवंभूततीर्थस्य करणक्रियाविधातित्वेनाऽनिष्टार्थप्रसाधकत्वात् , लोकप्रतीतिवाधितत्वाच; तथा चाह- लोके हि यत् सुखावतारं सुखोत्तारं च तीर्थ तत् पूजितं तदेवोपादेयम् , तरणक्रियानुकूल्येनेष्टार्थप्रसाधकत्वात् । तस्मात् प्रथम एव भङ्गः श्रेयान् , इति । प्रेरकाभिप्राय इति । / 1042 ॥ HO 15. छ. 'दुःखोत्ता'| 2 ननु यद् दुःखावतारं दुःखोत्तारं च तद् दुरधिगमम् । लोके पूजितं यत् सुखावतारं सुखोत्तारम् ॥ 1.42 ॥ ॥ 48 // Jan Education Intemato For Don Penny Page #86 -------------------------------------------------------------------------- ________________ विशेषा0 484 PANDROTlamAna अत्रोत्तरमाहएवं तु दव्वतित्थं भावे दुक्खं हियं लभै जीवो । मिच्छत्त-'न्नाणा-'विरै-विसयसुहभावणाणुगओ ॥ 1043 ॥ पडिवण्णो उण कम्माणुभावओ भावओ prmsuddh। kiha mocchii जाणतो परमहियं दुल्लहं च पुणो ॥ 1044 ॥ सत्यम् , द्रव्यतीर्थमेवमेवेष्यते यथैव त्वं ब्रूषे, तस्य सुखप्राप्यत्वात् , सुखेनैव च मुच्यमानत्वादिति । भावतीर्थ तु नैवम् , तस्य मोक्षहेतुत्वेन जीवानां परमहितत्वात् । यच्च मोक्षहेतुत्वेन हितं, तद् दुःखं लभते जीवः- महता कष्टेन तत् जीवः प्रामोतीत्यर्थः । कथंभूतो यस्मादेष जीवः ?, इत्याह- 'मिच्छत्तेत्यादि' यस्मादनादिकालालीनमिथ्यात्वा-ज्ञाना-'विरति-विषयसुखभावनानुगतो जीवः, तस्मादित्थंभूतस्य जीवस्याऽनन्तसंसारदुःखव्यवच्छेदहेतुत्वाद् निःसीमनिःश्रेयसावाप्तिनिवन्धनत्वाच परमहितं भावतीर्थमतिदुरवापत्वात् पूर्वोक्तकष्टानुष्ठानयुक्तत्वाच दुःखावतारम् , तथा, दुरुत्तारं च । कुतः1, इत्याह- 'पडिवण्णो इत्यादि' शुभकर्मपरिणत्यनुभावतः पुनः कथमपि परमशुद्ध भावतीर्थ भावतः परमार्थतः प्रतिपन्नो जीवः 'परमहितं दुर्लभं च पुनरपि एतज्जानन्नपि कथं नु नाम तद् मोक्ष्यति ?कथं तत उत्तरिष्यति ?- च क्थ्न्य्चिदित्य्र्थ्ः। अतो दुरुत्तारता तस्येति । किञ्च, सद्वैद्यप्रयुक्तकर्कशक्रियोदाहरणतश्च भावतीर्थस्य दुःखावतारो-तारता भावनीया ॥ 1043 ॥ 1044 // कथम् , इत्याह ऐकक्खडं व किरियं रोगी दुक्खं पवज्जए पढमं । पडिवन्नो रोगक्खयमिच्छंतो मुंचए दुःखं ॥ 1045 ॥ इय कम्मवाहिगहिओ संजमकिरियं पवजए दुक्खं । पडिवन्नो कम्मक्खयमिच्छंतो मुंचए दुक्खं ॥ 1046 ॥ गाथाद्वयमपि सुबोधम् ॥ 1045 ॥ 1046 // 1 एवं तु द्रव्यतीर्थ भावे दुःखं हितं लभते जीवः । मिथ्यात्वा-ज्ञाना-विरति-विषयसुखभावनानुगतः ॥ 1043 ॥ प्रतिपक्षः पुनः कर्मानुभावतो भावतः परमशुद्धम् । कथं मोक्ष्यति जानन् परमहितं दुर्लभं च पुनः ॥ 1044 ॥ 2 अतिकर्कशां वा क्रिया रोगी दुःखं प्रपचते प्रथमम् । प्रतिपन्नो रोगक्षयमिच्छन् मुञ्चते दुःखम् ॥ 1045 ॥ इति कर्मच्याधिगृहीतः संयमक्रियां प्रपद्यते दुःखम् । प्रतिपन्नः कर्मक्षयमिच्छन् मुञ्चते दुःखम् ॥ 1046 ॥ ॥ 484 // JanEducationainternational For sale Use Only Page #87 -------------------------------------------------------------------------- ________________ vizeSA 0 // 485 // Jain Educationa Internation तदेवं तीर्थं प्रतिपाद्य तीर्थकर सिद्धिमाह अलोम - हे तरसीयाय जे भावतित्थमेयं तु । कुव्वंति पगासंति य ते तित्थयरा हियत्थकरा ॥ 1047 ॥ बृहद्वृत्तिः । हेतु ताच्छील्या स्स्नुलोम्यतो ये भावतीर्थमेतत् कुर्वन्ति, गुणतः प्रकाशयन्ति च, ते तीर्थकराः । तत्र हेतौ सद्धर्मतीर्थकरणहेतवः "नो हेतु ताच्छील्या 'ऽनुलोम्येषु" इत्यादिना टप्रत्ययविधानात् तीर्थकराः, यथा यशस्करी विद्येत्यादि । ताच्छील्ये - कृतार्था अपि तीर्थकर नामकर्मोदयतः समग्रप्राणिगणानुकम्पापरतया च सद्धर्मतीर्थदेशकत्वात् तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति । आनुलोम्ये- स्त्री-पुरुष-बाल-वृद्ध-स्थविरकल्पिक जिनकल्पिकादीनामनुरूपोत्सर्गा 'पवाददेशन याऽनुलोम सद्धर्मतीर्थकरणात् तीर्थकराः, यथा वचनकर इत्यादि । एवंभूतास्तीर्थकराः, अत एव सर्वासुमतां हितस्य मोक्षार्थस्य करणात् हितार्थकराः । तान्, 'वन्दे' इति क्रियासंबन्धात् सर्वत्र कर्मप्राप्तिः । द्वितीयाबहुवचने च प्राकृतत्वादेकारान्तत्वमिति । / 1047 ॥ 'भगवंते' इत्येतद् व्याचष्टे - सरि - रूव - सिरि-जस धम्म- पयत्ता मया भगाभिक्खा । ते तेसिमसामण्णा संति जओ तेण भगवंते ॥ 1048 ॥ वर्यादयः पर्था भगाभिख्या भगसंज्ञास्तावद् मताः प्रोक्ताः । ते च तेषां तीर्थकराणामसामान्या असाधारणाः सन्ति यस्मात् तेन ते भगवन्तः, तान् वन्दे । तत्र स्वाभाविककर्मक्षयजन्य सुरनिर्वर्तितचतुस्त्रिंशदतिशयलक्षणं तेषां परमैश्वर्यम् । तथा , "सेव्वसुरा जै रूवं अंगुट्टपमाणयं विउब्वेज्जा । जिणपायगुडं पइ न सोहए तं जहिंगालो ॥ 1 ॥ गणहर आहार अणुत्तरा य जाव वण चक्क वासु-बला । मंडलिया जा हीणा छट्टाणगया भवे सेसा ॥ 2 ॥ " 1 अनुलोम-हेतु तच्छीलका ये भावतीर्थमेतत् तु । कुर्वन्ति प्रकाशयन्ति च तांस्तीर्थकराम् हितार्थकरान् ॥ 1047 ॥ 2 पाणिनीये ॥ 3 / 2 / 20 ॥ 3 गाथा 1025 / 4 ऐश्वर्य-रूप-श्री-यशो-धर्म-प्रयता मता भगाभिख्याः । ते तेषामसामान्याः सन्ति यतस्तेन भगवन्तः ॥ 1048 ॥ 5 सर्वसुरा यदि रूपमष्टप्रमाणकं विकुर्वीरविज्ञपादाएं प्रति न शोभते तद् यथाऽङ्गारः ॥ 1 ॥ गणधरा आहारका अनुत्तराश्च यावद् वानाश्चक्रि-वासु-बलाः । मण्डटिका ये हीनाः पदस्थानगता भवे शेषाः ॥ 2 ॥ For Personal and Private Use Only / / 485 / / Page #88 -------------------------------------------------------------------------- ________________ BSPICIReless बृहद्वत्तिः । विशेषा0 ॥ 486 ॥ इत्यादिग्रन्थाभिहितं निरुपमं तेषां रूपम् । तथा, श्रीरनन्यसाधारणा तपस्तेजोविभूतिरमीपाम् । तथा, जगत्त्रयातिक्रान्तानुपमगुणग्रामाविर्भावितशरदिन्दुकुन्दविशदं भुवनत्रयव्यापकं यशस्तेषाम् । तथा, समस्तचारित्रमोहनीयक्षयप्रभवत्वादुत्तमक्षमा-मार्दवादिरूपः सर्वोत्कृष्टो धर्मस्तेषाम् । तथा, प्रयतनं प्रयत्नः सर्वेष्वपि हितानुष्ठानेष्वप्रमादः, सोऽपि चारित्रावरणव्यपगमादनुत्तर एव तेस्सामिति॥1048॥ 'अणुत्तरपरिकमे' इत्येतद् विवृण्वन्नाह विरियं परिक्कमो किर परेऽरयो वा जओ तदक्कमणं । सोऽणुत्तरो वरो सिं अणुत्तरपराकमा तो ते ॥ 1049 ॥ पराक्रमः किल वीर्यमभिधीयते । स च भगवतां क्षीणनिःशेषवीर्यान्तरायत्वात् सर्वाऽमर-नरेन्द्रनिवहपराक्रमादनन्तगुणत्वादनुत्तर एव । अनुत्तरः पराक्रमो वीर्य येषां तेऽनुत्तरपराक्रमाः । अथवा, परेऽरयो भावशत्रवः कपायादयः, 'जौ त्ति' जयः पराभवोऽभिभवनं तदाक्रमणं परेषामाक्रमणमाक्रमः पराक्रमः सोऽनुत्तरो वरोऽमीषाम् , ततोऽनुत्तरपराक्रमास्ते, अतस्तानिति ॥ 1049 ॥ 'अमितज्ञानिनः' इति व्याख्यानयनाह अमियमणतं नाणं तं तेसिं अमियणाणिणो तो ते । तं जेण नेयमाणं तं चाणंतं जओ नेयं ॥ 1050 ॥ अनन्तत्वाद् मातुमशक्यममितं केवलज्ञानलक्षणं ज्ञानं तत्तेषां विद्यते, ततोऽमितज्ञानिनस्ते । कथं पुनः केवलज्ञानस्याऽऽन। न्त्यमित्याह- तत्केवलज्ञानं येन कारणेन ज्ञेयमानं वर्तते, ज्ञानस्य ज्ञेयानुवर्तित्वात् , तच ज्ञेयं सर्वमपि यतोऽनन्तम् , अतः केवलज्ञानस्याऽऽनन्त्यमिति ॥ 1050 ॥ 'तिण्णे सुगैगैगए' इत्येतद् व्याख्यानयति "तिण्णा समैक्ता भवण्णवं, कं गई गया त्रिउण्?| सुगईण गई पत्ता सुगैगैगया तओ होति॥1051॥ तरन्ति स्म तीर्णा भवार्णवं समतिक्रान्ताः । आह- भवोदाधि तीर्त्वा ततस्ते कां गतिं गताः ?, इत्याह- 'सुगईणेत्यादि' ज्ञानि sa58 SCHACHRADDRESS 1 गाथा 1025 / 2 वीर्य पराक्रमः किल परेश्यो वा जयस्तदाक्रमणम् । सोऽनुत्तरो वर एषामनुत्तरपराक्रमास्ततस्तान् ॥ 1049 ॥ 3 अमितमनन्तं ज्ञानं तत् तेषाममितज्ञानास्ततस्तान् । तद् येन ज्ञेयमानं तच्चाऽनन्तं यतो ज्ञेयम् ॥ 1050 ॥ 4 तीर्णाः समतिकान्ता भवार्णवं, कां गतिं गतास्तीर्वा । सुगतीनां गति प्राप्ताः सुगतिगतिगतास्ततो bhavanti ॥ 1051 / / // 486 // Jan Education Intemat For Dev enty Page #89 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा0 ॥ 48 ॥ समस्या वे सति सर्वबाधाविनिर्मुक्तत्वात् परमसुखिनः सुगतयः सिद्धाः, तेषां सुगतीनां सिद्धानां तैर्गम्यमानत्वाद् गतिः सिद्धिलक्षणा, न तु नरकगत्यादिका सुगतिगतिः, तां गताः प्राप्ताः, सुगतिगतिगतास्तानिति ॥ 1051 ॥ "सिद्धिपहपएसए' इत्येतद् व्याख्यानयनाह से च्चिय सुगईण गई सिद्धी सिद्धाण जो पहो तीसे । तद्देसया पहाणा सिद्धिपहपएसया तो ते ॥ 1052 ॥ सिद्धानां संवन्धिनी येयमनन्तरगाथायां सुगतिगतिरुक्ता, सैवेह सिद्धिरभिप्रेता, तस्याः सिद्धेयः पन्था वक्ष्यमाणज्ञान-दर्शनचारित्रलक्षणः स सिद्धिपथः, तस्य सिद्धिपथस्य यतः प्रधानाः प्रकृष्टा आदौ वा देशका प्रदेशकास्ततः सिद्धिपथप्रदेशकास्ते, अतस्तानिति ॥ 1052 ॥ सिद्धिपथप्रदेशका इत्युक्तम् , तत्र कोऽयं सिद्धिपथः 1, इत्याशङ्कय भाष्यकार एव तमाह 'सिद्धिपहो उण सम्मत्त-नाण-चरणाई ब्क्ख्मान्नाई|भ्व्हेउविव्क्खाओ निदाणपडिकूलकिरिय व्व ॥ 1053 ॥ सिद्धेस्तु पन्था इहैव वक्ष्यमाणानि सम्यक्त्व-श्रुत-चारित्रसामायिकलक्षणानि सम्यक्त्व-ज्ञान-चारित्राणि । कुतः, ityAha'bhavetyAdi / इदमुक्तं भवति-मुक्तार्गो मुक्तेः साधकानि सम्यक्त्व ज्ञान-चारित्राणीति प्रतिज्ञा, भवस्य संसारस्य या मिथ्यात्वाज्ञाना-विरतिलक्षणो हेतुस्तद्विपक्षत्वात् तद्विघातकत्वात् सम्यक्त्वादीनामिति हेतुः। इह यो यद्धेतुविपक्षस्वभावः स तद्विपक्षस्य साधको दृष्टः, यथा रोगनिदानस्याऽजीर्णादेर्लङ्घनादिका प्रतिपक्षभूता क्रिया नीरोगत्वस्य साधनी, भवहेतुविपक्षभूताश्च सम्यक्त्वादयः, ततो भवविपक्षस्य मोक्षस्य साधका इति । अथवा, अन्यथा प्रयोगः क्रियते- इष्टार्थप्रसाधकमेव सम्यक्त्वादित्रयमिति प्रतिज्ञा, इष्टार्थविघातकहेतुविपक्षत्वादिति हेतुः, इह यो यस्य विघातहेतूनां विपक्षस्वभावः स तस्य साधको दृष्टः, यथा नीरोगताविघातकस्याऽजीर्णादेः प्रतिपक्षभूता लखनादिक्रिया नीरोगतासाधनी, इष्टार्थस्य मोक्षस्य विघातकानां मिथ्यात्वादीनां विपक्षभूताश्च सम्यक्त्वादयः, ततो मोक्षलक्षणस्येष्टार्थस्य साधका इति ॥ 1053 ॥ का ॥ 487 ॥ 1 गाथा 1025 / 2 सैव सुगतीनां गतिः सिद्धिः सिद्धानां यः पथस्तस्याः । तदेशकाः प्रधानं सिद्धिपधप्रदेशकास्ततस्तान् ॥ 1052 ॥ / सिद्धिपधः पुनः सम्यक्त्व-ज्ञान-चरणानि वक्ष्यमाणानि । भवहेतुविपक्षाद् निदानप्रतिफूलक्रियेच ॥ 1053 ॥ Page #90 -------------------------------------------------------------------------- ________________ BOS विशेषा0 बृहद्वत्तिः । ॥ 488 ॥ D अथ "वंदे' इत्यस्यार्थ, वक्ष्यमाणमहावीरनमस्कारप्रस्तावनां चाह वंदेऽभिवादयेऽभित्थुणामि वा ते तिलोगमंगल्छे । सामण्णवंदणमिणं तित्थयरत्ताविसिट्ठाणं ॥ 1054 ॥ पत्तेयवंदणमिओ संपइ तित्थाहिवस्स वीरस्स । सुयनाणत्थप्पभवो स विसेसेणोवगारि त्ति ॥ 1.55 ॥ गाथाद्वयमपि प्रसिद्धार्थम् , नवरं तीर्थकरत्वेनाऽविशिष्टानामभिन्नानामृषभादीनां समस्ततीर्थकराणामिदं वन्दनमुक्तम् । 'सुयनाणथप्पभवो त्ति' समस्तस्यापि श्रुतज्ञानस्य योऽर्थस्तस्य प्रभवो हेतुरिति । / 1054 ॥ 1055 // प्रकारान्तरेणापि महावीरनमस्कारस्य प्रस्तावनामाहतुल्लगुणाणं परिसं नमिऊण जह ससामियं नमै । तह तुल्लगुणे वि जिणे नमिउं तित्थाहिवं नमै ॥ 1056 ॥ अथवा, यथा तुल्यगुणानां राजादीनां परिषदं समाजं दृष्ट्वा कोऽपि सामान्येन सर्वेभ्यो नमस्कृत्य पुनर्विशेषतो निकटीभूय स्वस्वामिनं प्रणमति, तथा तुल्यगुणांस्तीर्थकरानपि सामान्येन सर्वान् नमस्कृत्य सांप्रतं तीर्थाधिपं महावीरं प्रणमति । इत्येकत्रिंशद्दाथार्थः ॥ 1056 ॥ कथम् ?, इत्याह वंदामि महाभागं महामुणिं महायसं महावीरं । अमर-नररायमहियं तित्थयरमिमस्स तित्थस्स ॥ 1057 ॥ महावीरं वन्द इति योग्ः। भागः किलाऽचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागो महाप्रभाव इत्यर्थः, तं तथाभूतम् । तथा, मुणति, मनुते, मन्यते वा जगतस्विकालावस्थामिति मुनिः, सर्वज्ञत्वाद् महांश्चासौ मुनिश्च महामुनिः । अथवा, मुनयः साधवस्तेषां महान् प्रधानो महामुनिस्तम् । त्रिभुवनव्यापित्वाद् महद् यशोऽस्येति महायशास्तम् । महावीर इत्यभिधानम् । अथवा, 'शूर वीर विक्रान्तौ' कषायादिमहाशत्रुसैन्यजयाद् महाविक्रान्तो म्हावीर्ः। यदिवा, 'ईर गतौ' कियक्षिपितकर्मसाध्वपेक्षया विशेषत ईरयति क्षिपति तिरस्करोत्यशेषाण्यपि कर्माणीति वीरः । अथवा, विशेषत ईरयति- शिवपदं प्रति भव्यजन्तून् गमयंतीति वीरः । यदिवा, गाथा 1025 / 2 वन्देऽभिवादयेऽभिस्तौमि वा तांत्रिलोकमङ्गल्यान् । सामान्यवन्दनामिदं तीर्थकरत्वाविशिष्टानाम् ॥ 1054 ॥ प्रत्येकवन्दनमितः संप्रति तीर्थाधिपस्य वीरस्य । श्रुतज्ञानार्थप्रभवः स विशेषेणोपकारीति ॥ 1055 ॥ 3 तुल्यगुणानां परिषदं नत्वा यथा स्वस्वामिनं नमति । तथा तुल्यगुणानपि जिनान् नत्वा तीर्थाधिपं नमति ॥ 1056 ॥ 4 वन्दे महाभागं महामुनि महायशसं महावीरम् । अमर-नरराजमहितं तीर्थकरमस्य तीर्थस्य ॥ 1057 ॥ ॥ 488 // PROSTATE Jan Education For Personal Private Use Only I www.jaineltrary.org Page #91 -------------------------------------------------------------------------- ________________ विशेषा0 shdttiH। ॥ 489 // विशेषतः शिवपदं स्खयमियति गच्छतीति वीर्ः। अथवा, 'दृ विदारणे' विदारयति कर्मरिपुसंघट्टमिति वीरः । अनन्यानुभूतमहातप:| श्रिया वा विराजत इति वीरः । अन्तरङ्गमोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्य व्यापारयतीति वा वीरः । उक्तं च "विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ 1 ॥ " महांश्चासौ वीरश्चेति महावीरस्तम् । तथा, अमर-नराणां राजानः शक्र-चक्रवर्त्यादयस्तैरपि महितः पूजितः, किं पुनः शेषजनैः ?, अतस्तम् । तथा, अस्य वर्तमानतीर्थस्य प्रवर्तकस्तीर्थकरस्तम् । मङ्गल्यम्, महोपकारकं च वन्दे । / इति नियुक्तिगाथार्थ्ः॥ 1057 ॥ अथ भाष्यम् भागो चिंता सत्ती स महाभागो मैहप्पभावो त्ति । स महामुणी महंतं जं मुणै मुणिप्पहाणो वा॥1058॥ तिहयणविक्खायजसो महाजसो नामओ महावीरो । विक्कंतो व कसायाइसत्तुसेनप्पराजयओ ॥ 1059 ॥ ईरेइ विसेसेणं खिवेइ कम्माई गमयै सिवं वा । गच्छइ य, तेण वीरो स महं वीरो म्हावीरो॥1060॥ अमर-नररायमहियं ति पूइयं तेहिं, किमु य सेसेहिं ? / संपैतित्थस्स पहुं मंगल्लं महोवगारिं च ॥ 1061 ॥ चतस्रोऽप्युक्तार्था एवेति ॥ 1058 ॥ 1059 // 1060 // 1061 // तदेवमर्थप्रणेतुर्मङ्गलार्थ वन्दनं कृतम् , अथ सूत्रकादीनामपि तदाहाइक्कारस वि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ॥ 1062 ॥ PPPPS , भागोऽचिन्त्या शक्तिः स महाभागो महाप्रभाव इति । स महामुनिमहान्तं यं जानाति मुनिप्रधानं वा ॥ 1058 / / त्रिभुवनविण्यातयशा महायशा नामतो महावीरः । विक्रान्तो वा कपायादिशवसेनापराजयतः ॥ 1059 ॥ ईरयति विशेषण क्षेपयति कर्माणि गमयति शिवं वा । गच्छति च, तेन वीरः स महान् वीरो महावीरः ॥ 1060 ॥ अमर-नरराजमहितमिति पूजितं तैः, किमु च शेषैः ? / संप्रतितीर्थस्य प्रभु मजल्यं महोपकारिणमिति ॥ 1061 ॥ 2 क. ग. 'म्हाप्प्'| 3 क. ग. 'न्प्रा'| 4 क. ग. 'मै य सि'| 5 एकादशापि गणधरान् प्रवाचकान् प्रवचनस्य वन्दे । सर्वं गणधरवंश वाचकवंशं प्रवचनं च । / 1062 ॥ ॥ 489 // मुसहर Page #92 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 490 ॥ Jain Educationa Internation अनुत्तरज्ञान- दर्शनादिगुणानां गणं धारयन्तीति गणधरास्तानेकादशापि गौतमादीन् वन्दे । कथंभूतान् ?, इत्याह- प्रकर्षेण, मधानाः, आदौ वा वाचकाः प्रवाचकाः प्रवचनस्याऽऽगमस्य । एवं तावद् मूलगणधरवन्दनं कृतम् । तथा, सर्व निरवशेषं, गणधरा जम्बू-प्रभव-शय्यं भवादयः शेषा आचार्यास्तेषां परम्परया प्रवाहो वंशस्तम् । तथा, वाचका उपाध्यायास्तेषां वंशस्तम् । तथा, प्रवचनं चागमं वन्दे । / इति नियुक्तिगाथार्थः ॥ 1062 / / अथ भाष्यम् - जो जहत्थवत्ता सुयवत्तारो तहा गणहरा वि । पुजा पवायगा पवयणस्स ते बारसंगस्स ॥ 1063 ॥ जहवा रायाणत्तं रायनिउत्तपणओ सुहं लहै । तह जिणवरिंदविहियं गणहरपणओ सुहं लहै ॥ 1064 ॥ जह मूलसुयपभवा पुज्जा जिण- गणहरा तहा जेहिं । तदुभयमाणीयमिदं तेसिं वंसो किह न पुज्जो 1 ॥ 1065 ॥ जिणगणहरुग्गयस्स वि सुयस्स को गहणधरणदाणाई । कुणमाणो जै गणहरवायगवंसो न होज्जाहि ? ॥ 1066 ॥ सीसहिया वत्तारो गणाहिवा गणहरा तयत्थस्स । सुत्तस्सोवज्झाया वंसो तेसिं परंपरओ ॥ 1067 ॥ पगयं पहाणवयणं पत्रयणं बारसंग मिह तस्म । जै वत्तारो पुज्जा तं पि विसेसेण तो पुज्जं ॥ 1068 ॥ षडपि सुगमार्थाः, नवरं यथाऽर्थस्य वक्ता तीर्थकरः पूज्यः, तथा गणधरा अपि गौतमादयः पूज्याः, यतस्तेऽपि प्रवचनस्य द्वादशाङ्गस्य सूत्रतः प्रवाचका एव; इति तेषामपि नमस्कारः कृतः । अथवा, यथा राज्ञा पृथवीपतिनाऽऽज्ञांतं तदाज्ञापितमथादिकं राजनियुक्तानाममात्यादीनां प्रणतः सुखेनैव लभते, तथा प्रणतिप्रसन्नैर्जिन वरेन्द्रैर्विहितं विस्तीर्ण मङ्गलादिकं गणधरणतः सुखेनैव लभते, 1 पूज्यो यथाऽर्थवक्ता श्रुतवतारस्तथा गणधरा अपि । पूज्याः प्रवाचकाः प्रवचनस्य ते द्वादशाङ्गस्य ॥ 1063 ॥ यथा वा राज्ञाज्ञातं राजनियुक्तप्रणतः सुखं लभते । तथा जिनवरेन्द्रविहितं गणधरप्रणतः सुखं लभते ॥ 1064 ॥ यथा मूलश्रुतप्रभवाः पूज्या जिन-गणधरास्तथा यैः । तदुभयमानीतमिदं तेषां वंशः कथं न पूज्यः ? ॥ 1065 ॥ जन-गणधरोद्गतस्यापि श्रुतस्य को ग्रहण धरण- दानादि । कुर्वन् यदि गणधर वाचकवंशो न भवेत् ? ॥ 1066 ॥ शिष्यहिता वक्तारो गणाधिपा गणधरास्तदर्थस्य । सूत्रस्योपाध्याया वंशस्तेषां परम्परकः ॥ 1067 ॥ प्रकृतं प्रधानवचनं प्रवचनं द्वादशाङ्गमिह तस्य । यदि वक्तारः पूज्यास्तदपि विशेषेण ततः पूज्यम् ॥ 1068 ॥ 2क. ग. 'तं दापि For Personal and Private Use Only bRhdvRciH| // 490 // Page #93 -------------------------------------------------------------------------- ________________ vizeSA0 dU // 49 // Sekcients SKTOTTAREETTEN iti तेषामपि न्म्स्कार्ः। अथ सामान्यन शेषाचार्यो-पाध्यायनमस्कृतौ हेतुमाह- 'जहेत्यादि' यथा मूलश्रुतस्य द्वादशाङ्गीसंबन्धिनो ऽर्थस्य मूत्रस्य च प्रभवा हेतवो यथासंख्यं जिना गणधराश्च पूज्याः; तथा यैरिदं तयोर्द्वादशाङ्गीसंबन्धिसूत्रार्थयोरुभयमियती कालकलां यावदानीतम् , तेषां शेषाचार्यरूपगणधरो-पाध्यायानां वंशः कथं न पूज्यः ?- अपितु पूज्य एवेति । किञ्च, 'जिणेत्यादि । अथ विशेषतो गणधराणाम् , उपाध्यायानांच नमस्कृतौ हेतुमाह-'सीसेत्यादि' यथा गणाधिपा गौतमादयः, आ गणधरास्तु जम्बूस्वाम्यादयः शेषाचार्यास्तदर्थस्य द्वादशाङ्गार्थस्य वक्तारो व्याख्यातारः सन्तः शिष्यवर्गस्य हिताः, तद्धितत्वाच्च नमस्क्रियन्ते तथा तत्सूत्रस्य वक्तारः पाठयितारः सन्त उपाध्याया अपि शिष्यहिता एव । वंशश्च तेषामेवोपाध्यायानां परम्परकः पारम्पर्यव्यवस्थितः समूहः, अतः शिष्यहेतुत्वात् सोऽपि नमस्क्रियते । शेष सुबोधमिति ॥ 1063 ॥ 1064 // 1065-1068 // नन्वेषां तीर्थकर-गणधराणां नमस्कारं कृत्वा ततः किं कर्तव्यम् ?, इत्याह 'ते वंदिऊण सिरसा अत्थपुहत्तस्स तेहिं कहियस्स । सुयनाणस्स भगवओ निज्जुत्तिं कित्तयिस्सामि ॥ 1069 ॥ __ तान् पूर्वोक्तांस्तीर्थकरादीन् शिरसा, उपलक्षणत्वाद् मनः-कायाभ्यां च वन्दित्वा तैरेव कथितस्य प्ररूपितस्य, अर्थात् कथश्चिद्भिन्नत्वात् सूत्रं पृथगुच्यते, प्राकृतत्वाच्च पृथगेव च पृथक्त्वम् , अर्थस्तु सूत्राभिधेयः प्रतीत एव, अर्थश्च पृथक्त्वं चार्थपृथक्त्वमिति समाहारद्वन्द्वः, तस्याऽर्थपृथक्त्वस्य सूत्रार्थोभयरूपस्य श्रुतज्ञानस्य भगवतः, सूत्रार्थयोः परस्परं निर्योजन संबन्धन नियुक्तिस्तां कीर्तयिष्यामि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1069 ॥ विस्तरार्थं तु भाष्यकार: पाह ते तिर्थयराईएऽभिवन्दिउं सुकयमङ्गलायारो । निविग्घमओ वोच्छं पगयमुवग्घायनिज्जुत्तिं ॥ 1070 ॥ पाठसिद्धा ॥ 1070 ॥ अंत्यो सुयस्स विसओ तत्तो भिन्नं सुयं पुहत्तं ति। उभयमिदं सुयनाणं नियोजणं तेसिं निज्जुत्ती ॥ 1071 ॥ प , तान् वन्दित्वा शिरसाऽर्थ-पृथक्त्वस्य तैः कथितस्य । श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामि ॥ 1069 ॥ 2 क. ग. 'नियोज' / 3 तांस्तीर्थकरादीनभिवन्ध सुकृतमङ्गलाचारः । निर्विनमतो वक्ष्ये प्रकृतामुपोद्धातनियुक्तिम् ॥ 1070 ॥ 4 क. ग. 'त्वगरा' - 5 अर्थः श्रुतस्य विषषस्ततो भिन्नं श्रुतं पृथक्त्वमिति । उभयमिदं श्रुतज्ञानं नियोजनं तयोनियुक्तिः ॥ 1071 ॥ 49zA ERALAGEkaekA Jan Education Internatio For Personal and Private Use Only RDEdwww.jaineltrary.org Page #94 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वात्तः । 5 ॥ 492 ॥ अर्थः किमुच्यते ?, इत्याह- श्रुतस्य विषयोऽभिधेयः । तस्माचार्थात् कथञ्चिद्भिन्नत्वात् मूत्रं पृथगुच्यते, प्राकृतत्वात् तदेव पृथक्त्वम् । इदं च सूत्रा-'र्थलक्षणमुभयं श्रुतज्ञानम् । 'तेसिं ति' तयोः सूत्राऽर्थयोः परस्परं 'निर्योजनम्- 'अस्य सूत्रस्याऽयमर्थः' इत्येवं । संबन्धनं नियुक्तिस्तां कीर्तयिष्यामि ॥ 1071 ॥ अथवा, 'अत्थपुहत्तं' इत्यन्यथा व्याचष्टे अत्थस्य व पिहुभावो पुहत्तमत्थस्स वित्थरत्तं ति। इह सुयस्स विसेसणं चिय अत्थपुहत्तं व से सण्णा ॥ 1072 ॥ अथवा, पृथु सामान्येन विस्तीर्णमुच्यते, तस्य भावः पुथुत्वम् , अर्थस्य पृथुत्वं पृथुभावः, किम् ?, इत्याह- अर्थस्य विस्तरत्वं जीवाद्यर्थविस्तर इति यावत् । एतचेह श्रुतविशेषणम्- श्रुतज्ञानस्य कथंभूतस्य ?, अर्थप्रतिपादकेनोपचारादर्थपृथुत्वस्यार्थविस्तररूपस्यत्यर्थः । अथवा, अर्थपृथक्त्वम् , अर्थपृथुत्वं चेति श्रुतज्ञानस्य संज्ञवेयम् । ततश्चार्थपृथक्त्वसंज्ञितस्य, अर्थपृथुत्वसंज्ञितस्य वा श्रुतज्ञानस्य । भगवतो नियुक्ति कीर्तयिष्यामीति ॥ 1072 / / अथवा अत्थाओ व पुहत्तं जस्स तओ वा पुहत्तओ जस्स । जं वा अत्थेण पिहुं अत्थपुहुत्तं ति तब्भावो ॥ 1073 ॥ अथवा, अर्थात् पृथक्त्वं कथश्चिद्भेदो यस्य तदर्थपृथक्त्वम् , स चाऽर्थः पृथक्त्वतः पार्थक्येन भेदेन वर्तते यस्य तदर्थपृथक्त्वम् , अर्थेन वा पृथु विस्तीर्णमर्थपृथु तद्भावोऽर्थपृथोर्भावोऽर्थपृथुत्वम् । अत्र पक्षे भावप्रत्ययान्तस्याप्यर्थपृथुत्वशब्दस्य प्राकृतत्वेन स्वार्थवाचकत्वात् श्रुतज्ञानेन सह सामानाधिकरण्यम् । ततश्च तस्याऽर्थपृथक्वस्य, अर्थपृथुत्वस्य वा श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामि । / इति गाथाच्तुस्स्त्त्यार्थ्ः॥1073 ॥ किं सर्वस्यापि श्रुतज्ञानस्य नियुक्तिर्वक्तव्या ?, नैवम् : किं तर्हि आवस्सयस्स दसकालियस्स तह उत्त्र्ज्झ्मायारे। सुयगडे निज्जुत्तिं वोच्छामि तहा दसाणं च ॥ 1074 ॥ 1 क. ग. 'नियोज्'| 2 गाथा 1069 ॥ 3 अर्थस्य वा पृथुभावः पृथुत्वमर्थस्य विस्तीर्णत्वमिति । इह श्रुतस्य विशेषणमेवाऽर्थपृथक्त्वं वा तस्य संज्ञा ॥ 1072 ॥ 4 क.ग. 'त्तं ति से' / 5 अर्थाद् वा पृथक्त्वं यस्य सको वा पृथक्त्वतो यस्य । यद्वाऽधेन पृथु अर्थपृथुत्वमिति तद्भावः ॥ 1073 ॥ 6 आवश्यकस्य दशकालिकस्य तथोत्तराध्ययना-5'चारयोः । सूत्रकृते नियुक्ति वक्ष्ये तथा दशानां ca ॥ 1074 ॥ 492 // For Des s ert Page #95 -------------------------------------------------------------------------- ________________ विशेषा. वृहत ॥ 493 / / कासासासासालासकटरमन-PATRA कैप्पस्स य निज्जुत्तिं ववहारस्स य परमनिउणस्स । सूरियपण्णत्तीए वोच्छं इसिभासियाणं च ॥ 1075 ॥ एएसिं निज्जुत्तिं वोच्छामि अहं जिणोवएसेण । आहरण-हेउ-कारणपयनिवहमिणं समासेण ॥ 1076 ॥ आवश्यकस्य, दशवैकालिकस्य, तथा, सूत्रस्य सूचकत्वादेकदेशेन समुदायावगतेश्चोत्तराध्ययना-'ऽचारयोः, सूत्रकृतविषयां च नियुक्तिं वक्ष्ये । तथा, दशानां च कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य, तथा, सूर्यप्रज्ञप्तेर्वक्ष्ये । ऋषिभाषितानां च देवेन्द्रस्तवादीनाम् । एतेषां श्रुतविशेषाणामहं जिनोपदेशेनाहरण-हेतु-कारणपदनिवहामेतां नियुक्तिं समासेन वक्ष्यामि ॥ इति नियुक्तिगाथात्रयार्थः ॥ 1074 ॥ 1075 // 1076 // अथाहरण-हेत्वादिस्वरूपं भाष्यकारो व्याख्यातुमाह हेऊ अणुगम-वैरेगलक्खणो स्ज्झ्व्त्थुप्ज्जाओ। आहरणं दिढतो कारणमुववत्तिमेत्तं तु ॥ 1077 ॥ एवं पयाण निवहो हेऊ-दाहरण-कारणत्थाणं । अहवा फ्यनिवहो च्चिय कारणमाहरण-हेऊणं ॥ 1078 ॥ 'यत्र साधनं तत्र साध्यं भवत्येव' इत्येवंलक्षणः साध्यस्य साधनेन सहाऽन्वयोऽनुगमः, साध्याभावे साधनाभावरूपो व्यातेरेकः, अनुगमश्च व्यतिरेकश्च ती लक्षणं स्वरूपं यस्य स एवंभूतो हेतुः; यथा- अनित्यत्वादिविशिष्टे शब्दादौ साध्ये कृतकत्वादिः । कथंभूतोऽयम् ?, इत्याह- साध्यस्यानित्यत्वादिविशिष्टस्य शब्दादिवस्तुनः पर्यायः, अन्यस्य वैयधिकरण्यादिदोषदुष्टत्वेन साध्यसाधकत्वायोगादिति । यत् साधम्र्येण वैधर्येण वा साध्यसाधनायोपन्यस्यते तदाहरणमुदाहरणं दृष्टान्त इत्यर्थः । तत्र यो भोक्ता स कर्ता दृष्टः, यथा देवदत्तः, इति साधोदाहरणम् । यस्तु न कर्ता स भोक्तापि न भवति यथाऽऽकाशम् , इति वैधर्योदाहरणम् । / कारणं तु यद्यप्यन्यत्र हेतुरेवोच्यते तथापीह हेतोः साक्षात् पृथगेवोपादानात् कारणमुपपत्तिमात्रमेवावगन्तव्यम् । यथा , कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य । सूर्यप्रज्ञप्तर्वक्ष्य ऋषिभाषितानां च ॥ 1075 ॥ एतेषां नियुक्ति वक्ष्येऽहं जिनोपदेशेन । आहरण-हेतु-कारणपदनिवहामिमा समासेन ॥ 1076 ॥ 2 हेतुरनुगम-क्यतिरेकलक्षणः साध्यवस्तुपर्याय: / आहरण दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥ 1077 ॥ एवं पदानां निवहो हेतू दाहण-कारणार्थानाम् । अथवा पदनिवह एव कारणमाहरण-हेतूनाम् ॥ 104 ॥ ॥ 493 // Jan Education Intera For Personal and Private Use Only www.jaineltrary.ary Page #96 -------------------------------------------------------------------------- ________________ विशेषा ॥ 494 ॥ निरुपमसुखाः सिद्धाः, ज्ञाना-'नावाधाप्रकर्षादिति; उपपत्तिमात्रता चेह आविद्वदनादिलोकमतीतस्य साध्य-साधनधर्मानुगतस्य कस्यचिद् दृष्टान्तस्य दर्शयितुमशक्यत्वात् ; दृष्टाश्च प्रकृष्टज्ञानाः, राग-द्वेष-क्षुत-पिपासा-परपरिभवादिभिमनोबाधारहिताश्च साधवः परमसुखिनः; अतोऽतिप्रकर्षाप्तकेवलज्ञानरूपेण ज्ञानेन, सर्वथा निराबाधत्वेन च सह यद्यपि निरुपमसुखत्वस्येहाऽन्वयो न दृश्यते, तथापि गीतार्थप्रशान्तसाधुसुखित्वदर्शनमात्रेण निरुपमसुखसमृद्धिः सिद्धानां संभाव्यते, इतीहोपपत्तिमात्रतेति । अत्र च भाष्यकृता प्रथम हेतुआख्यातः, ततो दृष्टान्तः, प्रायेणेत्थमेव प्रयोगोपन्यासात् । नियुक्तिकृता तु प्रथम दृष्टान्तम् , ततो हेतुमुपन्यस्यतैतद् दर्शितं यदुत- अस्त्ययमपि न्यायो यत् कचिद्धतुमनभिधाय दृष्टान्त एवोपदयते, यथा- गतिपरिणतानां जीव-पुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवदिति । तथा, कापि हेतुरेव केवलोऽभिधीयते न दृष्टान्तः, यथा-मदीयोऽयमश्वः, पागस्मदृष्टविशिष्टचिह्नान्यथानुपपत्तेः । तथा चोक्तं नियुक्तिकारेण 'जिणवयणं सिद्धं चेव भण्णइ कत्थइ उदाहरणं । आसज्ज उ सोयारं हेऊ वि कहिं च भासेज्जा ॥ 1 ॥ ' इति । 'एवमित्यादि एवमुक्तस्वरूपाणि हेतू-दाहरण-कारणार्थानि हेतू-दाहरण-कारणाभिधायकानि यानि पदानि तेषां निवहः संघातो यस्यां नियुक्तौ सा हेतू-दाहरण-कारणपदनिवहा तां वक्ष्य इति तात्पर्यम् । हेतू-दाहरणपदव्यत्यये तु कारणमभिहितमेव । अथवा, आहरणानि चहेतवश्चाहरण-हेतवस्तेषां कारणं वाचकत्वेन कारणभूतः पदनिवह एव यस्यां सा तथाभूता, तां वक्ष्य इति भावार्थ इति॥1077॥1078॥ अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह- इय सव्वसंगहाईए जेणमावासयं अहिगयं च । सामाइयं च तस्स वि तो पढमं तस्स वुच्छामि ॥ 1079 ॥ यस्मात् ' आवासयस्स दसकालियस्स' इत्यादिकस्याऽस्य संग्रहस्यादावावश्यकमुपन्यस्तम् , तथेदमेव च यतोऽत्राधिकृतम् । तस्यापि च यस्मात् सामायिकं प्रथमम् । ततस्तस्यैव प्रथममुपोद्धातनियुक्ति वक्ष्यामि ॥ इति गाथात्रयार्थः । / 1079 / / एतदेवाह नियुक्तिकारः जिनवचनासिद्धमेव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि कर भाष्येत ॥ 1 ॥ 2 इति सर्वसंग्रहादी येनावश्यकमधिकृतं च । सामाविकं च तस्यापि ततः प्रथमं तस्य वक्ष्यामि ॥ 1079 ॥ 3 गाथा 1074 / ॥ 494 ॥ For Pesona P e Use Only Page #97 -------------------------------------------------------------------------- ________________ vizeSA 0 // 495 // Jain Educationis Internatio सामाइयनिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुत्रीए । 1080 ॥ सामायिकस्य निर्युक्तिः सामायिकनिर्युक्तिः, तां वक्ष्ये । कथंभूताम् 1, उपदेशितामादौ तीर्थकर - गणधरलक्षणेन गुरुजनेन, पुनरुपदेशकालादारभ्याचार्यपारंपर्येणाऽऽयाताम् । कथम् ?, आनुपूर्व्या परिपाठ्या - जम्बूस्वामिनः प्रभवेनाऽऽनीता, ततुः शय्यंभवादिभि: / अथवा, जिन-गणधरेभ्य आरभ्याऽऽचार्यपरम्परागतां पश्चात् स्वकीयेनैवाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टाम् । / इति निर्युतिगाथार्थः । / 1080 ॥ 'गुरुजणेणं' इत्यस्यार्थमाह भाष्यकारः - जिण-गण हरगुरुदेसियमायरियपरंपरागयं तत्तो । आयं व परंपरया पच्छा सयगुरुजणोवहिं ॥ 1081 ॥ जिन - गणवरलक्षणेन गुरुजनेन देशितम्, ततो जम्बूस्वाम्याद्याचार्यपारम्पर्येणाऽऽगताम् अथवा जिन-गणधरेम्य आरभ्य जम्बूस्वाम्यायाचार्य परम्परयाऽऽगतां सतीं पश्चात् स्वकेनाऽऽत्मीयेनैव वर्तमानाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टां 'सामायिकोपोद्धा तनिर्युक्तिं वक्ष्यामि' इति प्रक्रम इति । / 1081 ॥ 'पैरंपरएण' इत्यस्य भावार्थमाह उज्जेणीओ नीया जहिट्टगाओ पुरा परंपरया । पुरिसेहिं को संबिं तहागएवं परंपरा । 1082 ॥ ज्जयिन्या नगर्याः पुरा पूर्व चण्डप्रद्योतनरपतिपुरुषैर्वद्धपतिभिः परम्परया संचारयद्भिरिष्टकाः प्राकारकरणहेतोः कौशावीं नगरीं नीताः, तथैवेयमपि निर्युक्तिराचार्य परम्परयाऽऽगता । इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चाऽवश्यकवृत्तितो विस्तरतोऽवसेयम् । संक्षेपतस्तु प्रकृतोपयोगि किञ्चिदत्रापि लिख्यते ; तद्यथा अत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्वदिग्वधूकण्ठ निवेशितमुक्ताफलकण्ठिकेव कौशाम्बी नाम नगरी । तत्र च सहस्रानीकराज - 1 सामायिक नियुक्तिं वक्ष्य उपदेशितां गुरुजनेन । आचार्य परम्परकेणाऽऽगतामानुपूर्व्या ॥ 1080 ॥ 2 गाथा 1080 / 3 जिन - गणधर गुरुदेशितामाचार्यपरम्परागतां ततः । भगतां वा परम्परया पश्चात् स्वकगुरुजनोपदिष्टाम् ॥ 108 ॥ 4] उज्जयिनीतो नीता यथेष्टकाः पुरा परम्परया । पुरुषः कौशाम्बीं यथागतेयं परम्परया ॥ / 1082 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 495 / / www.lainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ सय सूनुः स्वकुलमहासरःसरसिजायमानः शतानीको नाम राजा । तस्य च चेटकराजदुहिता श्रीमहावीरजिनक्रमकमलमधुकरी च भुवनातिविशेषा. शायिरूपा मृगापति म पट्टमहादेवी । अन्यदा च शतानीकनरपतिना निजमनःकुविकल्पसंभावितालीकापराधेन स्वनगरीनिवासिन स्तोषितसाकेतपुरप्रतिष्ठितसुरप्रियाभिधानयक्षावाप्तवरस्य निरपराधस्यैवैकस्य चित्रकरस्याऽङ्गुष्ठ-प्रदेशन्योर छेदितम् । ततस्तेन 'नि॥496॥ रर्थकमपमानितोऽहम्' इति गाढं प्रकुपितेनोपायं विमृश्य स्त्रीलोलत्वादतिबलिष्ठत्वाच्चोज्जयिनीनिवासिनश्चण्डप्रद्योतनरनाथस्य चित्रफलके वरलब्धतया यथावस्थितं मृगापतिरूपं प्रदर्शितम् । ततस्तेनातिमदनपरवशेन तद्याचनाय शतानीकान्तिके दूतः pressitH। sa ca zatAnIE केन बाढपपमान्य निर्भत्र्य च विसर्जितः । ततस्तद्वचनाकर्णनप्रकुपितश्चण्डप्रद्योतो महाबलैरनेकभटकोटिखामिभिर्बद्धमुकुटैश्चतुर्दशभिर्भू पालैः, महता स्वबलेन च सह प्रचलितः शतानीकस्योपरि । तं च तथा महाबलभरेणाऽऽगच्छन्तं श्रुत्वा, आत्मानं चाल्पसामग्रीकं ज्ञात्वा हृदयसङ्घट्टेन संजातातीसाररोगः पश्चत्वमुपगतः शतानीकः । ततो मृगापत्या चिन्तितम्- धिङ् मम रूपम् , यदर्थ मद्भर्तुस्तावद् मरणमागतम् । न चैतावता स्थास्यतीदम् , किन्तु भवकोटीष्वप्यतिदुरवापं श्रीमन्महावीरोपदेशतः सुचिरमनुपालितं मम शीलाभरणमपि विलुप्येत लग्नम् । तस्मादुपायमत्र चिन्तयामि, इति विमृश्यन्त्याः स्वबुद्धिलब्धसम्यगुपायया चण्डपद्योतस्यागच्छतो दूरस्थितस्यैव निरूपितः संमुखो दूत्ः। तेन च गत्वा मृगापतिवचनात् मोक्तं यथा- राजन् ! मृगापतिर्भाणयति यद्-भतेरि मृते स्वाधीनैव तावत् तवाहम् , परं किन्त्वद्यापि राजा बाल एवाऽयमुदायननामा मत्पुत्रः । ततो यद्यस्य सुस्थमकृत्वैवाऽहं त्वया सह गच्छामि, तदा सीमालराजादिभिरसौ परिभूयते । तस्मादिहैव दूरे स्थितोऽमुं सुस्थं कुरु । अथास्मिन्न कृतेऽप्येवमेवाऽर्वाग् मद्देशसीमायां समेष्यसि, तदा विषादिप्रयोगतो म्रिस्स्यामि। ततश्चण्डप्रयोतेनोक्तम्- पयि विद्यमाने न कोऽप्यस्य संमुखमप्यपलोकयिष्यति । ततो दुतेनोक्तम्- नैवम् , यत उच्छीर्षस्थितविषधरस्य योजनशतस्थायी वैद्यः किं कुरुते ?, तस्मात् सुस्थं कुरु । तेनोक्तम्- कथं पुनरेतत् संपद्यते । ततो दूतेनोक्तम्- उज्जयिनीनगरीसत्का बलिष्ठा इष्टका भवन्ति, ताभिः कौशाम्ब्याः प्राकारं कारय । उज्जयिन्याश्चातिदूरे कौशाम्बी, ततो गन्व्यादिवाहनैरिष्टका आनेतुं न शक्यन्ते । अतः पदातिपुरुषप्राचुर्याच्चण्डप्रद्योतेन तान् परम्परया व्यवस्थाप्य हस्ताद् हस्तसंचारेणष्टका आनाय्य कारितः कौशाम्ब्याः प्राकारः । ततो मृगापत्या प्रोक्तम्- धान्य-जल-तृणादिकं यथा नगरीमध्ये प्रचुरं भवति तथा कारय । ततो रागान्धत्वेन नष्टबुद्धिना तेन सर्व तत् तथैव कारितम् । ततो रोधकसज्जायां तस्यां नगर्या संजातायां व्यभिचरिता मृगापतिश्चण्डप्रद्योतस्य । ततो नगरीद्वारे समायातो विलक्षीभूतस्तिष्ठत्यसौ । ततो मृगापत्या चिन्तितम्- पुत्रराज्योपद्रवव्यतिकरे निश्चिन्ता संजा ॥ 496 ॥ PRATAR Page #99 -------------------------------------------------------------------------- ________________ ह विशेषाः ॥ 497॥ ताऽहं तावत् , ततो धन्यास्ते ग्राम-नगरादिप्रदेशा येषु भगवान् महावीरो विचरति धन्यश्च स एव लोको यस्तत्पादरजोरञ्जितभालतल: सततं तदन्तिकोपासीनस्तद्वचःपीयूषवृष्टिभिर्निवाप्यमानः कालं निर्वाहयति तद् यद्यत्र कथमपि भगवान् समागच्छति, ततोऽवलोकितातिदुरन्तसंसारवरस्याऽहमप्येतत् करोमि, प्रव्रज्यां चाऽभ्युपगच्छामि । एतच्च तदाकूतं विज्ञाय समागतस्तत्र भगवान् । मृगापतिश्चण्डपद्योतश्च तत्र वन्दनार्थमुपगतः । धर्मकथावसाने च मृगापत्या व्रतग्रहणार्थ चण्डप्रद्योतो मुत्कलापितः । तेनापि भगवल्लज्जया तस्याश्च सदेव-मा-'सुरायाः परिषदो लज्जमानेन सा मुत्कलिता, प्रव्रजिता च । ___ तदेवं यथोज्जयिन्याः पुरुषपरम्परया कौशाम्ब्यामिष्टकाः समायाताः, तथेयमपि नियुक्तिराचार्य परम्परयाऽत्र समायाता, केवलमिष्टकोदाहरणे द्रव्यपरम्परका, प्रस्तुतस्तु भावपरम्परक इति ॥ 1082 ॥ अत्र प्रेरकः पाहदेवस्स परंपरओ जुत्तो भावसुयसंकमो कत्तो ? / सद्दो वि नागओऽयं स एव जिण-गणहरुच्चरिओ ॥ 1083 ॥ ननु द्रव्यस्येष्टकादेः पुरुषपारम्पर्येणागमनरूपः परम्परको युक्तः, नियुक्तेस्तु भावश्रुतरूपायाः संक्रमः कुतः ?- न घटत एवेत्यर्थः, भावश्रुतस्य जीवपर्यायत्वात् , पर्यायस्य च वस्त्वन्तरसंक्रमायोगात् । अथ ब्रूयात्- भावश्रुतकारणस्य शब्दात्मकस्य द्रव्यश्रुतस्येत्थमागमनसंभवाद् भावश्रुतेऽप्युपचारादागतव्यपदेशः क्रियते । एतदप्ययुक्तम् , यतः शब्दोऽपि य आदौ जिन-गणधरैरुच्चरितः, न स एवायमत्राऽऽयातः, तस्योचारणानन्तरमेवोपरमात् । इति कुतस्तमप्याश्रित्याऽऽगतव्यपदेशः' इति ॥ 1083 / / अत्र प्रतिविधानमाह-- आगयमिवागयं तं तत्तो जत्तो समुन्भवो जस्स । स परंपरओ य जओ तमागयमिओ तदुवयारो ॥ 1084 ॥ 'जत्तो ति यतो यस्माद् रूपकादेर्घटादेर्वा सकाशाद् यस्य भोजनादे रूपादिविज्ञानस्य वा समुद्भव उत्पत्तिः 'तं ति' तद् भोजनादिकं रूपादिज्ञानं वा वस्तु 'तत्तो ति' ततो रूपकादेर्घटादेर्वा सकाशादागतमिवाऽऽगतमुच्यते, हिमवतः समागतगङ्गाप्रवाहस्येव 1य्यस्य परम्परको युक्तो भावभुतसंक्रमः कुतः । शब्दोऽपि नागतोऽयं स एव जिन-गणधरोच्चरितः ॥ 1083 ॥ B497 // 2 आगतमिवागतं तत् ततो यतः समुद्भवो यस्य । स परम्परातश्च यतस्तदागतमितस्तदुपचारः ॥ 1084 ॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #100 -------------------------------------------------------------------------- ________________ बृहदत्तिः । तस्य त्द्धेतुक्त्वादित्य्र्थ्ः। प्रकृते योजयन्नाह- 'स परंपरओ येत्यादि' चकारस्य भिन्नक्रमत्वात् स च समुद्भव उत्पादोऽत्र प्रस्तुते विशेषा0 सामायिकनियुक्तः परम्परात आचार्यपारम्पर्यादिति । यतः परम्परकात् किम् ?, इत्याह- 'जओ तमागयं ति' यतो जम्बूस्वाम्याधाचार्य- पारम्पर्यात तत सामायिकमागतम् , तत एव तनियुक्तिसमुद्भवः । 'इओ तदुवयारो त्ति' इतोऽस्मात् कारणात् सामायिक्नियुक्तेस्त्दुप्॥498॥ चार आगतत्वोपचारः क्रियते ; आगतशब्दश्वेहोत्पत्तिवचनो बोधवचनो वा मन्तव्यः । इदमत्र हृदयम्- यस्य वस्तुनो यस्माद् वस्तुनः सकाशात् समुद्भवस्तद् वस्तु तस्माद् वस्तुन आगतमिवागतं व्यपदिश्यते । यथा कार्षापणरूपकादिसमुद्भूतं धान्य-भोजनादि, घटादेः समुद्भूतं रूपादिज्ञानं वा ततः समागतमित्युच्यते । स च समुद्भवोऽत्र सामायिकनियुक्तर्यत आचार्यपारम्पर्यात् तत् सामायिकमागतं तत एव भवति, अत इह सामायिकनियुक्तेस्तस्मादाचार्यपारम्पर्यात् तदुपचार आगतत्वोपचारो विधीयते ॥ इति गाथाचतुष्टयार्थः । / 1084 ॥ अथ नियुक्तिशब्दार्थमाह 'निज्जुत्ता ते अत्था जं बहा तेण होइ निज्जुत्ती । तहवि य इच्छावेइ विभासिउं सुत्तपरिवाडी ॥ 1085 ॥ निश्चयेन, आधिक्येन, आदी वा, साधु वा यथा भवत्येवं युक्ताः संबद्धाः सूत्रे नियुक्ता एव 'जं ति' यद् यस्मात् कारणात् ते प्रासद्धाः श्रुताभिधेया जीवादयोऽर्था अनया प्रस्तुतनियुक्त्या बद्धा निबद्धा व्यवस्थापिता व्याख्याता इति यावत् , तेनेयं नियुक्तिर्भवति, निर्युक्तानां सूत्रे प्रथममेव संबद्धानां सतामर्थानां व्याख्यारूपा योजनं युक्तिः, नियुक्तयुक्तिरिति प्राप्ते युक्तलक्षणस्य मध्यपदस्य लोपाद् नियुक्तिः, यथा पद्ममुखी कन्या, इति सूत्रे नियुक्तानामेवार्थानां व्याख्या नियुक्तिर्भण्यत इत्य्र्थ्ः। ननु यदि प्रथममेव सूत्रेऽर्थाः संबद्धा एव सन्ति, तहि किमिति ते नियुक्त्या व्याख्यायन्ते , इत्याह- तहवि येत्यादि' यद्यपि मूत्र एवाऽर्थाः संबद्धाः सन्ति तथापि सूत्रे नियुक्तानप्यर्थान् विभाषितुं व्याख्यातुं सूत्रपरिपाटी सूत्रपद्धतिरेवैषयति प्रेरयति । प्रयोजयति । इदमुक्तं भवति- सतोऽप्यर्थानप्रतिबुध्यमाने श्रोतरि तदनुग्रहार्थ गुरुं सूत्रपरिपाट्यव विभाषितुमेषयतीव 'इच्छत इच्छत मां KO व्याख्यातुम्' इत्येवं प्र्योज्य्तीत्य्र्थ्ः॥ इति नियुक्तिगाथास्ण्क्स्सेपार्थ्ः॥ 1085 ॥ विस्तरतो व्याख्यातुं भाष्यकारः पाह निर्युक्तास्तेऽर्था यद् बदास्तेन भवति नियुक्तिः । तथापि चेषयति विभापितुं सूत्रपरिपाटी ॥ 1085 ॥ ॥ 498 // Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary Page #101 -------------------------------------------------------------------------- ________________ vizeSA0 // 499 // Jain Educationa Internatio जं निच्छयाइजुत्ता सुत्ते अत्था इमीए वक्खाया । तेणेयं निज्जुत्ती निज्जुत्तत्थाभिहाणाओ ॥ 1086 ॥ यद् यस्मात् सूत्रे निश्चयेन, आदिशब्दादाधिक्येन, आदौ साधु वा युक्ताः संबद्धा निर्युक्ता एव सन्तोऽर्था अनया निर्युक्त्या व्याख्याताः, तेन तस्मात्कारणादियं निर्युक्तार्थाभिधानाद् निर्युक्तानां युक्तियुक्तशब्दलोपाद् निर्युक्तिर्भवति । / 1086 / / अथ प्रेर्यमाशङ्कय परिहरन्नाह - सुत्ते निज्जुत्ताणं निज्जुत्ती पुणो किमत्थाणं ? / निज्जुत्ते वि न सव्वे कोइ अवक्खाणिए मुणै ॥ 1087 ॥ ननु सूत्र एव निर्युक्तानां निबद्धानां सतामर्थानां तद्व्याख्यानार्थं क्रियमाणया निर्युक्त्या किं पुनः कार्यम् :- न किश्चिदित्यर्थः । ये हि सूत्र एव विद्यमानार्थाः सन्ति, तान् स्वत एव विनेयवर्गों ज्ञास्यति, अतस्तद्विभाषणप्रवृत्ता वृथैव निर्युक्तिरिति भावः । अत्रोत्तरम् - 'निज्जुत्ते वीत्यादि' सूत्रे निर्युक्तानपि सतः सर्वानप्यर्थान् कोऽपि तथाविधप्रज्ञापाटवरहितः शिष्यो निर्युक्त्याऽव्याख्यातान् न मुणति नावबुध्यत इति । / 1087 ॥ ततः किम् ?, इत्याह * तो सुयपरिवाडि च्चिय इच्छावेइ तमणिच्छमाणं पि । निज्जुत्ते वि तदत्थे वोत्तुं तदग्गहाए ॥1088॥ ततः श्रुतपरिपाठ्येव सूत्रपद्धतिरेव विभाषितुमनिच्छन्तमपि तन्निर्युक्तिकर्तारमाचार्य तस्य सूत्रस्याऽर्थस्तदर्थान् सूत्रे निर्युक्ताननवबुध्यमाने श्रोतरि तदनुग्रहार्थं तान् वक्तुमेषयतीव एषयति प्रयोजयति, अतस्तानाचार्यो निर्युक्त्या विभाषते इति तस्याः साफल्यमिति । / 1088 ॥ अत्र दृष्टान्तमाह फैलयलिहियं पि मंखो पढइ पभासइ तहा कराईहिं । दाएइ य पैवत्थं सुहबोहत्थं तह इहं पि ॥ 1089 ॥ 1 यद् निश्चयादियुक्ताः सूत्रेऽर्थं अनया व्याख्याताः । तेनेयं नियुक्तिर्निर्युक्तार्थाभिधानात् ॥ 1086 ॥ 2 सूत्रे निर्युक्तानां नियुक्तया पुनः किमर्थानाम् ? / निर्युक्तानपि न सर्वान् कश्चिदव्याख्यातान् जानाति ॥ 1087 ॥ 3 ततः सूत्रपरिपाठ्येवैपयति तमनिच्छन्तमपि । निर्युक्तानपि तदर्थान् वक्तुं तदनुग्रहार्थम् ॥ 1088 ॥ 4 फलक लिखितमपि मङ्घः पठति प्रभाषते तथा करादिभिः । दर्शयति च प्रतिवस्तु सुखबोधार्थ तथेहाऽपि ॥ 1089 ॥ For Personal and Private Use Only bRhadvRttiH / // 499 // Page #102 -------------------------------------------------------------------------- ________________ vizeSA0 // 500 // Jain Educations Internatio यथा मङ्खः फलके नानाप्रकारं लिखितमपि वस्तु ग्रन्थतः पठति, अर्थतश्च प्रभाषते - व्याचष्टे, शलाकाङ्गुल्यादिना च बालगोपालाङ्गनादिमुग्धप्रबोधनार्थं प्रतिवस्त्वपरजन्माचीर्ण कर्मविपाकादिकं दर्शयति, यथा- अन्यजन्मन्यनया भर्ता साटिकया वञ्चितः बृहद्वृत्तिः । तेनास्या ईदृशो मातङ्गकुलजन्मादिको विपाकः अनया च भर्तृमित्रे प्राघूर्णके समायाते मुखमोटको दत्त आसीत् अनया तु सत्यपि विभवे भिक्षाचरेष्वागच्छत्सु सदैव 'नास्ति नास्ति' इत्याद्येवोद्धुष्टम् तेनेदृश ईदशश्च दुःखविपाको जात इत्यादि, तथाऽत्रापि श्रोत्रवैचित्र्यं पश्यन् सर्वानुग्रहप्रवणबुद्धिराचार्यः सूत्रे निर्युक्तानप्यर्थान् निर्युक्त्या विभाषत इति । / 1089 / / अथवा, नियुक्तिगाथोत्तरार्धमन्यथा व्याख्यायते । कथम् ?, इत्याह अहवा सुपरिवाडी सुयोवएसोऽयमेव जदवस्सं । सोयव्वं निस्संकियसुयविणयत्थं सुबोहं पि ॥ 1090 ॥ अथवा श्रुतपरिपाटी श्रुतस्य विधिः श्रुतस्योपदेशोऽयमेव यदवश्यं सुबोधमपि श्रुतं निःशङ्कितत्वहेतोर्विनयोपचारार्थं च मुसुक्षुभिः श्रोतव्यम् । अत एवंभूता सूत्रपरिपाटी यद्यपि सूत्रे निर्युक्ता एवार्थाः सन्ति, तथापि विभाषितुं व्याख्यानयितुमेषयति प्रयोजयति, इत्येषोऽत्र भावार्थः स्वयमेवाऽवगन्तव्य इति । / 1090 / / 'सूत्रपरिपाटी' इति पाठान्तरं कचित्, तत्राह - छह विभासि मे सुपरिवार्डि न सुटु बुज्झामि । नातिमई वा सीसो गुरुमिच्छावेइ वोत्तुं जे ॥ 1091 ॥ 'वा' इत्यथवा, नातिशयेन मतिर्यस्याऽसौ नातिमतिर्मन्दमतिः शिष्यो गुरुमाचार्य 'इच्छावे त्ति' एषयति प्रयोजयति वक्तुम् । 'जे' इत्यलङ्कारार्थः । कथं वक्तुमेषयति ?, इत्याह- 'इच्छह विभासिउं मे त्ति' इच्छत इच्छत विभाषितुं मम श्रुतपरिपाटी सूत्रपद्धतिम्, नाहमेतां सुष्ठ बुध्ये- प्रथममेव निर्युक्तत्वेन सतोऽप्येतदभिधेयानर्थान् मन्दमतित्वाद् भवद्भिरव्याख्यातान् नाहं सम्यगवच्छामीत्यर्थः । अथवा क्रमादेवेह निर्युक्तिः प्रयोक्त्री विवक्ष्यते । ततश्चेत्थमक्षरयोजना- यद्यपि सूत्रे निर्युक्तत्वेन सन्त एवार्थाः, तथापि तानप्रतिबुध्यमानः श्रोता यदैवं वक्ति- नातिमतिर्मन्दमतिरहं सदर्थामपि सूत्रपरिपाटी सुष्ठु न बुध्ये सम्यग् नावगच्छामि, अत इच्छत इच्छत प्रभो ! एतां मम विभाषितुमिति । तदित्थं वदति तस्मिन् श्रोतरि नियुक्तिरेव गुरुं सूत्रपरिपार्टी वक्तुमेषयति प्रयोजयति1 अथवा श्रुतपरिपाटी श्रुतोपदेशोऽयमेव यदवश्यम् । श्रोतव्यं निःशङ्कितश्रुतविनयाथ सुबोधमपि ॥ 1090 ॥ 2 क. ग. ' मु' / 3 इच्छत विभाषितुं मम श्रुतपरिपाटी न सुष्ठु बुध्ये नातिमतिर्वा शिष्यो gurumepayati vaktum // 1093 // For Personal and Private Use Only // 500 // Page #103 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । विशेषा0 ॥ 50 ॥ इच्छत इच्छतास्मै महानुभावायैतां विभाषितुम् । ततो नियुक्तिद्वारेणैव तस्य शिष्यस्य गुरुस्तां विभाषत इति । तदेवं 'निज्जुत्ता ते अत्या' इत्यादिप्राक्तननियुक्तिगाथा व्याख्याता ॥ 1091 / / अथोत्तरगाथासंबन्धनार्थमाह केत्तो पसूयमागयमायरियपरंपराइ सुयनाणं । सामाइयाइयमिदं सव्वं चिय सुत्तमत्थो वा ? ॥ 1092 ॥ ननु पूर्व भवतेदमुक्तम्- 'आचार्यपरम्परया समागतां सामायिकनियुक्तिमहं वक्ष्ये' / तत्रेदं पृच्छयते- 'कत्तो पम्यमित्यादि' आदौ कुतः पुरुषविशेषात् प्रसूतामुत्पन्नां सती तत आचार्यपरम्परयाऽऽगतामायातां तां सामायिकनियुक्तिं त्वं वक्ष्यसि ? इत्युपस्कारः । तथा, इदमपि पृच्छयते । किम् ?, इत्याह- 'सुयनाणमित्यादि सर्वमपि च सामायिकादिकं बिन्दुसारपर्यन्तं सूत्रार्थरूपं श्रुतज्ञानमिदं प्रथम कुतः प्रस्तुतं सत् पश्चादाचार्यपरम्परयाऽवाऽऽगतम् ? इति ॥ 1092 / / / एवमुत्तरगाथाप्रस्तावनां कुर्वन्नाचार्य आत्मनः प्रेर्यपाशङ्कय परिहरनाह__ ऐयं नणु भणियं चिय अत्थपुहत्तस्स तेहिं कहियस्स । इह तेसिं चिय सीलाइकहण-गहणं फलविसेसो ॥ 1093 / / ___ ननु 'सामायिकनियुक्तिः श्रुतज्ञानं वा सर्व कुतः पुरुषात् प्रथमं प्रसूतम् ?, इत्यत्र यदुत्तरं, तदेतद् भणितमेव प्रोक्तमेव निर्णीताथेमेवेत्यर्थः । क?, इत्याह- 'अत्यपुहत्तस्सेत्यादि' 'तैस्तीर्थकर-गणधरैः कथितस्याऽर्थपृथक्त्वरूपस्य श्रुतज्ञानस्य भगवतो नियुक्तिं कीर्तयिष्ये' इत्युक्ते तीर्थकर-गणधरेभ्यः सर्वमपि श्रुतज्ञानमादौ प्रसूतम् , इत्युक्तमेव, तत् किमिति पुनरपि प्रश्नः । अत्र प्रतिविधानमाह- 'इहेत्यादि' सत्यम् , ज्ञातमेवेदं यत्- तीर्थकर-गणधरेभ्य एव सर्वमिदमादौ प्रसूतम् , किन्त्विह तेषामेव तीर्थकर-गणधराणां शीलादिस्वरूपकथनम् , ग्रन्धनम् , फलविशेषश्च विशेषतोऽभिधास्यते, इत्ययं पुनरपि प्रश्नोत्तरोपन्यासः । तत्र तीर्थकृतां तपो-नियमज्ञानानि शीलमभिधास्यते, आदिशब्दः स्वगतभेदप्रख्यापकः, तान्येव वृक्षः, तदारुढस्य पुष्पप्रक्षेपकल्पा तु देशना कथनम् , तत्फलविशेषस्तु भव्यजनविबोधनार्थतेति । गणधराणां तु बुद्धिमयपटेन तीर्थकरोक्तं गृहीत्वा मूत्रग्रन्थनं प्रतिपादयिष्यते, फलविशेषस्तु प्रवचनार्थता, सुखग्रहणाद्यनुग्रहश्च । / इति गाथाष्टकार्थः ॥ 1093 ॥ 1 गाथा 1085 / 2 कुतः प्रसूतमागतमाचार्यपरम्परया श्रुतज्ञानम् । सामायिकादिकमिदं सर्वमेव सूत्रमर्थो वा ॥ 1092 ॥ 3 एतद् ननु भणितमेवार्थपृथक्त्वस्य तैः कथितस्य । इह तेषामेव शीलादिकथन-अन्यने फलविशेषः ॥ 1095 ॥ RA ॥ 501 // For Pres s e Page #104 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वात्तिः । ॥ 50 ॥ हालसम्बर अथोक्तप्रश्नस्यैवोत्तरमाहतेव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी । तो मुयै नाणवुद्धिं भवियजणविबोहणट्ठाए ॥ 1094 ॥ तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभासियाइं गंथंति तओ पवयणट्ठा ॥ 1095 ॥ रूपकमिदं द्रष्टव्यम् । तत्र वृक्षो द्विधा- द्रव्यतः, भावतश्च । द्रव्यतः प्रधानः कल्पवृक्षः, यथा च तमारुह्य कश्चिद् गन्धादिगुणविशिष्टानां कुसुमानां संचयं कृत्वा तदधोभागवर्तिनां तदारोहणासमर्थानां पुरुषाणामनुकम्पया कुसुमानि विसृजति, तेऽपि भूपात-रजोगुण्ठनभिया विमलविस्तीर्णपटेषु प्रतीच्छन्ति, ततो यथोपयोगमुपभुञ्जानाः, परेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति । एवं भावक्षेऽपि सर्वमिदमायोज्यम् । यद्यथा- तपश्च नियमश्च ज्ञानं च तान्येव वृक्षस्तम् । तपो बाह्या-'भ्यन्तरभेदतो द्वादशधा प्रतीतमेव । इन्द्रिय-नोइन्द्रियसंयमस्तु नियमः । तत्र श्रोत्रादीन्द्रियाणां निग्रह इन्द्रियसंयमः, कषायादीनां तु निग्रहो नोइन्द्रियसंयमः । ज्ञानमिह केवलं संपूर्ण गृह्यते । एतत्त्रयरूपं वृक्षमारूढः । ज्ञानमकेवलरूपमपि स्यात् , तम्यवच्छेदार्थमाह- 'केवली' केवलशब्दस्येह संपूर्णवाचकत्वात् केवलं संपूर्णमस्याऽस्तीति केवली । अयमपि श्रुत-क्षायिकसम्यक्त्व-क्षायिकज्ञानभेदात् त्रिविधः, अथवा, श्रुता-'वधि-मनःपर्याय-केवलज्ञानभेदाच्चतुर्विधः, तत्र शेषव्यवच्छेदार्थमाह- 'अमितज्ञानी' क्षायिकज्ञानकेवली सर्वज्ञ इत्य्र्थ्ः। स चेह प्रक्रमाद् भगवांश्चतुर्विंशदतिशयसंपन्नस्तीर्थकरः । 'तो त्ति' ततो वृक्षाज्ज्ञानरूपकुसुमवृष्टिकारणे कार्योपचाराज्ज्ञानकारणभूतशब्दकुसुमदृष्टिमित्यर्थः । किमर्थम्?, भव्याश्च ते जनाश्च तेषां विवोधनं तदर्थं तन्निमित्तमिति । तां च ज्ञानकुसुमवृष्टिं बुद्धया निर्दृत्तो बुद्धिमयस्तेन विमलबुद्धिमयेन पटेन गणधरा गौतमादयो ग्रहीतुं गृहीत्वाऽऽदाय निरवशेषां संपूर्णाम् , ततस्तीर्थकरभाषितानि कुसुमकल्पानि भगवदुक्तानि विचित्रप्रधानकुसुममालावद् ग्रनन्ति । किमर्थम् , प्रगतं, शस्तम् , आदौ वा वचनं प्रवचनं द्वादशाङ्गम् , प्रवक्तीति वा प्रवचनं संघस्तदर्थ तन्निमित्तम् ॥ इति नियुक्तिगाथाद्वयार्थः ॥ 1094 ॥ 1095 / / भाष्यकारः प्राहरुक्खाइरूवयनिरूवणथमिह दव्वरुक्खदिटुंतो । जह कोइ विउलवणसंडमज्झयारट्ठियं रम्मं ॥ 1096 ॥ तपो-नियम-ज्ञानवृक्षमारूढः केवली अमितज्ञानः । ततो मुञ्चति ज्ञानवृष्टिं भव्यजनविबोधनार्थम् ॥ 1.94 ॥ ___ तां बुद्धिमयेन पटेन गणधरा गृहीत्वा निरवशेषाम् । तीर्थकरभाषितानि प्रथ्नन्ति ततः प्रवचनार्थम् ॥ 1095 ॥ 2 क. ग. 'रतो' / 3 वृक्षादिरूपकनिरूपणाधमिह व्यवृक्षदृष्टान्तः । यथा कश्चिद् विपुलवनषण्डमध्यस्थितं रम्यम् ॥ 1096 ॥ closeOKO 502 // Jan Education interna For Personal and Private Use Only Page #105 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदत्तिः । ॥ 503 / / तुंगं विउलक्खधं साइसओ कप्परुक्खमारूढो । पज्जत्तगहियबहुविहसुरभिकुसुमोऽणुकंपाए ॥ 1097 ॥ कुसुमत्थिभूमिचिट्ठियपुरिसपसारियपडेसु पक्खिवै । गंथति ते वि घेत्तुं सेसजणाणुग्गहट्ठाए ॥ 1098॥ लोगवणसंडमज्झे चोत्तीसाइस्य्स्ण्प्दोवेओ। तव-नियम-नाणमैयं स कप्परुक्खं समारूढो ॥ 1099 ॥ मा होज्ज नाणगहणम्मि संसओ तेण केवलिग्गहणं । सो वि चौहा ततोऽयं सव्वण्णू अमियनाणि ति॥11.0॥ पज्जत्तनाणकुसुमो ताइं छउमत्थभूमिसंथेसु । नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्खिवै ॥ 1101 ॥ पडपि सुगमा एव, नवरमिह वृक्षादिरूपकनिरूपणार्थ द्रव्यवृक्षदृष्टान्तोऽभिधीयते । कः पुनरसौ ?, इत्याह- 'जह कोईत्यादि। 'साइसउत्ति' वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि न्र्ः। उक्तो द्रव्यवृक्षदृष्टान्तः । अथ प्रस्तुने भाववृक्षे सर्व yojayannAha'logavaNasaMDetyAdi / छद्मस्थत्वमेव भूमिश्छद्मस्थत्वभूमिरिति भावप्रधानोऽयं निर्देशः, तत्संस्थेषु । ज्ञानकुसुमार्थिनो ये गणधरास्तच्छेतबुद्धिपटेष्विति ॥ 1096 ॥ 1097 // 1098 // 1099 // 1100 / / 1101 // अथ प्रेरक: कीस कहै कइत्थो किं वा भवियाण चेव बोहत्थं । सव्वोवायविहिण्णू किं वाऽभव्वे न बोहेइ ॥ 1102 ॥ शब्दवृष्टिमोचनेन तीर्थकृतां धर्मकथनं मूचितम् , तत्र कृतार्थोऽप्यसौ भगवान् किमिति कथयति ? / भव्यजनविबोधनार्थमिति चोक्तम् , तत्र किमसौ भव्यानेव बोधयति ?, यावता सर्वोपायविधिज्ञः सन्नभव्यानपि किमिति न बोधयति ? इति ॥ 1102 ॥ अत्र प्रतिविधानमाह 1 तुझं विपुलस्कन्धं सातिशयः कल्पवृक्षमारूढः । पर्याप्तगृहीतबहुविधसुरभिकुसुमोऽनुकम्पया ॥ 1097 ॥ कुसुमाथिभूमिस्थितपुरुषप्रसारितपटेषु प्रक्षिपति । ग्रनन्ति तेऽपि गृहीत्वा शेषजनानुग्रहार्थम् ॥ 1098 / / लोकवनषण्डमध्ये चतुस्विंशदतिशयसंपदुपेतः । तपो-नियम-ज्ञानमयं स कल्पवृक्षं समारूढः ॥ 1099 ॥ मा भूज्ज्ञानग्रहणं संशयस्तेन केवलिग्रहणम् । सोऽपि चतुर्धा ततोऽयं सर्वज्ञोऽमितज्ञान इति ॥ 110 ॥ पर्याप्तज्ञानकुसुमस्तानि रास्थ (स्व) भूमिसंस्थेषु । ज्ञानकुसुमार्थिगणधरसितबुद्धिपटेषु प्रक्षिपति ॥ 11.1 ॥ 2 कस्मात् कथयति कृतार्थः किं वा भव्यानामेव बोधार्थम् । सर्वोपायविधिज्ञः किं वाऽभव्यान् न बोधयति ॥ 1102 ॥ -SARLAHRAMERAMATIOPIE SESSIPREASE BESARIusasTama hajABARA 503 // For Personal and Private Use Only www.jaineltrary.org Page #106 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 50 ॥ नगतेण कयत्थो जेणोदिन्नं जिणिन्दनाम से । तदवंझप्फलं तस्स य खवणोवाओऽयमेव जओ ॥ 11.3 ॥ जं व कयत्थस्स वि से अणुवकयपरोवगारिसाभव्वं । परमहियदेसयत्तं भासयसाभब्वमिव रविणो ॥ 1104 ॥ बृहदृत्तिः । किंव कमलेसु राओ रविणो बोहेइ जेण सो ताई। कुमुएसु व से दोसो जं न विबुझंति से ताइण्॥1105॥ जं बोह-मौलणाई सूरकरामरिसओ समाणाओ । कमण-कुमुयाण तो तं साभव्वं तस्स तेसिं च ॥ 1106 ॥ जह वोलूगाईणं पगासधम्मा वि सो सदोसेणं । उइओ वि तमोरूवो एवमभव्वाण जिन्न्सूरो॥1107॥ सझं तिगिच्छमाणो रोगं रागी न भण्णए वेज्जो । मुणमाणो य असज्झं निसेहयंतो जह अदोसो ॥ 1108 ॥ तह भव्वकम्मरोगं नासंतो रागवं न जिणवेजो । न य दोसी अभव्वासज्झकम्मरोगं निसेहंतो ॥ 1109 ॥ मोत्तुमजोरगं जोग्गे दलिए रूवं करेइ रूयारो । न य रागहोसिल्लो तहेव जोग्गे विबोहंतो ॥ 1110 ॥ सर्वा अपि सुगमाः, नवरं नैकान्तेन तीर्थकरः कृतार्थः, येन तीर्थकरनाम 'से' तस्योदीर्णम् , तच्चाऽवन्ध्यफलम् , इति नाऽवेदितं क्षीयते । तत्क्षपणोपायश्च यस्मादयमेव धमेकथनादिकः, ततः कथयतीति । किश्च, कृतार्थत्वे सत्यपि रवे सकवाभाव्यमिव यद् यस्मात् 'से तस्य भगवतस्तीर्थकरस्य कृतार्थस्यापि यदिदं परमाहितदेशकत्वं तदनुपकृतोपकारिणः स्वभावोऽनुपकृतोपकारिखभावस्तस्य भावो. 'नुपकृतोपकारिखाभाव्यं, तस्मात् कथयति । कृतार्थस्याऽप्यनुपकृतोपकारिणो भगवतः परोपदेशदातृत्वं स्वभावत एव, इत्यतस्तत्वाभाव्यात् कथयतीति तात्पर्यमिति । , नैकान्तेन कृतार्थो येनोदीर्ण जिनेन्द्रनाम तस्य । तदवन्ध्यफलं तस्य च क्षपणोपायोऽयमेव यतः ॥ 11.3 ॥ यदा कृतार्थस्यापि तस्यानुपकृतपरोपकारिस्वाभाव्यम् । परमहितदेशकरवं भासकस्वाभाध्यमिब रखेः ॥ 110 ॥ किं वा कमलेषु रागो रवेबोधयति येन स तानि । कुमुदेषु वा तस्य दोषो यद् न विबुध्यन्ते तस्य तानि ? ॥ 1105 ॥ न बोध-मुकुलने सूरकरामर्शतः समानात् । कमल कुमुदानां ततस्तत् स्वाभाष्यं तस्य तेषां च ॥ 1106 ॥ यथा वोलूकादीनां प्रकाशधर्माऽपि स स्वदोषेण । उदितोऽपि तमोरूप एषमभव्यानां जिनसूरः ॥ 1107 ॥ साध्य चिकित्सन् रोगं रागी न भण्यते वैद्यः । जानंश्चासाध्यमनिषेधन यथाऽदोषः ॥ 1108 ॥ तथा भव्यकर्मरोगं नाशयन् रागवान् न जिनवैद्यः । न च दोष्यभव्यासाध्यकमरोगमनिषेधन् ॥ 1109 ॥ ECI504 // मोक्तुमयोग्यं योग्ये दलिके रूपं करोति रूपकारः । न च राग-दोषवांस्तथैव योग्यान् vibodhana ॥ 10 // 2 gha. cha. 'hosenddo'| Jan Education in For Personal and Private Use Only Page #107 -------------------------------------------------------------------------- ________________ विशेषा ॥ 505 ॥ न च भव्यानेव प्रतिबोधयतस्तस्य राग-द्वेषी, इति दृष्टान्तेन दर्शयति- 'किं व कमलेसु इत्यादि' / 'से त्ति' / 'से' तस्य रवेः प्रतिबोधयतोऽपि यत् तानि कुमुदानि न विबुध्यन्त इति । तस्मात् कोत्राभिप्रायः?, इत्याह- 'जं बोहेत्यादि' समानादपि मूरकरपरा-वृत्तिः । माद् यतो बोध-मुकुलनानि यथासंख्यमेव कमल-कुमुदानां जायमानानि दृष्टानि, 'तो त्ति' ततो ज्ञायते- तस्य रवेः, तेषां च कमल-कुमुदानां स्वभावोऽयं यद्- रविः कमलान्येव बोधयति न तु कुमुदानि, कमलान्यपि रवेः सकाशाद् बुध्यन्ते न कुमुदानि, न पुनरिह । कस्यापि राग-द्वेषौ । एवं भगवतोऽपि भव्या-'भव्येषु योज्यमिति । दृष्टान्तान्तरमाह- 'जह वेत्यादि उलूकादीनां रात्रिश्चराणां घूकादीनां 'सो त्ति' रविः । अपरमप्यत्र दृष्टान्तमाह- 'सज्झमित्यादि । अत्रैवोदाहरणान्तरमाह- 'मोत्तुमित्यादि दलिके काष्ठादी 'रूयारो' रूपकारः । इति व्याख्याता प्रथमनियुक्तिगाथा ॥ 1103 ॥ 1104 // 1105 // 1106 // 1107 // 1108 // 1109 / 1110 // अथ द्वितीयनियुक्तिगाथाव्याख्यानमाह तं नाणकुसुमवुद्धिं घेत्तुं बीयाइबुद्धओ सव्वं । गंथंति पवयणट्ठा माला इव चित्तकुसुमाणं ॥ 1111 ॥ पगयं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा ? / पवयणमहवा संघो गहति तयणुग्गहट्ठाए ॥ 1112 ॥ तां तीर्थकरमुक्तां ज्ञानकुसुमवृष्टिं गृहीत्वा बीजादिबुद्धयो गणधराः, यः पदादप्यनेकानि पदशतानि गृह्णाति, असौ बीजबुद्धिः, आदिशब्दात् कोष्ठबुद्धयादिपरिग्रहः, कोष्ठकपक्षिप्त धान्यमिव यस्य मूत्रा-'र्थी सुचिरमपि तिष्ठतः स कोष्ठबुद्धिः; सर्वं तीर्थकरभाषितं विचित्रकुसुममालामिव प्रवचनार्थ ग्रथ्नन्ति । प्रवचनशब्दार्थमेव कथयति-प्रगतं प्रधान प्रशस्तमादौ वा वचनम् , अत्र श्रुतज्ञानं द्वादशाङ्गम्, 'तत् कथं नु नाम भवेद् निष्पद्यते ?" इत्येवं संपधारयन्तस्तदर्थ प्रथ्नन्ति । अथवा, प्रवक्तीति प्रवचनं संघस्तदर्थं ग्रथ्नन्ति । इत्येकादशगाथार्थः ॥ 1111 ॥ 1112 // 'प्रवचनार्थ ग्रथ्नन्ति' इत्युक्तम् । अथवा प्रयोजनान्तरमाह घेत्तुं व सुहं सुहगुणण-धारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयं ति कयं गणहरेहिं ॥ 1113 ॥ 1 क, ग, 'म्त्र्'| 2 तां ज्ञानकुसुमगृष्टिं गृहीत्वा बीजादिबुद्धयः सर्वम् । अनम्ति प्रवचनार्थ माला इव चित्रकुसुमानाम् ॥ 1 ॥ प्रकृतं वचनं प्रपचनमिह श्रुतज्ञानं कथं तद् भवेत् । / प्रवचनमथवा संघो प्रध्नन्ति तदनुग्रहार्थम् ॥ 1.12 ॥ 3 ग्रहीतुं वा सुखं सुखगुणन-धारणा दा प्रष्टं च । एतैः कारणजीवितमिति कृतं गणधरैः ॥ 13 ॥ ॥ 505 // सामनरते INNRAAMRAGRAT Page #108 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः । ॥ 506 ॥ PSE मुस्कलं भगवता तीर्थकरेणोक्तं वचनवृन्दं मुत्कलकुसुमनिकुरम्बमिव ग्रथितं सूत्रीकृतं सद् ग्रहीतुं वाऽऽदातुं सुखं भवति । इदमुक्तं भवति-पद-वाक्य-प्रकरणा-'ध्याय-प्राभृतादिनियतक्रमस्थापितं जिनवचनमयत्नत एव ग्रहीतुं शक्यम्- 'एतावदस्य गृहीतम् , 'एतावच्चा- द्यापि पुरस्ताद् ग्रहीतव्यम्' इत्यादिविवक्षया ग्रथितं सत् सुखेनैव ग्रहीतुं शक्यमित्यर्थः । तथा, गुणनं च धारणा च गुणन-धारणे, ते अपि ग्रथिते मूत्रे सुखं भवतः । तत्र गुणनं परावर्तनमभ्यासः, धारणा त्व्विच्युतिर्विस्मृतिः। तथा, दातुं प्रष्टुं च सुखमेव भवति । तत्र दानं शिष्येभ्योऽतिसर्जनम् , प्रश्नस्तु संशयापन्नस्य निःसंशयार्थ गुरुपच्छनम् । एतैः कारणैः कृतं रचितं ग्न्न्ध्रैः। किं तत्, इत्याह- 'जीयं ति' जीवितं श्रुतं द्वादशाङ्गम् । अयमत्राभिप्राय:- यथा जीवस्य जीवितमात्रं न कदाचिद् व्यवच्छिद्यते, तथाऽव्यवच्छित्तिनयाभिप्रायतः श्रुतमपि न कदाचिद् व्यवच्छिद्यते । अतो जीवितमिव जीवितं श्रुतमुच्यते, तद्गणधरैः सुखग्रहणादिकारणेभ्यः कृतम् । अथवा, न सुखादिकारणेभ्य एव, किं तर्हि , 'जीयं ति' जीवितं मर्यादा, ततश्च गणधराणां जीवितं धर्मो मर्यादेवेयं यदुत|तन्नामकर्मोदयतस्तत्स्वाभाव्यात् कर्तव्यमेव तैः श्रुतविरचनम् । अथवा, 'जीयं ति' जीवितमाचरितम् , कल्प एवाऽयं सर्वगणधराणां यत्- तैः संदर्भणीयमेव श्रुतम् । अतः समस्तगणधरैरेतस्मादपि हेतोः कृतं श्रुतं 'इदम्' इति शेषः ॥ इति नियुक्तिगाथार्थः ॥ 1113 ॥ अत्र भाष्यम् मुक्ककुसुमाणं गहणाइयाइं जह दुक्करं करेउं जे । गुच्छाणं तु सुहयरं तहेब जिणवयणकुसुमाणं ॥ 1114 ॥ पय-वक्क-पगरण-ज्झाय-पाहुडाइनियतक्कमपमाणं । तदणुसरता सुहं चिय घेप्पइ गहियं इदंगेझं ॥ 1115 ॥ एवं गुणणं धरणं दाणं पुच्छा य तदणुसारेणं । होइ सुहं जीयं पि य कायव्वमिदं जओऽवस्सं ॥ 1116 / / सव्वेहिं गणहरेहिं जीयं ति सुयं जओ न वोच्छिन्नं । गणहरमजाया वा जीयं सव्वाणुचिन्नं वा॥1117॥ यथा मुत्कानां मुत्कलानां कुसुमानां ग्रहणादीनि कर्तुं दुष्कराणि, ग्रथितानां तु सुकराणि, तथा जिनवचनकुसुमानामपि द्रष्टव्यम् । अतो गणधरास्तानि ग्रनन्ति । 'अज्झाय त्ति' अध्ययनम् , प्राभृतं पूर्वान्तर्गतः श्रुतविशेषः । 'गहियं इदं गेझं ति' एतावदस्य * मुस्ककुसुमानां ग्रहणादिकानि यथा दुष्कराणि कर्तुम् । गुच्छानां तु सुखकरं तथैव जिनवचनकुसुमानाम् ॥ 1114 ॥ पद-वाक्य-प्रकरणा-'ध्याय-प्राभूतादिनियतक्रमप्रमाणम् । तदनुसरता सुखमेव गृह्यते गृहीतमिदं ग्राह्यम् ॥ 1115 ॥ एवं गुणनं धरणं दानं पृच्छा च तदनुसारेण । भवति सुखं जीवितमित्यपि च कर्तव्यमिदं यतोऽवश्यम् ॥ 1116 ॥ संवर्गणधरैर्जीवितमिति श्रुतं यतो न व्यवच्छिन्नम् । गणधरमर्यादा वा जीवितं सर्वानुचीण vA ॥ 1117 / / 506 // Jan Education Internatio For Personal and Private Use Only www.jaineitrary.ary Page #109 -------------------------------------------------------------------------- ________________ PRORE विशेषा0 बृहद्वत्तिः । ॥ 507 ॥ गृहीतम् , एतावच्चाद्यापि पुरस्ताद् ग्रहीतव्यम् , इत्यादिविवक्षया पद-वाक्यादिक्रमेण विरचितं सत् तत्पदायनुसरता सुखेनैव श्रुतं गृह्यते, एवं गुणनाद्यपि सुखं भवति, अत एतेभ्यः कारणेभ्यः 'जीयं पि यत्ति' जीवितं श्रुतम् । अथवा, जीवितं मर्यादा । यदिवा जीवितं सर्वानुचीर्णम् । कोऽर्थः1, इत्याह- 'कायव्वमित्यादि' कर्तव्यमिदं यतोऽवश्यं सगणधरैः, इत्युत्तरगाथायां sNbndhH। tato जीवितं द्वादशाङ्गश्रुतं, मर्यादा, सर्वगणधराचीर्ण वेदमिति कृत्वा कृतं कथितं गणधरैरिति । तदेवं 'जीयं' इति शब्दस्यार्थत्रयं भवति, इति तांस्त्रीनप्यर्थीस्तस्य दर्शयति- 'जीयं ति सुर्य' इत्यादि । शेष सुगमम् । / इति गाथाचतुष्टयार्थः ॥ 1114 ॥ 1115 // 1116 // 1117 // उत्तरनियुक्तिगाथासंबन्धनार्थमाहजिणभणी च्चिय सुत्तं गणहरकरणम्मि को विसेसो त्थ ? / सो तदविक्खं भासइ न उ वित्थरओ सुयं किण्तु॥1118॥ ननु 'तित्थयरभासियाई गंथंति' इत्यादिवचनाजिनभणितिरेव तीर्थकरोक्तिरेव तर्हि श्रुतम् , गणधरसूत्रीकरणे तु तत्र को विशेषः । अत्रोच्यते- स तीर्थकरस्तदपेक्षं गणधरमज्ञापेक्षमेव किश्चिदल्पं भाषते, न तु सर्वजनसाधारणं विस्तरतः समस्तमपि द्वादशाङ्गश्रुतम् , किन्तु यद् भाषते तद् दयते- ॥ इति गाथार्थः ॥ 1118 ॥ किं पुनस्तत् ?, इत्याह अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तेइ ॥ 1119 ॥ अर्थमेवाहन भाषते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बहथं चेत्य्र्थ्ः। अथवा, नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति । ततः शासनस्य हितार्थ सूत्र प्रवर्तते ॥ इति नियुक्तिगाथाक्स्स्रार्थ्ः॥1119 ॥ भाषार्थं त्वभिधित्सुर्भाष्यकारःप्रेर्य परिहारं च माहनैणु अत्थोऽणभिलप्पो स कहं भासइ न सहरूवो सो ? / सदम्मि तदुवयारो अत्थप्पच्चायणफलम्मि ॥ 1120 ॥ जिनभणितिरेव सूत्रं गणधरकरणे को विशेषोऽत्र ! / स तदपेक्षं भाषते न तु विस्तरतः श्रुतं किन्तु ॥ 1118 ॥ 2 गाथा 1095 / 3 अर्थ भाषतेजन सूत्र प्रान्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूर्य प्रवर्तते ॥ 1119 ॥ . नन्वर्थोऽनभिलाग्यः स कथं भापते न शब्दरूपः सः । शब्दे तदुपचारोऽधप्रत्यायनफले ॥ 1120 ॥ 507 // Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ory Page #110 -------------------------------------------------------------------------- ________________ vRhadRttiH / Spoor Aha- nanu भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः सोऽनभिलाप्यः- अशब्दात्मकत्वाद् वक्तुमशक्य एव, इति कथं स । विशेषातीर्थकरस्तमशब्दरूपमर्थं भाषते ? / उच्यते- अर्थप्रत्यायनफले शब्द एव तदुपचारोऽर्थोपचारः क्रियते । एतदुक्तं भवति- अर्थप्रतिपाद नस्य कारणभूते शब्देऽर्थोपचारं कृत्वार्थ भापत इत्युच्यत इत्यदोष इति । / 1120 ॥ 11508 // प्रेरकः प्राहतो सुत्तमेव भासइ अत्थप्पञ्चायगं, न नामत्थं । गणहारिणो वि तं चिय करेंति को पडिविसेसो स्थ ? ॥ 1121 ॥ ततस्तहि त्वदुक्तयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाऽर्थप्रत्यायकं भाषते, न त्वर्थम् । गणधारिणोऽपि तदेव कुर्वन्ति, तत् K को नामोभयत्र विशेषः?- न कश्चिदिति ॥ 1121 ॥ आचार्यः प्राह सो पुरिसौविक्खाए थोवं भणइ न उ बारसंगाई । अत्थो तदेविक्खाए सुत्तं चिय गणहराणं तं ॥ 1122 ॥ ननु मागेवोक्तं यत्- गणधरलक्षणपुरुषापेक्षया स तीर्थकरः "प्प जेइ वा, विगमेइ वा, धुवेइ वा" इति मातृकापदत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशाङ्गानि । ततश्च तद् मातृकापदत्रयमानं शब्दरूपमपि सत् तदपेक्षया द्वादशाङ्गापक्षया तदर्थसंक्षेपरूपत्वादों भण्यते । गणधराणां तु गणधरापेक्षया वित्यर्थः, तदेव मातृकापदत्रयं शब्दरूपत्वात् मूत्रम् , इति नोभयत्र समानतादोष इति ॥ 1122 / / , आह- ननु मातृकापदत्रयस्य शब्दरूपत्वात् सूत्ररूपता बुध्यते, अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुनरपि तस्य तां समर्थयन्नाह अंगाइसुत्तरयणानिरवेक्खो जेण तेण सो अत्थो । अहवा न सेसपवयणहियौ त्ति जह बार्स्ण्ग्मिन्न्॥1123॥ पवयणहियं पुण तयं जं सुहगहणाइ ग्न्न्ह्रोहितो। बारसविहं पबत्तै निउणं सुहुमं महत्थं च ॥ 1124 ॥ 1 ततः सूत्रमेव भाषतेऽर्थप्रत्यायक, न नामार्थम् । गणधारिणोऽपि सदेव कुर्वन्ति का प्रतिविशेषोऽन? ॥ 11 ॥ 2 स पुरुषापेक्षया स्तोकं भणति न तु द्वादशाङ्गानि । अर्थस्तदपेक्षया सूत्रमेव गणधराणां तत् ॥ 1 ॥ 22 ॥ 3 क. ग.'सावेक्खा ' / 4 क.ग. दवेक्खा ' / 5 उत्पद्यते वा, विगच्छति वा, भुवं वा । 6 'क. घ. छ. 'प्पण्णेइ' / 7 अङ्गादिसूत्ररचनानिरपेक्षो येन तेन सोऽर्थः । अथवा न शेषप्रवचनहितक इति यथा द्वादशामिदम् ॥ 1123 ॥ प्रवचनहितं पुनस्तद् यत् मुखग्रहणादि गणधरेभ्यः । द्वादशविधं प्रवर्तते निपुणं सूक्ष्मं महार्थं ca ॥ 125 ॥ 8 'Naheu' / / // 508 // Jain Education Internat For Personal and Private Use Only 151 wMR.Janeitrary.org Page #111 -------------------------------------------------------------------------- ________________ विशेषा ॥ 509| अङ्गा-'नङ्गादिविभागेन विरचितमेव सूत्रं प्रसिद्धम् , अयं तु मातृकापदत्रयरूपः शब्दो येन कारणेनाऽङ्गादिविभागेन या मूत्ररचना तन्निरपेक्षस्तत्समुदायार्थरूपत्वेन तद्वहिर्भूत इत्यतः सोऽर्थ इति व्यपदिश्यते । अथवा, शेषस्य गणधरापेक्षयाऽन्यस्य संघरूपस्य प्रवचनस्य यः सुखग्रहण-धारणादिभ्यो हितः शब्दराशिः स एव सूत्रतया प्रोक्तः । अयं तु मातृकापदत्रयरूपः शब्दो न शेषप्रवचनस्येत्थं हितः, यथेदं द्वादशाङ्गम् , अतो नासौ मूत्रम्, किन्वर्थ इति । तत्पुनः शब्दजालं शेषप्रवचनस्य हितमेव । यत् किम् ?, इत्याह- यत् । सुखग्रहणादिकारणेभ्यो द्वादशधा- आचारादिद्वादशभेदं गणधरेभ्यः प्रवर्तते । अतस्तदेव सूत्रम्, मातृकापदत्रयं त्वर्थ इति स्थितम् । अथ "निउणं' इति नियुक्तिगाथावयवस्यार्थमाह- तदाचारादिकं द्वादशविधं सूत्रं कथम्भूतम् ?, निपुणं मूक्ष्मम् , सूक्ष्मार्थप्रतिपादकत्वात् । महानपरिमितोऽर्थो यस्मिंस्तद् महार्थं च निपुणमिति ॥ 1123 ॥ 1124 // अर्थान्तरमाहनिययगुणं वा निउणं निदोसंगणहराऽहवा निउणा । तं पुण किमाइ-पजंतमाणमह को व से सारो ? ॥ 1125 ॥ अथवा, नियतगुणं निश्चितगुणं निगुणं संनिहितसमस्तसूत्रगुणत्वाद् निर्दोषमित्यर्थः । 'निउणा' इति पाठान्तरे गणधरा विशेप्यन्ते-निपुणाः, सूक्ष्मार्थदर्शित्वात् , निगुणा वा गणधराः, संनिहितसमस्तगुणत्वादित्यर्थः । वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहतत् पुनः श्रुतं किमादि ?, किंपर्यन्तमान- कियत्परिमाणम् ?, को वाऽस्य सारः । / इति गाथाषद्कार्थः ॥ 1125 ॥ अनन्तरपृष्टस्यैवोत्तरमाह सामाइयमाईयं सुयनाणं जाव बिण्दुसाराओ। तस्स वि सारो चरणं सारो चरणस्स निव्वाणं ॥ 1126 ॥ .. तच्च श्रुतज्ञानं सामायिकादि वर्तते, चरणप्रतिपत्तिकाले सामायिकस्यवादी प्रदानात् । यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव च द्वय-'नेक-द्वादशपरिमाणं तद् वेदितव्यम् । तस्यापि श्रुतज्ञानस्य सारश्चरणम् । सारशब्दोऽत्र प्रधानवचनः, फलवचनश्च मन्तव्यः; तस्मादपि श्रुतज्ञानाचारित्रं प्रधानम् , तस्य फलं च त्दित्य्र्थ्ः। अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव । अथवा, अपिशब्दस्य व्यवहितः संवन्धः, तस्य श्रुतज्ञानस्य सारश्वरणमपि, अपिशब्दाद् निर्वाणमपीत्यर्थः, अन्यथा 1 गाथा 1119 / 2 नियतगुणं वा निपुर्ण निर्दोष गणधरा अथवा निपुणाः । तत्पुनः किमादि-पर्यन्तमानमथ को वा तस्य सारः ॥ 1125 ॥ 3 क. ग. 'श्रुतज्ञानं कि' / 4 सामायिकादिकं श्रुतज्ञानं यावद् बिन्दुसारात् । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणम् ॥ 1126 ॥ ॥ 509 // ASE For Personal and Private Use Only N u mbainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । ॥ 510 ॥ ज्ञानस्य निर्वाणहेतुत्वं न स्यात् , किन्तु चरणस्यैव ज्ञानरहितस्यापि तत् स्यात , अनिष्टं चैतत् , "सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" तथा, "नाण-किरियाहिं मोक्खो" इत्यादिवचनादिति । इह तु ज्ञान-चरणयोः समानेऽपि निर्वाणहेतुत्वे गुण-प्रधानभावख्यापनार्थमित्थमुपन्यासः 'तस्स वि सारो चरण' इति । 'सारो चरणस्स निव्वाणं ति' अत्र सारशब्दः फलवचनः, चरणस्य संयम-तपोरूपस्य सारः फलं निर्वाणमित्यर्थः । इहापि शैलेश्यवस्थाभाविसर्वसंवररूपचारित्रमन्तरेण निर्वाणस्याऽभावात् , तनावे चावश्यंभावादित्थमुक्तम् , अन्यथा सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वमवगन्तव्यम् , शैलेश्यवस्थायामपि क्षायिकदर्शन-ज्ञानयोरवश्यं सद्भावात् । / इति नियुक्तिगाथार्थः ॥ 1126 ॥ तदेवं तं पुण किमाइ-पजन्तमाणमह को व से सारो' इत्यनया प्रागुक्तसामान्यतया समायातं व्याख्यातं 'तस्स वि सारो चरणं' इति गाथादलम् । साम्प्रतं त्वस्य पातनान्तरमाह सौं सुयण्णवं वा दुग्गेझं सारमेत्तमेयस्स । घेच्छं तयं ति पुच्छइ सीसो चरणं गुरू भणइ ॥ 1127 ॥ 'वा' इत्यथवा पातनान्तरसूचकः । 'सौं ति' सामायिकादि बिन्दुसारपर्यन्तं श्रुतार्णवं दुर्ग्राह्यमतिदुस्तरं श्रुत्वा 'यदि समस्तमपि तं ग्रहीतुं न शक्ष्यामि, तर्हि सारमात्रमस्य श्रुतार्णवस्य ग्रहीष्यामि' इति सश्चिन्त्य शिष्यस्तत्सारमात्रं पृच्छति-'कोऽस्य द्वादशाङ्गस्य सारः ?' इति सोपस्कारमिह व्याख्येयम् । तत्र गुरुर्भणति- तस्यापि श्रुतज्ञानस्य सारश्चरणमिति । एतत्पुनरपृष्टेनापि गुरुणा नियुक्तिगाथान्ते प्रोक्तम्- सारश्चरणस्य निर्वाणमिति ॥ 1127 ॥ अथ प्रेरकः प्राहान्नाणओ हय त्तिय किरिया नाण-किरियाहिं निव्वाणं । भणियं तो किह चरणं सारो नाणस्स तमसारो ? ॥ 1128 ॥ ननु 'हयं नाणं कियाहीणं हया अन्नाणओ किया' इत्यादिवचनादज्ञानतो हतैव क्रिया, इति ज्ञान-क्रियाभ्यां समुदिताभ्यामेव निर्वाणमागमे भणितम्- अनेकस्थानेषु प्रतिपादितम् । ततः कथं ज्ञानस्य सारश्चरणम् , तत्तु ज्ञानमसारः इति ॥ 1128 / / 1 तत्वार्थाधिगमसूत्रे 1,1 / 2 ज्ञान-क्रियाभ्यां मोक्षः । 3 गाथा 1125 / * श्रुत्वा श्रुतार्णवं वा दुहं सारमात्रमेतस्य । ग्रहीष्यामि तदिति पृच्छति शिष्यश्चरणं गुरुर्भणति ॥ 12 ॥ 5 अज्ञानतो हतेति च क्रिया ज्ञान-क्रियाभ्यां निर्वाणम् । भणितं ततः कथं चरणं सारो ज्ञानस्य तदसारः ॥ 1128 ॥ 6 गाथा 1159 / 510 ॥ For Pearl Pe Use Page #113 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । ॥ 51 ॥ अत्रोत्तरमाह चरणोवलद्धिहेऊ जं नाणं चरणओ य निव्वाणं । सारो त्ति तेण चरणं पहाण-गुणभावओ भणियं ॥ 1129 ॥ नाणं पयासयं वि गुत्ति-विसुद्धिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो ॥ 1130 ॥ यद् यस्माद् मति-श्रुतादिकं ज्ञानं चरणोपलब्धेश्चारित्रप्राप्तेरेव मुख्य कारणम् , ज्ञानं विना चरणविषयस्य जीवा-जीवादेईयोपादेयादेश्च वस्तुनोऽपरिज्ञानात् , अपरिज्ञातस्य च यथावत् कर्तुमशक्यत्वात् । चरणाच्च तपःसंयमरूपाद् निर्वाणमुपजायते । अतो निर्वाणस्य सर्वसंवररूपं चरणमेव मुख्यं प्रधान कारणम् , ज्ञानं तु कारणकारणत्वाद् गौणं तस्य कारणम् । अतस्तेन कारणेन प्रधानगुणभावाज्ज्ञानस्य सारश्चरणं भणितम् । प्रधान-गुणभावमेव भावयति- 'नाणमित्यादि' ज्ञानं यस्मात् कृत्या-'कृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रे व्याप्रियत इत्यर्थः । चरणं पुनर्गुप्ति-विशुद्धिफलम्-गुप्तिः संवरः, विशुद्धिस्तु कमेनिजेरा, गुप्ति-विशुद्धी फलं यस्य तत् तथा । एवं च सति ज्ञान-चरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसौ, गौणतयैव च ज्ञानस्य । ततः प्रधान-गुणभावाच्चरणं ज्ञानस्य सार इति ॥ 1129 ॥ 1130 // प्रकारान्तरेणापि ज्ञानाच्चारित्रस्य प्रधानत्वं भावयन्नाह जै सम्बनाणलाभाणंतरमहवा न मुच्चए सव्वो । मुच्चै य सव्वसंवरलाभे तो सो पहाणयरो ॥ 1131 ॥ अथवा, यद् यस्मात् सर्वं जानातीति सर्वज्ञानं केवलज्ञानं तल्लाभानन्तरमेव सर्वोऽपि प्राणी न मुच्यते- न मुक्तिं प्राप्नोति, मुच्यते च यस्माच्छैलेश्यवस्थायां सर्वसंवरलाभेऽवश्यमेव सर्वः । ततो ज्ञायते केवलज्ञानादप्यन्वय-व्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंवर एव प्रधानतरः, स च क्रियारूपत्वाच्चारित्रमिति ॥ 1131 ॥ ___ अमुमेवार्थ समर्थयन्नाह चरणोपलब्धिहेतुर्यज्ज्ञानं चरणतश्च निर्वाणम् । सार इति तेन चरणं प्रधान-गुणभावतो भणितम् ॥ 1129 ॥ ज्ञानं प्रकाशकमपि गुप्ति-विशुद्धिफलं च यच्चरणम् । मोक्षश्च द्विकाधीनश्चरणं ज्ञानस्य ततः सारः ॥ 1130 ॥ 2 यतू सर्वज्ञानलाभानन्तरमथवा न मुच्यते स्र्व्ः। मुच्यते च सर्वसंवरलाभे ततः स प्रधानतरः 113 ॥ ॥ 51 ॥ JonEdument For Dod ony Page #114 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । ॥ 512 ॥ लाभे वि जस्स मोक्खो न होइ जस्स य स होइ स फान्नो|एव्ण् चिय सुद्धनया निव्वाणं संजम बेंति ॥ 1132 ॥ यस्य मत्यादिज्ञानपश्चकस्य लाभेऽप्यनन्तरमेव मोक्षो न भवति, तज्ज्ञानं मोक्षस्यानन्तर्येण कारणत्वाभावात् 'अप्रधानम्' इति शेषः । यल्लाभानन्तरमेव च स मोक्षोऽवश्यं भवति स संवरो ज्ञानात्प्रधानः । एवमेव च संयमस्य प्रधानकारणतां मन्यमानाः शुद्धनया ऋजुमूत्र-शब्दादयः संयममेव निर्वाणमाहुः, अत्यन्तप्रत्यासन्नकारणे सर्वसंवरसंयमे कार्यस्य निर्वाणस्योपचारात न तु ज्ञानं निर्वाणं ते ब्रुवते, तस्य व्यवहितकारणत्वादिति भावः । तथा चोक्तम्-. 'तैवसंजमो अणुमओ निगंथं पवयणं च बदहारो । सद्द-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ 1 ॥ इति ॥ 1132 ॥ प्रेरका माह आह पहाणं नाणं न चरितं, नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणप्फलं ज्म्हा॥1133॥ ज्ञानवादी माह- ज्ञानमेव प्रधान मोक्षकारणम् , न चारित्रम् । यदिवा, शुद्धं ज्ञानमेवैकं मोक्षस्य कारणं, न तु क्रिया, यस्मादसावपि ज्ञानफलमेव ज्ञानकायमेव । ततश्च यथा मृत्तिका घटस्य कारणं भवन्त्यपि तदपान्तरालवर्तिनां पिण्ड-शिवक-कुशूलादीनामपि कारण भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तरालभाविनां सर्वसंयमक्रियादीनामपीति । यथा च क्रिया ज्ञानस्य कार्यम् , तथा शेषमपि यत्क्रियानन्तरभावि मोक्षादिकम् , यच्च क्रियाया अर्वाग्भावि बोधिलाभकाले तत्त्वपरिज्ञानादिकं राग-द्वेषनिग्रहादिकं च तत् सर्व ज्ञानस्यैव कार्यम् । यच्चेह सकलजनप्रत्यक्षं मनश्चिन्तितमहामन्त्रपूतविषभक्षण-भूत-शाकिनीनिग्रहादिक तत् सर्व क्रियारहितस्य ज्ञानस्यैव कार्यम् । अतो दृष्टेनाऽदृष्टमपि निर्वाणं ज्ञानस्यैव कार्यमित्यनुमीयत इति ॥ 1133 ॥ एतद् दर्शयन्नाहजह सा नाणस्स फलं तह सेस पि तह बोहकाले वि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो y॥1134॥ , लाभेऽपि यस्य मोक्षो न भवति, यस्य च स भवति स प्रधानम् । एवमेव शुद्धनया निर्वाणं संयम मुक्ते ॥ 1132 ॥ 2 तपःसंयमोऽनुमतो नेग्रंन्धं प्रवचनं च व्यवहारः । शब्द-र्जुश्रुतयोः पुनर्निर्माण संयम एवं ॥ 1 ॥ 3 आह प्रधानं ज्ञानं न चारित्रं, ज्ञानमेव वा शुद्धम् । कारणमिह न तु क्रिया सापि खलु ज्ञानफलं यस्मात् ॥ 1133 ॥ 4 यथा सा ज्ञानस्य फलं तथा शेषमपि तथा बोधकालेऽपि । ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो या ॥ 1134 ॥ पगारासस । 512 ॥ Page #115 -------------------------------------------------------------------------- ________________ बृद्विचिः। विशेषा ॥ 513 ॥ जं च मणोचिंतियमंतपूतविसभक्खणाइबहुभेयं । फलमिह तं पञ्चक्खं किरियारहियस्स नाणस्स ॥ 1135 ॥ दे अप्युक्ताऽर्थे एव ॥ 1134 ॥ 1135 / / एवं ज्ञानवादिना परेणोक्ते सत्याचार्यः माहजेणं चिय नाणाओ किरिया तत्तो फलं च तो दो वि । कारणमिहरा किरियारहियं चिय तं पसाहेज्जा ॥ 1136 ॥ येनैव च यस्मादेव कारणात् ज्ञानात् क्रिया भवति, ततस्तस्याश्च क्रियायाः समनन्तरमिष्ट फलमवाप्यते; तत एव ते ज्ञानक्रिये द्वे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः । अन्यथा ज्ञान-क्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात, क्रियारहितमेव ज्ञानमात्मलाभानन्तरमेव अगित्यभीष्टफलं केवलमपि प्रसाधयेत्, क्रियावदिति ॥ 1136 / / अपिच, नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं । जुत्तं कारणमहवा समयं तो दोन्नि जुत्ताई ॥ 1137 ॥ यदि ज्ञानं परम्परया कार्यस्योपकुरुते, क्रिया त्वानम्तर्येण, ततो यदेवानन्तरमुपकुरुते तदेव प्रधान कारणं युक्तम् । अथ समकं युगपद् वे अपि ज्ञान-क्रिये कार्योत्पत्तावुपकुरुतः, तर्हि द्वयोरपि प्राधान्यं युक्तम् , न त्वेकस्य ज्ञानस्येति ॥ 1137 ॥ किंच, ज्ञानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसाविष्यते, नवा । यदि नेष्यते, तर्हि तामनपेक्ष्यैव केवलादपि ज्ञानात क्रियावद् मोक्षोऽपि भवेत् , अकारणस्याऽनपेक्षणीयत्वात् । अथ क्रियापि कार्यस्य कारणमिष्यते, तत्राह कारणमंतं मोत्तुं किरियमणंतं कहं मयं नाणं ? / सहचारित्ते व कहं कारणमेक्कं न पुणरेकं ? ॥ 1138 ॥ नन्वेवं सत्यानन्तर्योपकारित्वादन्त्यकारणभूतां क्रियां मुक्त्वा कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोऽभिमतम? इति निवेद्यताम् । अथ ब्रूषे-नेहाऽन्त्या-'नन्त्यविभागः, किन्तु कार्यस्योत्पित्सोः सहैव युगपद् द्वे अप्युपकुरुतः, तर्येवं हन्त ! द्वयोरपि । यच्च मनचिन्तितमन्त्रपूतविषभक्षणादिबहुभेदम् । फलमिह तत्प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ 1135 ॥ 2 बेनैव ज्ञानात् क्रिया ततः फलं च ततो द्वे अपि । कारणमितरथा क्रिवारहितमेव तत् प्रसाधयेत् ॥ 15 ॥ 3 जान पारम्परमनन्तरा तु क्रिया तत् प्रधानतरम् । युक्तं कारणमथवा समकं ततो हे युक्त ॥ 110 ॥ कारणमन्त्यां मोक्त क्रियामनन्त्यं कथं मतं ज्ञानम् । सहचारित्वे वा कथं कारणमेकं na punarekam Mun TIMALLAHASYAMANG // 513 // Jan Education Intemat For Dev enty Page #116 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 514 ॥ सहचारित्वे कथमेकं ज्ञानं मोक्षस्य कारणम् , न पुनरेक क्रियारूपं कारणमिष्यते ? / न ह्याग्रहग्रहग्रस्ततां विहायापरो हेतुरिहोपलभ्यत इति भावः ॥ 1138 ॥ यदुक्तम्- 'रागादिविणिग्गहो जो य त्ति' / तत्राह रोगाइसमो संजमकिरिय च्चिय नाणकारणा होज्ज । तीसे फले विवाओ तं तत्तो naannshiyaao॥1139|| रागादिशमो रागादिनिग्रहस्तावत् संयमक्रियैव भण्यते, नापरं किश्चित् । सा च ज्ञानं कारणं यस्याः सा ज्ञानकारणा ज्ञानफला भवेदेव, नेहाऽस्माकं काचिद् विप्र्तिप्त्तिः। किन्तु यत् तस्याः समनन्तरं मोक्षादिकं फलमुपजायते तत्र विवदामः, तथाहि-तरिक ज्ञानादेव केवलादुपजायते, आहोस्वित् केवलक्रियातः, उत ज्ञान-क्रियोभयात् ? इति त्रयी ग्तिः। तत्र न तावदाद्यः पक्षः, ज्ञानादपान्तराले भवतापि क्रियोत्पत्तेरभ्युपगमात् । नापि द्वितीयः पक्षो युक्तः, ज्ञानशून्यक्रियातो मोक्षादिकार्याभ्युपगमे उन्मत्तादिक्रियातोऽपि मुक्तिप्रसङ्गात् । तस्मात् तृतीय एव पक्षो युज्यते, अत एवाह 'तं तत्तो नाणसहियाउ त्ति तद् मोक्षादिकार्य ततस्तस्याः क्रियायाः सकाशादुत्पद्यते । कथंभूतायाः, ज्ञानसहिताया इति । / 1139 / / यदुक्तम्- 'जं च मणोचिन्तियमंतपूयेत्यादि । तत्राह परिजवणाई किरिया मंतेसु वि साहणं न तम्मत्तं । तण्णाणओ य न फलं तं नाणं जेणमक्किरियं ॥ 1140 ॥ विषघात-नभोगमनादिहेतुषु मन्त्रेष्वपि परिजपनादिक्रिया मन्त्रसहायिनी कार्यस्य साधनं कार्यसाधिकेत्यर्थः; न तु तन्मात्र मन्त्रमात्रमेव तत्साधकम् । अथाभिधत्से- ननु प्रत्यक्षविरुद्धमिदम् , यतो दृष्टं कचिद् मन्त्रानुस्मरणज्ञानमात्रादप्यभीष्टफलम् ; इत्याहतज्ज्ञानाच केवलाद् मन्त्रानुस्मरणज्ञानाञ्च न तत्फलम् , येन कारणेनाऽक्रियमेव तज्ज्ञानम् , अमूर्तत्वात् , यच्चाक्रियं न तत् कार्याणि कुरुते, यथाऽऽकाशम् , अक्रियं च ज्ञानम्, इति कथं कार्याणि कुर्यात् ?; यच्च करोति तत् सक्रिय दृष्टम् , यथा कुलालः, न चैवं ज्ञानम् , | इति न तत्केवलं किमपि करोति । न चेदं प्रत्यक्षविरुद्धम् । न हि क्रियासाहाय्यरहितं ज्ञानं कचिदपि फलमुपाहरदुपलभ्यत इति॥1140॥ अथ प्रेर्यमाशङ्कय परिहरनाह1क. ग. 'हप्रस्त' / 2 गाथा 1134 / 3 रागादिशमः सयमक्रियैव ज्ञानकारणा भवेत् । तस्याः फले विवादस्तत् ततो शानसहितायाः ॥ 1139 ॥ 4 प. छ, 'य्स्याः'| 5 गाथा 11351 परिजपनादिः क्रिया मन्त्रेष्वपि साधनं न तन्मात्रम् । तज्ज्ञानतब न फलं तज्ज्ञानं येनाऽक्रियम् ॥ 1140 ॥ ॥ 514 // Page #117 -------------------------------------------------------------------------- ________________ बृहदा तो तं कत्तो, भन्नै तं समयनिबद्धदेवोवहियं । किरियाफलं चिय जओ न मंतनाणोवओगस्स ॥ 1141 ॥ विशेषा0 यदि केवलमन्त्रज्ञानकृतं नभोगमनादिकार्य न भवति, ततस्ताह कुपार ? इति वाच्यम् । भण्यतेत्रोत्तरम् - तद् नभोगम नादिकार्य समयनिवद्धदेवतोपहितं सत् क्रियाफलमेव यस्मात् , ततो न ज्ञानोपयोगमात्रस्य फलनिवि । इदमुक्तं भवति- समयः स्ण्के॥515॥ तस्ततो यत्र यत्र देवतानां समये संकेते उपनिबद्धा मन्त्रास्तत् तद् देवताकृतमेव तत्तत् फलम् , देवताश्च सक्रिया एव । a.. सनिग. देवताभिरुपाहृतं सत् तत्क्रियाफलमेव यतः, अतो न केवलस्य ज्ञानमात्रोपयोगस्य फलमिति स्थितम् । / आह-ननु देवताहानं तावत् केवलादेव मन्त्रानुस्मरणज्ञानोपयोगाद् भवति, न वा, इति वक्तव्यम् । यदि भवति, तर्हि शेषकार्याण्यपि केवलात् तत एव किं नेष्यन्ते । अथ न भवति, तर्हि कथमसाविहागत्य नभोगमन-विषवीर्यापहारादिकार्याणि कुर्यात् । / अत्रोच्यते- देवताहानं भवति, परं न केवलादेव मन्त्रस्मरणज्ञानोपयोगमात्रात् ; किन्तु पुनः पुनस्तज्जपन-पूजनादिक्रियासहायात् । तस्माद् देवताहानमपि संपद्यते, इत्यलं विस्तरेणेति ॥ 1141 ॥ ___ आह- किं ज्ञानं सर्वथैव निष्क्रियम् ? , किं वा काचिदेव विशिष्टां क्रियामधिकृत्य तनिष्क्रियम् ? इति । अत्रोच्यते- vastuBP परिच्छेदमात्रं तत् करोति, तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयति, यत्तु विशिष्टं मोक्षलक्षणं कार्य, तविर्षर्तकं ज्ञानमानन्तर्येण न भवति, इत्येतद् दिदर्शयिषुः, तथा वक्ष्यमाणं च संबन्धयितुमाह वैत्थुपरिच्छेयफलं हवेज किरियाफलं च तो नाणं । न उ निव्वत्तयमिढे सुद्धं चिय जं तओऽभिहियं ॥ 1142 ॥ 'किरियाफलं ति' क्रियैव फलं यस्य तत् क्रियाफलम् । शेषं सुगमम् ॥ इति षोडशगाथार्थः । / 1142 ॥ किं पुनरभिहितम् ?, इत्याहसुयनाणम्मि वि जीवो वढ्तो सोन पाउणै मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥ 1143 ॥ श्रुतज्ञानेऽपि, अपिशब्दाद् मत्यादिज्ञानेष्वपि जीवो वर्तमानः सन् न पामोति मोक्षम् , इत्यनेन प्रतिज्ञार्थः मूचित्ः। यः कथं ततस्तत् कृतो, भण्यते तत् समयनिवदेवतोपहितम् । क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य ॥ 14 ॥ 2 क. ग. 'क्रियां सम' / / वस्तुपरिच्छेदफलं भवेत् क्रियाफलं च ततो ज्ञानम् । न तु निर्वर्तकमिष्टं शुद्धमेव यत् ततोऽभिहितम् ॥ 1142 ॥ 4 श्रुतज्ञानेऽपि जीवो वर्तमानः स न प्रामोति मोक्षम् । यस्तपः-संयममयान् योगान् na zaknoti botum // 1143 // 515 // For Personal and Prevate Une Grey Page #118 -------------------------------------------------------------------------- ________________ विशेषा ॥ 516 ॥ भूतः ?, इत्याह- यस्तपः-संयमात्मकान् योगान् न शक्नोति वोढुम् , इत्यनेन हेत्वर्थ इति । दृष्टान्तस्त्वभ्यूह्यः, वक्ष्यति वा ॥ इति । नियुक्तिगाथार्थः ॥ 1143 ॥ बृहद्वत्तिः । अथ सूचितप्रयोगम्, वक्ष्यमाणनियुक्तिगाथासंबन्धं च विवक्षुराह सक्किरियाविरहाओ न इच्छियसंपावयं ति नाणं ति । मग्गण्णू वोऽचिट्ठो वायविहीणोऽहवा पोओ ॥ 1144 ॥ केवलमेव ज्ञानं नेप्सितार्थसंप्रापकम् , सत्क्रियाशून्यत्वात् , यथा- स्वसमीहितदेशप्रापणक्षमसचेष्टाविरहितो मार्गज्ञः पुरुषः स्वाभिलपितदेशाआपकः । अथवा, सौत्र एव दृष्टान्तः, यथा- ईप्सितदिक्संप्रापकवातसक्रियारहितः पोत ईप्सितदिगसंमापकः, सक्रिया। विरहितं च ज्ञानम् , तस्माद् नेष्टार्थसंपादकं तत् । / इति गाथार्थः ॥ 1144 ॥ तथाहिजह छेयलहनिजामओ वि वाणियगैच्छियं भूमि । वाएण विणा पोओ न चएइ महण्णवं तरिउं ॥ 1145 ॥ तह नाणलडनिजामओ वि सिद्धिवसहिंन पाउन्नि। निउणो वि जीव्पोओत्व्-स्ण्ज्म्मारुय्विहीन्नो॥1146॥ संसारसागराओ उच्छुड्डो मा पुणो निबुड्डेजा । चरणगुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो ॥ 1147 ॥ छेको दक्षो लब्धः प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात सुकर्णधारायधिष्ठितोऽपि वणिज इष्टां वणिगिष्टां तां भूमिं महाणेवं तीर्वा वातेन विना पोतो न शक्नोति 'प्राप्तुम्' इति वाक्यशेषः । उपनयमाह- तथा श्रुतज्ञानलब्धनियामकोऽपि, अपिशब्दात् सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयम-तपो-नियममारुतसक्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीत्वा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न पामोति । तस्मात् तपः-संयमानुष्ठानेऽप्रमादवता भवितव्यमिति । ___तथा चोपदेशमाह- 'संसारेत्यादि' विनेयस्योपदिश्यते- भो देवानुप्रिय ! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीसर्वज्ञधर्मा1 सत्क्रियाविरहाद' नेप्सितसंप्रापकमिति ज्ञानमिति । मार्गशो वाऽचेष्टो वातविहीनोऽथवा पोसः - 1144 ॥ 2 प. छ. 'वाऽच्त्त्त्थो'| ॥ 516 ॥ 3 यथा छेकलब्धनियामकोऽपि वणिगिष्टा भूमिम् । वातेन विना पोतो नामोलि महार्णवं तरीतुम् ॥ 1145 ॥ सथा ज्ञानलब्धनिर्यामकोऽपि सिद्धिवसतिन प्रासोति । निगुणोऽपि जीवपोतस्तपः-संयममारुतविहीनः ॥ 1146 ॥ संसारसागरादुन्मनो मा पुनर्निमुडीः । परमगुणविनहीणो ब्रुति सुबवपि जानन् ॥ 1147 ॥ 4 क. ग. 'पिहूणो' / Jan Education Internatio For Personal and Private Use Only PH ww.jaineltrary.org Page #119 -------------------------------------------------------------------------- ________________ वितं मानुषजन्म त्वया लब्धम् । तल्लाभाच संसारसागरादुन्मन इवोन्मग्नस्त्वं वर्तसे । अतश्चरणकरणाद्यनुष्ठानप्रमादेन मा तत्रैव निमाविशेषा0सीरिति । न च वक्तव्यम् - विशिष्टश्रुतज्ञानयुक्तोऽहं तद्भलेनैव वस्तुपरिज्ञानमात्रादेव मुक्तिमासादयिष्यामीति; ytshcrnngunnvihiinnbRhdRttiH| सुबहपि श्रुतज्ञानेन जानन् ब्रुडति निमज्जति पुनरपि संसारसमुद्रे । अतो ज्ञानमात्रसमुत्थमवष्टम्भयपहाय चरणकरणानुष्ठान एवोद्यमो ॥ 517 ॥ विधेयः ॥ इति नियुक्तिगाथात्रयार्थः । / 1145 ॥ 1146 // 1147 // तृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाहसंसारसागराओ कुम्मो इव कम्मचम्मविवरेण । उम्मजिउमिह जइणं नाणाइपगासमासज ॥ 1148 ॥ दुलहं पि जाणमाणो सयणसिणेहाइणा तयं त्त्तो। संजमकिरियारहिओ तत्थेव पुणो निबुड्डेजा ॥ 1149 ॥ अयमत्र भावार्थ:- यथा कश्चित् कूर्मः कच्छपस्तृणपत्रपटलमचुरातिनिबिडसेवालाच्छादितोदकान्धकारमहाहदान्तर्गतोऽनेकजलचरक्षोभादिव्यसनव्यथितमानसः सर्वतः परिभ्रमन् कथमपि सेवालरन्ध्रमासाद्य तेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुभूताऽन्यजलचरस्नेहाकृष्टचित्तः, तेषामपि वराकाणामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि, इत्यवधार्य पुनस्तदेव इदमध्यं प्र्विस्स्त्त्ः। अथ समाहूतशेषजलचरवृन्दस्तद्वन्ध्रोपलब्ध्यर्थं पर्यटन , अपश्यंश्च कष्टतरं व्यसनमनुभवति । एवमयमपि जीवकच्छपोऽनादिकर्मसंतानाच्छादिताद् मिथ्याज्ञानतिमिरानुगताद् विविधशिरो-नेत्रव्यथा-ज्वर-कुष्ठ-भगन्दरादिशारीरे-विप्रयोगा-निष्टसंप्रयोगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्य मानुषत्वप्राप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्रवाक्चन्द्रिकासंगमसुखमनुभूय 'दुष्पापोऽयं जिनवचनबोधिलाभः' इत्येवं जानन्नपि स्वजनस्नेहविषयानुरक्तचित्ततया पुनरपि तत्रैव भवसागरे निमज्जेत् । अत उच्यते- 'मा त्वमित्थमस्मिन्नेव भवसागरे निमाडीः, किन्तु सदनुष्ठानेप्वप्रमादपरो भव' इति । अक्षरार्थस्तु सुगम एव, नवरं मनुष्यभवप्राप्त्यावारककमैव चर्म सेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन । 'जइणमित्यादि । जैन ज्ञानादिप्रकाशं ज्ञान-दर्शन-चारित्रस्वरूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समासाद्येति । 'तयं ति' ज्ञानादिप्रकाशं दुर्ल्। संसारसागरात् कूर्म इव कर्मचर्मविवरेण । उन्मज्ज्येह जैन ज्ञानादिप्रकाशमासाद्य ॥ 1148 ॥ ॥ 517 // दुर्लभमपि जानन् स्वजनस्नेहादिना तत् ततः । संयमक्रियारहितस्तत्रैव पुनर्निछुढेत् ॥ 1149 ॥ Jan Education interna For Personal and Private Use Only www.jaineitrary.ary Page #120 -------------------------------------------------------------------------- ________________ S बृह्द्वृत्तिः। विशेषा. ॥ 51 ॥ भमपि 'जानानः' इत्यत्र संबध्यते, स्वजनस्नेहादिना ततो वियोजितः संयमक्रियारहितः पुनरपि तत्रैव भवसागरे निमज्जेदेष संसारिजीवः । / इति गाथाद्वयार्थः । / 1148 ॥ 1149 // अत्र प्रेरकः प्राह आहण्णाणी कुम्मो पुणो निमज्जेज न उण तन्नाणी । सक्किरियापरिहीणो बुड्डइ नाणी जहन्नाणी ॥ 1150 ॥ नेच्छइयनयमएण अन्नाणी चेव सो मुणन्तो वि । नाणफलाभावाओ कुम्मो व निबुड्डए भवोहे ॥ 1151 ॥ आह परः- ननु चाज्ञानी हिता-'हितविभागपरिज्ञानशून्यः पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् । एतत्तु न विदुषां मतं यत्-जैनमार्गज्ञो हिता-हितविभागवेत्ता ज्ञान्यपि भवसागरे पुनर्निमज्जति । अत्राचार्यः प्राह- ज्ञान्यपि पुनर्भवसागरे निमज्ज ति, सत्क्रियाविरहात , अज्ञानिकूर्मवत् समुद्र इति । 'वा' इत्यथवा, निश्चयनयमतेन जाननप्यज्ञान्येवासौ सक्रियापरिहीणः, ज्ञानफलस्य विरतेरभावात् । अतोऽज्ञानिकूर्म इव पुनर्बुडति निमज्जति भवौघे संसारसमुद्रसंबन्धिनि जन्म-जरी-'ऽमय-मरणसलिलप्रवाहे । इति गाथाद्वयार्थः ॥ 1150 ॥ 1151 // अत एवाह नियुक्तिकारः सुबहुं पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ? ॥ 1152 ॥ सुबहपि श्रुतमधीतं चरणविषहीणस्य निश्चयतोऽज्ञानमेव । अतस्तस्य फलशून्यत्वादकिश्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोव्यपि प्रदीप्ता न किञ्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि । इति नियुक्तिगाथार्थ्ः॥ 1152 ॥ अथ भाष्यम्संतं पि तमण्णाणं नाणफलाभावओ सुबहुयं पि । सकिरियापरिहीणं अंधस्स पईवकोडि व्व ॥ 1153 ॥ आहाज्ञानी कूर्मः पुनर्निमजेद् न पुनस्तज्ज्ञानी । सक्रियापरिहीणो अडति ज्ञानी यथाऽज्ञानी ॥ 1150 ॥ मैत्रयिकनयमतेनाऽज्ञान्येव स जानन्नपि । ज्ञानफलाभावात् कूर्म इव निब्रुडेद् भवौधे ॥ 1151 ॥ 2 क. ग. 'रामर' / 3 सुबबपि श्रुतमधीतं किं करिष्यति चरणविहीणस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ॥ 1152 ॥ 4 सदपि तदशानं ज्ञानफलाभावतः सुबहुकमपि । सत्कियापरिहाणमन्धस्य प्रदीपकोदिरिव ॥ 1153 ॥ ॥ 518 // ENSHema Ja Educacions intem For Personal and Private Use Only www.jaineltrary.ary Page #121 -------------------------------------------------------------------------- ________________ 6 बृहद्वत्तिः । विशेषा0 ॥ 519 ॥ S गताथैव ॥ 1153 / / अत्र प्रेर्यमुत्थाप्य परिहरति अंघोऽणवबोहो च्चिय बोहफलं पुण सुयं किम्न्न्न्नान्न्ण्?| बोहो वितओ विफलो तस्स जमंधस्स व व्बोहो॥1154॥ __ आह- नन्वत्र दृष्टान्त-दार्शन्तिकयोवैषम्यमेव, यतोऽन्धोऽनवबोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाधवबोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते ?किमिति केवलाधीतश्रुतस्य तदकिश्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्-बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्मात् , तस्मादनवबोध एवेति भावः, यथाऽन्धस्य 'अवबोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ 1154 ॥ व्यतिरेकमाह अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥ 1155 / / अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति- प्रकाशकं भण्यते, क्रियाहेतुत्वेन सफलत्वाज्ज्ञानत्वेन व्यपदिश्यत इति तात्पर्यम् । यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्मतः प्रकाशयति प्रकाशको भण्यते ॥ इति । नियुक्तिगाथार्थः ॥ 1155 ॥ भाष्यम्*किरियाफलसंभवओ अप्पं पिसुयं पगासयं होइ । एको वि हु चक्खुमओ किरियाफलदो जह पीवो॥1156॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति shessH। शेषमुक्तार्थमेव ॥ 1156 ॥ वक्ष्यमाणवृत्तं संबन्धयन्नाह-- नं हि नाणं विफलं चिय किलेसफलयं पि च्र्न्न्र्हिय्स्स्। निष्फलपरिवहणाओ चंदणभारो ख्र्स्सेव्॥1157॥ , अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् ? / बोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥ 1154 ॥ 2 घ. छ. 'द्बो'| 3 अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ 1155 ॥ 4 क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशकं भवति । एकोऽपि खलु चक्षुष्मतः क्रियाकलदो यथा प्रदीपः ॥ 1156 ॥ 5 न हि ज्ञानं विफलमेव केशफलकमपि चरणरहितस्य । निष्फलपरिवहणाश्चन्दनभारः खरस्येव ॥ 15 ॥ ॥ 519 // Page #122 -------------------------------------------------------------------------- ________________ बृत्तिः। FREPARAPRIORS न हि ज्ञानं चरणरहितस्य विफलम्, इत्येतावतैव तिष्ठति, किन्तु पठन-गुणन-चिन्तनादिभिः क्लेशफलदमपि भवति, यथा विशेषानिष्फलवहनाचन्दनकाष्ठभार खरस्य विफलः, क्लेशमदश्च ॥ इति गाथाद्वयार्थः ॥ 1157 ॥ तथाचाह नियुक्तिकार्ः॥52॥ जहा खरो चंदणभारवाही भारस्स भागी न उ चंदणस्स । एवं खुनाणी चरणेण हीणो नाणस्स भागी न उ सुग्गईए ॥ 1158 ॥ यथेह खरश्चन्दनकाष्ठभारमुद्वहस्तजनितश्रमादिकष्टभाजनमेव भवति, न तु चन्दनस्य तद्रसोपकल्पितविलेपनादिभाग भवतीत्यर्थः । एवं चरणेन हीनः श्रुतज्ञान्यपि तद्भारमुद्वहन् ज्ञानभागेव भवति- तत्पठन-परावर्तन-चिन्तनादिकृतकष्टभाजनमेव भवतीत्यर्थः, न तु सुदेवत्व-सुमानुषत्व-सिद्धिलक्षणायाः सुगतेरिति ॥ 1158 ॥ अथ मा भूदित्थं विनेयस्यैकान्तेन ज्ञानेऽनादरः, क्रियायां चैतच्छ्न्यायामपि पक्षपातः, इत्यतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह हेयं नाणं कियाहीणं या अन्नाणओ किया । पासंतो पङ्गलो दड्ढो धावमाणो य अंधओ ॥ 1159 ॥ अत्राक्षरार्थः सुगम एव, भावार्थ तु भाष्यकारो वक्ष्यति ॥ इति नियुक्तिवृत्त-श्लोकार्थः ॥ 1159 ॥ अथ भाष्यकारोऽनन्तरोक्तश्लोकभावार्थमाहहइयमिह नाणं किरियाहीणं ति जओ हयं तिजं विफलं । लोयणविन्नाणं पिव पंगुस्स महानगरदाहे ॥ 1160 ॥ कओण्ही नाणच्चायं किरियाए ceva mokkhmicchNto| mA sIso, to bhannai हया य अन्नाणओ किरिया ॥ 1161 ॥ हतमिह ज्ञानम् । किंविशिष्टम् ?, इत्याह-क्रियाहीनमिति यत्र चारित्रक्रिया नास्तीत्य्र्थ्ः। ननु कथं क्रियाहीनं ज्ञानं हत 1 यथा खरचन्दनभारवाही भारस्य भागी न तु चन्दनस्य । एवं खलु ज्ञानी चरणेन हीनो ज्ञानस्य भागी न तु सुगतेः ॥ 1158 ॥ 2 हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धावमानवान्धकः ॥ 1159 ॥ 3 हतमिह ज्ञानं क्रियाहीनमिति यतो हतमिति यद् विफलम् । लोचनविज्ञानमिव पङ्गोमहानगरदाहे ॥ 1960 ॥ कार्षीज्ज्ञानस्यागं क्रिययैव मोक्षमिच्छन् । मा शिव्यस्ततो भण्यते हता चाजानतः क्रिया ॥ 1161 ॥ 4 ka. ga. 'hi ya naa| 520 // Jan Education Internationa For Personal and Private Use Only 1ww.jaineltrary.org Page #123 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 521 ॥ मुच्यते ?, इत्याह- यतो यस्माद् यद् विफलं तदिह हतं विवक्षितम् , फलं च ज्ञानस्य क्रियैव, ततो विगतफलं ज्ञानं क्रियाहीनमेवोच्यते, नान्यत् । अत्र च प्रयोगः- हतं ज्ञानमेव केवलम् , सत्क्रियाहीनत्वात् , महानगरप्रदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति । एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तत्त्यागं मा कार्षीच्छिष्यः; इत्यतो भण्यते- हताऽज्ञानतः क्रिया। हता मोक्षलक्षणफलरहिताजानपरिगृहीता निहवादेः क्रिया, सम्यग्दृष्टेरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव, तथाविधफलविकलत्वात् , सर्वतः संकटपदीप्तनगरे दह्यमानगृहायभिमुखपलायमानान्धगतिक्रियावदिति । तस्मादन्योन्यापेक्षे समुदिते एव ज्ञान-क्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति ॥ 1160 ॥ 1161 // एतदेवाह ऐसकडपुरदाहम्मि अंधपरिधावणाइकिरिय व्व । तेणं नोन्नावेक्खा साहणमिह नान्न्-किरियाओ॥1162॥ गताथैव ॥ 1162 ॥ अत्र परः प्राह पेत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥ 1163 ॥ आह-ननु भवत्यतिपादितन्यायेन प्रत्येकावस्थायां ज्ञान-क्रिययोर्निर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम् , सिकतासमुदाये तैलबत् । अत्र प्रयोगः- इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते, तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवंति, न जायते च प्रत्येकं ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम् , प्रत्यक्षविरुद्धत्वात् । तथाहि- मृत्-तन्तु-चक्र-चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्यापि ज्ञान-क्रियासमुदायात् प्रादुर्भूतिरविरुदैवेति ॥ 1163 / / किश्च, "वीसं न सव्वह च्चिय सिकतातेल्लं व साहणाभावो । देसोबगारिया जासा समवायम्मि संपुण्णा ॥ 116 ॥ , अतिसंकटपुरदाऽग्धपरिधावनादिक्रियेव । तेनाऽम्योन्यापेक्षे साधनमिह ज्ञान-क्रिये ॥ 16 ॥ 2 प्रत्येकमभावाद निर्माण समदितयोरपि न युक्तम् । ज्ञान-क्रिययोर्वक्तुं सिकतासमुदायतलमिव 110 ॥ 3 क. ग. 'नोप्प्द्य्'| 4 विष्वगन सर्वथैव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ 16 ॥ ॥ 52 // Page #124 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा0 ॥ 522 ॥ Preca न च विष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञान क्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तर्योमोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषः, अतः संयोग एव ज्ञान- क्रिययोः कार्यसिद्धिः ॥ इति गाथाप्न्य्च्कार्थ्ः॥ 1164 ॥ एतदेवाह संजोगसिद्धीइ फलं वयंति न ह एगचक्केण रहो प्याइ। अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ॥ 1165 ॥ ज्ञान-क्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्षते तीर्थकराः । न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते । एवमन्यदपि सर्व सामग्रीजन्यमेव कार्यमवगन्तव्यम् । तथा चान्ध-पपदाहरणमिह वक्तव्यम, तद्यथा- कस्यापि नगरस्य सत्को लोकः कुतोऽपि राजभयादरण्यं गतः । तत्रापि तस्करवाटीभयाद् वाहनादिकमुज्झित्वा प्रपलायितः । अन्ध-पङ्गु पुनरनाथौ तत्रैव स्थितौ । तत्र च दवाग्नौ सर्वतः प्रदीप्ते तो परस्परं संप्रयुक्तौ । पङ्गुरन्धेन स्वस्कन्धमारोपितः । स चान्धस्य सम-विषम-स्थाणु-कण्टकादिकं कथयति । अतस्तस्य सत्केन चाक्षुषज्ञानेन, अन्धसत्कया च गतिक्रियया सम्यग् मार्गप्रवृत्त्या क्षेमेण नगरं प्रविष्टाविति । एवं सर्वत्र संयोगात् फलसिद्धिर्भावनीया । / इति नियुक्तिवृत्तार्थः ॥ 1165 ॥ अत्र भाष्यम्बैंगसंजोगम्मि फलं सम्मकिरिओ-वलद्धिभावाओ । इट्ठपुरागमण पिव संजोए अन्ध-पंगूणं ॥ 1166 ॥ वैरेगो जं विफलं न तत्थ सम्मकिरिओ-बलद्धीओ । दीसंति गमणविफले जहेगचक्के भुवि रहम्मि ॥ 1167 ॥ अनेन गाथाव्येन प्रस्तुतार्थसिद्धयेऽन्वय-व्यतिरेकप्रयोगौ निर्दिष्टौ; तथाहि-द्विकं ज्ञान-क्रियालक्षणं तत्संयोग एव फलं मोक्ष ॥ 522 ॥ 1 संयोगसिद्धी फलं बदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धश्च पङ्गश्च बने समेत्य तो संप्रयुक्ती नगरं प्रविष्टौ ॥ 1165 ॥ 2 विकसंयोगे फलं सम्यक्कियो-पलब्धिभावात् । इष्टपुराऽऽगमनमिव संयोगेऽम्व-पक्वोः ॥ 1166 ॥ व्यतिरेको यद् विफलं न तत्र सम्पक्कियो-पलब्धी । दृश्येते गमनविफले यथैकचके भुवि रथे ॥ 1167 ॥ 3 क. ग. 'क्षफलं bha' For Persone el Page #125 -------------------------------------------------------------------------- ________________ vizeSA 0 // 523 // Jain Educationa Internation लक्षणं भवति । कुतः ?, अत्र संयोगे सम्यक्क्रियो-पलब्धिभावादिति । क्रिया चारित्ररूपा, उपलब्धिस्तु ज्ञानम् । इह यत्र यत्र सम्यक्|क्रिया- ज्ञाने तत्र तत्रेष्टफलसिद्धि:, यथाऽन्ध- पङ्गुसम्यक्क्रिया-ज्ञानसंयोगे, सम्यक्क्रिया- ज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलसिद्धिः । इत्यन्वयप्रयोगः । अथ व्यतिरेकप्रयोग उच्यते यद् विफलं न तत्र सम्यक्क्रिया- ज्ञाने दृश्येते यथा भुवि पृथिव्यां गतिक्रियारहिते विघटितैकचक्रे रथे, सम्यक्क्रिया- ज्ञाने चात्र द्वयसंयोगे तस्मादतो मोक्षफलप्राप्तिरिति । / 1167 / / वक्ष्यमाणनियुक्तिगाथासंबन्धनार्थमाह सहकारि तेसिं किं केणोवकुरुते सहावेणं । नाण चरणाणमहवा सहावनिहारणमियाणिं ॥ 1168 ॥ आह- ज्ञान-क्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते - किमविशेषेणोपकुरुतः, शिविकावाहकपुरुषसंघातवत् 1 ; आहोस्विद् भिन्नस्वभावतया, गतिक्रियायां नयन-चरणादिवत् ? / अत्रोच्यते भिन्नस्वभावतया, यत आह- 'नाणं पयासयमित्यादि' / इत्येका वक्ष्यमाणगाथायाः प्रस्तावना । अथवा, संक्षिप्ताऽन्या प्रस्तावनोच्यते, यथा- तयोरेव ज्ञान-चरणयोरिदानीं स्वभावनिर्धारणं क्रियते । इति संक्षेप-विस्तरकृत एव भेदः, न तु पारमार्थिकः ॥ इति गाथान्यार्थः । / 1168 / / नाणं पयास सोहओ तवो संजमो य गुत्तिकरो । तिन्हं पि समाओगे मोक्खो जिणसासणे भणिओ ॥ 1169 ॥ इह यथा किञ्चिदुद्वाद्वारं बहुवातायनजालकच्छिद्रं वाताकृष्टादिमचुररेणु कचवरपूरितं शून्यगृहम् । तत्र च वस्तुकामः कोऽपि तत् शुशोधयिषुर्द्वारिवातायनजालकानि सर्वाण्यपि बाह्यरेणु- कचवर प्रवेशनिषेधार्थं स्थगयति । मध्ये च प्रदीपं प्रज्वलयति । पुरुषं च कचवरायाकर्षणाय व्यापारयति । तत्र च प्रदीपो रेण्वादिमलप्रकाशनव्यापारेणोपकुरुते द्वारादिस्थगनं तु बाह्यरेण्वादिप्रवेश निषेधेन, पुरुषस्तु रेण्वाद्याकर्षणात् तच्छोधनेन । एवमिहापि जीवापवरक उद्घाटाश्रवद्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरपूरितो मुक्तिसुखनिवास हेतोः शोधनीयो वर्तते । तत्र च प्रदीपस्थानीयं ज्ञानं जीवादिवस्तूनां प्रकाशकम्, तपस्तु पुरुषस्थानीयं कर्मकचवरशोधकम्, संयमस्तु द्वारादिस्थगनकल्पो गुप्तिकरो नूतनकर्मकचवरप्रवेश निषेधकः । एवं त्रयाणामपि ज्ञानादीनां समायोगे समवाये मोक्षो जीवस्य जिनशासने भणितः । एवं शुद्धस्वरूपे जीवमन्दिरे सिद्धिसुखानि संततं निवसन्ति । / इति नियुक्तिगाथार्थः । / 1169 / / 7 सहकारित्वे तयोः किं केनोपकुरुते स्वभावेन ? ज्ञान चरणयोरथवा स्वभावनिर्धारणमिदानीम् ॥ 1168 ॥ 2 ज्ञानं प्रकाशकं शोधकं तपः संयमय गुप्तिकरः । त्रयाणामपि समायोगे मोक्षो जिनशासने भणितः ॥ 169 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 523 ॥ Page #126 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 524 ॥ आह- ननु जीवापवरकशोधने किमिति ज्ञानादीनां त्रितयमप्यपेक्ष्यते, यावताऽन्यतरेणैकेनापि तच्छुद्धिर्भविष्यति ?, इत्याशङ्कयैकैकस्मात् कार्यसिद्धिनिराकरणेन त्रितयसमुदायादेव तसिद्धिं समर्थयन्नाह भाष्यकार: विष्यति , इत्या- बृह्द्त्तिः। असहायमसोहिकरं नाणमिह पगासमेत्तभावाओ । सोहेइ घरकयारं जह सुपगासो वि न पईवो ॥ 1170 ॥ नय सव्वविसोहिकरी किरिया वि जमपगासधम्मा सा । जह न तमोगहमलं नरकिरिया सव्वहा ह्रि॥1171॥ दीवाइपयासं पुण सक्किरियाए विसोहियकयारं । संवरियकयारागमदारं सुद्धं घरं होइ ॥ 1172 ॥ तह नाणदीवविमलं तवकिरियासुद्धकम्मयकयारं । संजमसंवरियमुहं जीवघरं होइ सुविसुद्धं ॥ 1173 ॥ इह न ज्ञानमसहायमेकाक्येव शोधयितुमलम् , प्रकाशमात्रखभावत्वात् , यदक्रियं प्रकाशमात्रस्वभावं न तद् विशुद्धिकरं दृष्टम् , यथा न गृहरजो-मलविशुद्धिकृद् दीपः, यच्च विशुद्धिकरं न तत् प्रकाशमात्रखभावम् , यथेष्टा-निष्टप्राप्ति-परिहारपरिस्पन्दवान् नयनादिप्रकाशधर्मा देवदत्तः, प्रकाशमात्रस्वभावं च ज्ञानम् , तस्मादसहायत्वाद् न विशुद्धिकरं तदिति । क्रियाप्येकाकिनी न सर्वशुद्धिकरी, अप्रकाशधर्मकत्वात् , यद् यदप्रकाशधर्मकं न तत् सर्वविशुद्धिकरम् , यथा न समस्तगृहरजो-मलविशुद्धयेऽयक्रिया, चक्षुष्मतो वा क्रिया यथा तमोयुक्तं गृहं तमोगृहं तस्य न सर्वविशुद्धयेऽलम् , या च सर्वविशुद्धयेऽलं न साप्रकाशस्वभावा, यथा चक्षुष्मतो नरस्य वितमस्कगृहे समस्तरजो-मलापनयनक्रिया, अप्रकाशस्वभावा चैकाकिनी क्रिया, अतो न सर्वविशुद्धिकरीति । ___त्रितयादपि समुदितात् तर्हि शुद्धिर्न भविष्यतीति चेत् । नैवम् , इत्याह- दीपादिप्रकाशं पुनर्यथा गृहं सक्रियया विशोधितकचवरं संतृतकचवरागमहेतुभूतद्वारं सर्वथा शुदं भवति तथा तेनैव प्रकारेण ज्ञानदीपविमलितं तपःक्रियया शोधितकर्मकचवरं संयमेन संतृतसमस्ताश्रवद्वारं जीवगृहं सुविशुद्धं सिद्धिसुखसंदोहनिवासयोग्यं भवतीत्यर्थ इति ॥ 1170 ॥ 1171 // 1172 // 1173 // आह- ननु पूर्व ज्ञान-क्रियालक्षणाद् द्वयाद् मोक्षः, इदानीं तु ज्ञान-तपः-संयमरूपात् त्रितयादसावुच्यते, इति कथं न पूर्वा EsarokarosBTETara // 524 // , असहायमशुद्धिकरं ज्ञानमिह प्रकाशमानभावात् । शोधयति गृहकचवरं यथा सुप्रकाशोऽपि न प्रदीपः ॥ 17 ॥ न च सबविशुद्धिकरी क्रियाऽपि यदप्रकाशधर्मा सा । यथा न तमांगेहमलं नरक्रिया सर्वथा हरति ॥ 1101 ॥ दीपादिप्रकाशं पुनः सक्रियया विशोधितकचवरम् । संवृतकपवरागमद्वारं सवं गृहं भवति ॥ 110 ॥ तथा ज्ञान-दीपविमलं तपःक्रियाशुदकर्मकचवरम् । संयमसंवृतमुखं जीवगृदं bhavati suvizuddham // 1108 // Educa For Use Only Page #127 -------------------------------------------------------------------------- ________________ विशेषा हदत्तिः । ॥ 525 ॥ परविरोधः ?, इत्याशङ्कयाह संजम-तवोमई जं संवरनिजरफला मया किरिया । तो तिगसंजोगो विहु ताउ च्चिय नान्न्-किरियाओ॥1174॥ संयम-तपोमयी संवर-निर्जरफला च यद् यस्मात् तीर्थकर-गणधराणां मता संमता क्रिया, ततस्तस्माज्ज्ञान-तपः-संयमरूपस्त्रिकसंयोगोऽप्यसौ ते एव पूर्वोक्ते ज्ञान-क्रिये, नाधिक किश्चिदिति । इदमुक्तं भवति- एकैव चारित्रक्रिया संयम-तपोभेदाद् द्विधा भिद्यते, तपः-संयमरूपत्वाचारित्रस्य । अत एव संवरो निर्जरा च तस्याः फलम् , संयमस्याऽऽश्रवद्वारसंवरहेतुत्वात् , तपसस्तु कर्मनिर्जराकारणत्वात् । अतो यद्यपीह ज्ञानादित्रयाद् मोक्ष उच्यते, तथापि तपः-संयमयोः क्रियायामेवैकस्यामन्तर्भावाज्ज्ञान-क्रियालक्षणद्वयादेवाऽयम्, इति न कश्चिद् विरोध्ः। अपरस्त्वाह- ननु " सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" इति प्रसिद्धम् , अत्र तु ज्ञान-चारित्राभ्यां स प्रतिपाद्यते, इति कथं न विरोध्ः। एतदप्ययुक्तम् , अभिप्रायापरिज्ञानात् , यतो ज्ञानग्रहणेनैवेह सम्यक्त्वमाक्षिप्यते, सम्यक्त्वमन्तरेण ज्ञानस्याऽप्यभावात् , मिथ्यादृष्टिज्ञानस्याऽज्ञानत्वेनाऽसकृत्पतिपादनात् , तथा, ज्ञानविशेष एव सम्यक्त्वम् , इति प्रागत्राप्युक्तमेव, तद्यथा नाणमवाय-धिईओ दसणमिट्टं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ 1 ॥ तस्माज्ज्ञानान्तर्गतमेव सम्यक्त्वम् , अतो ज्ञानग्रहणात् तद् गृहीतमेव, इत्यलं प्रसङ्गेन । तदेवं व्याख्याता 'नाणं पयासर्य' इत्यादिगाथा ॥ 1174 ॥ अथ भावे खओवसमिए' इत्याद्युत्तरगाथासंबन्धनार्थमाह ने लहै सिवं सुयम्मि वि बढ्तो अचरणो त्ति जं तस्स । हेऊ खओवसमओ जह वटुंतोऽवहिण्णाणे ॥ 1175 ॥ इह 'जति' 'सुयनाणम्मि वि जीवो वट्टतो सो न पाउणै मोक्खं' इत्यादिगाथायां यत् पूर्व प्रतिज्ञातमित्यर्थः । किं प्रतिज्ञा PHOT संयम-सपोमयी यत् संवर-निर्जराफला मता क्रिया । ततखिकसंयोगोऽपि खलु ते एव ज्ञान-क्रिये ॥ 11 ॥ 2 तत्त्वार्थाधिगमसूत्रे , 2 गाथा 536 / 3 गाथा 1169 / 4 गाथा 118.. 5 न लभते शिवं श्रुतेऽपि वर्तमानोऽचरण इति यत् तस्य । हेतुः क्षयोपशमतो यथा वर्तमानोऽवधिज्ञाने ॥ 1175 ॥ HON // 525 // गाथा 1143 / Page #128 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 526 ॥ Jain Educationa Internation tam 1, इत्याह- 'न लभते शिवं मोक्षं श्रुतेऽपि वर्तमानोऽचरणो जीवः' इति । तस्य प्रतिज्ञातस्य हेतुरयं द्रष्टव्यः । कः 1, ityAha'khaovasamautti' क्षायोपशमिकत्वात् श्रुतज्ञानस्य क्षायोपशमिकभाववर्तित्वात्, मोक्षस्य च क्षायिकज्ञान एव भावादिति भावः । एर्सर्ज्ञाने वर्तमान इति दृष्टान्तः । / 1175 / / अत्र पर: माह - ननु यद्येवम्, तर्हि चरणसहितादपि श्रुताद् मोक्षो न भवत्येव, अस्मादेव हेतोः, अमुष्मादेव च दृष्टान्तादिति । कः किमाह ? - क्षायोपशमिके चरणसहितेऽपि ज्ञाने न भवत्येव मोक्ष इति सिद्धसाध्यतैव, किन्तु क्षायिकज्ञान-चारित्राभ्यामेव मोक्ष इति । एतदेवाह - सक्किरियम्मि वि नाणे मोक्खो खइयम्मि न उ खओवसमे । च खओवसमे न तम्मि तो चरणजुत्ते वि ॥ 1176 ॥ गतार्थैव । / 1176 ॥ आह- यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षो निषिद्ध इत्यतश्चरणसहितात् ततः प्राग् यद् मोक्षाभिधानं तच्छ्रन्यचित्तभाषितमेव । नैवम्, यतः साक्षादानन्तर्येणैव श्रुताद् मोक्षो निषिध्यते, पारम्पर्येण तु तस्मादप्यसौ भवत्येव यस्मात् श्रुतज्ञान-चारित्राभ्यां क्षायिकज्ञान-चारित्रे लभ्येते, ताभ्यां च मोक्षः संप्राप्यते । ततश्चारित्रयुक्तं श्रुतं मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति । एतदेवाह सुयं चरणेहिंतो खाइयनाण चरणाणि लब्भंति । तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउ ति ॥ 1177 ॥ 4/ व्याख्यातार्थैव । / 1177 / / ननुः कुतः पुनरिदमवसीयते यत्- क्षायोपशमिके भावे श्रुतं वर्तते ? / उच्यते- आगमे तथैवाऽभिधानात् । कः पुनरेवमागमः ?, इत्याह- 'भावे खओसमिए इत्यादि' इत्येवमेकया पातनयेयं गाथा संबध्यते । अथ पातनान्तरं चिकीर्षुराह आह व निज्जिपणे च्चिय कम्मे नाणं ति किंव चरणेणं ? / न सुयं खयओ केवलनाण-चरित्ताइं खइयाइं ॥ 1178 ॥ 1 सक्रियेस्पि ज्ञाने मोक्षः क्षायिके न तु kssyopshme। सूत्रं च क्षयोपशमे न तस्मिंस्ततश्चरणयुक्तेऽपि ॥ 1176 ॥ 2 यत् श्रुत चरणाभ्यां क्षायिकज्ञान चारित्रे लभ्येते । ततः शिवं श्रुतं ततः सचरणमिह मोक्षहेतुरिति ॥ 1177 ॥ 4 आह वा निर्जीर्ण एव कर्मणि ज्ञानमिति किंवा चरणेन ? न श्रुतं क्षयतः केवलज्ञान-चारिये क्षायिके ॥ ॥ 1178 ॥ For Personal and Private Use Only 3 गाथा 1180 / बृहद्वृत्तिः । ॥ 526 ॥ www.jainelltrary.org Page #129 -------------------------------------------------------------------------- ________________ बृह्द्त्तिः। 'तेर्मु य ठियस्स मोक्खो तो सुयमिह सचरणं तदट्ठाए । तं कह मीसंखइयं च केवलं जं सुएऽभिहियं ॥ 1179 ॥ विशेषा 'आह व त्ति' अथवा, पर आह- ननु च स्वावारके कर्मणि तावत् सर्वथा निर्जीर्णे परिक्षीणे सर्वमपि ज्ञानमुत्पद्यने, न तूदयमाप्त । ततश्च यथा चारित्रमन्तरेणापि कथमपि तज्ज्ञानावरणं कर्म क्षीणम् , तथा मोक्षलाभावारकमपि कथमप्येवमेव क्स्स्य्मुप्या॥527॥ स्यति, ततो ज्ञानादेव केवलाद् मोक्षो भविष्यति, किं चारित्रेण ? इति । अत्रोत्तरमाह- 'न सुर्य खयौ ति' सर्वमपि ज्ञानं वावरणे सर्वथा क्षीणे समुत्पद्यते, इत्येतदसिद्धम् , यस्मात् श्रुतज्ञानम् , उपलक्षणत्वाद् मत्य-'वधि-मनःपर्यायज्ञानानि च न वावरणक्षयात् , किन्तु तत्क्षयोपशमादेवैतानि जायन्ते । क्षायिकं त्वेकमेव केवलज्ञानम् , तथा, क्षीणमोहसंवन्धि चारित्रं च क्षायिकम् । तयोश्च स्थितस्याऽऽनन्तर्येण मोक्षो जायते । ततः सचरणं श्रुतमिह तदर्थाय क्षायिकज्ञान-चारित्रलाभाय भवति, इत्येवं परम्परया चारित्रसहितात श्रुताद् मोक्षमाप्तेः पूर्वोक्तं न विरुध्यते । परः प्राह- कथं पुनरिदं विज्ञायते- तत् श्रुतज्ञानं मिश्रं क्षायोपशमिकम् , केवलज्ञानं तु kSAyiES कमिति ? / आचार्यः प्राह- यद् यस्मात् श्रुत आगमेभिहितमेतत् । / इति गाथादशकार्थः । / 1179 ॥ किं तदभिहितम् ?, इत्याह भावे खओवसमिए दुवालसंगं पि होइ सुयनाणं । केवलियनाणलंभो नण्णत्थ खए कसायाणं ॥ 118 ॥ भवनं भावः, भवतीति वा भावः, तत्र भावे श्रुतज्ञानं भवति । कस्मिन् ?, इत्याह-क्षयो-पशमाभ्यां निवृत्तः, क्षयो-पशमावेव वा क्षायोपशमिकस्तत्रैव भवति, न त्वौदयिकादिके । कियत् ?, इत्याह-द्वादशाऽङ्गानि यत्र तद् द्वादशाङ्गम् , अपिशब्दाद् बाह्यमपि सर्वम् , तथा, मत्य-'वधि-मनःपर्यायज्ञानत्रयमपि,तथा,क्षायिको-पशमिकभाववृत्तिवर्जसामायिकचतुष्टयमपि । केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् कैवल्ये सति ज्ञानं कैवल्यज्ञानं केवलज्ञानमित्यर्थः, तल्लाभः पुनः कषायाणां क्रोधादीनां सर्वथा क्षये सत्येव भवति, नान्यत्र नान्येन प्रकारेण । इह च यद्यपि घातिकर्मसु चतुर्वपि क्षीणेषु केवलज्ञानं भवति, न तु केवलेषु कषायेषु ; तथापि प्राधान्यख्यापनार्थं तेषामेव ग्रहणम् , तत्क्षये शेषकर्मक्षयस्याऽवश्यंभावित्वात् । / इति नियुक्तिगाथार्थः ॥ 1180 ॥ सहस्सा ॥ 527 ॥ 1 तयोच स्थितस्य मोक्षस्ततः श्रुतमिह सचरणं तदर्थाय । तत् कथं मित्रं क्षायिकं च केवलं यत् zruti'bhihitam // 19 // 2 भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षये कषायाणाम् ॥ 18 ॥ Page #130 -------------------------------------------------------------------------- ________________ भाध्यम टवात विशेषा. सव्वं पि किमय देसो केवलबजाणि वाविसदेणं । चत्तारि खओवसमे सामैयाई च पाएणं ॥ 118 ॥ सव्वकसायावगमे केवलमिह नाण-दंसण-चरितं । देसक्खए वि सम्मं धुवं सिवं सव्वखइएसुं ॥ 1182 ॥ ॥ 528 // सर्वमपि श्रुतं क्षायोपशमिकभाववर्ति, किमुत तद्देशः, इत्यपिशब्दभावार्थः । अथवा, अपिशब्दात् केवलज्ञानवर्जानि चत्वारि ज्ञानानि, सामायिकानि च सम्यक्त्व-श्रुत-देश-सर्वविरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिको-पशमिकानीति । इह 'नण्णत्थ खए कसायाण' इति केवलज्ञानविषयसामान्योक्तावतिप्रसङ्गाद् विशेषं दर्शयति- केवलज्ञानं, केवलदर्शनं, केवलं परिपूर्ण क्षायिकं चारित्रं चेति । एतानि त्रीणि सर्वेषामेव क्रोधादिकषायाणामपगमे क्षये भवन्ति । क्षायिक सम्यक्त्वं पुनस्तेषामनन्तानुवन्धिचतुष्टयरूपदेशक्षयेऽपि AA भवति । ततः सर्वेष्वपि ज्ञान-दर्शन-सम्यक्त्व-चारित्रेषु क्षायिकेषु जातेषु सत्सु धुवं निश्चितं शिवं मोक्षो भवति जीवस्येति ॥ 1181 ॥ 1182 // अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह कहमेयाणमलाभो लाभो व कमो तदावरणया वा । आवरणखउवसमो समोखओ वा कहं करस ? ॥ 1183 ॥ कथं पुनरेतेषां सम्यक्त्वादीनामलाभः 1, कथं वा लाभ:- कुतो हेतोरित्यर्थः 1, को वा लाभक्रमः, कस्य वा किमावरणम् 1, कस्य वा कथमावरणक्षयोपशमः 1, कथं वोपशमः 1, क्षयो वा ? इत्येका पातना ॥ 1183 / / पातनान्तरमाह अहवा तवाइमइयं कहमारूढो तरुं जिणो कह वा । तत्तो पवक्खमाणा जाया जिणपवयणुत्पत्ती ? ॥ 1184 ॥ अथवा, 'तैव-नियम-नाणरुक्खं' इत्यादि पागुक्तम् , तत्रेदानीमेतत् पृच्छयते- तं तपोनियमादिवृक्षं जिनः कथमारूढः- केन हेतुना, केन वा क्रमेण ? इत्यर्थः, कथं वा ततो जिनात् प्रवक्ष्यमाणा भणिष्यमाणा जिनप्रवचनोत्पत्तिर्जाता ? इति ॥ 1184 ॥ सर्वमपि किमुत देशः केवलवानि वाऽपिशब्देन । चत्वारि क्षयोपशमे सामायिकानि च प्रायेण ॥ 1181 ॥ . ___सर्वकषायापगमे केवलमिह ज्ञान-दर्शन-चारित्रम् । देशक्षयेऽपि सम्यग् ध्रुवं शिवं सर्वक्षायिकेषु ॥ 1982 ॥ 2 गाथा 118 ॥ 3 क.ग. कं पुनस्तेषां सम्यक्त्वमन' / 4 कथमेतेषामलाभो लाभो वा क्रमस्तदावरणता वा आवरणक्षयोपशमः शमः क्षयो वा कथं कस्य ? ॥ 1183 ॥ 5 k.g.'म्य्ग्ज्ञ्यानादी'| / अथवा तपदिमयं कथमारूडस्तरं जिनः कथं वा। ततः प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिः ॥ 1984 ॥ 7 गाथा 1094 / ॥ 528 ॥ For Personal and Private Use Only www.janelorary.org Page #131 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वृत्तिः । ॥ 529 ॥ अत्र ग्रन्थगाम्भीर्यमालोक्य पौर्वापर्यमूढतां शिष्यस्याऽऽशङ्कमानः संक्षिप्य तात्पर्यमाह निज्जुत्तिसमुत्थाणप्पसंगओ नाणतरुसमारोहो । वच्चै य वक्खमाणा समयं जिणपवयणुप्पत्ती ॥ 1185 ॥ कुतः पुरुषादियं सामायिकनियुक्तिः प्रसूता ?, इत्येवं सामायिकनियुक्तिसमुत्थानप्रसङ्गतो यस्तपो-नियम-ज्ञानवृक्षसमारोहः पाक् प्रस्तुतः, या च वक्ष्यमाणा जिनप्रवचनोत्पत्तिः, एतद्वितयमप्येवं सति समकं युगपद् ब्रजति- युगपत् समर्थयिष्यत इत्यर्थः ॥ इति गाथापञ्चकार्थः ॥ 1185 ॥ सम्यक्त्वाद्यलाभकारणं तावदाह अट्ठण्हं पयडीणं उक्कोसहिईए पवट्टमाणो u। जीवोन लहै सामाइयं चउण्हं पिएगयरं ॥ 1186 ॥ अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टस्थितौ वर्तमानो जीवो न लभते सामायिकम् । किंविशिष्टम् ?, चतुर्णा सम्यक्त्व. सामायिक-श्रुतसामायिक-देशविरतिसामायिक-सर्वविरतिसामायिकानामेकतरमन्यतरदिति । अपिशब्दाद् मत्यादि च न लभते । न केवलमेतानि न लभते, पूर्वप्रतिपन्नोऽप्यायुर्वर्जकर्मोत्कृष्टस्थितौ न भवति, यतोऽवाप्तसम्यक्त्वस्तत्परित्याग एवं कार्मग्रन्थिकमतेनोत्कृ स्थितीः कर्मप्रकृतीबध्नाति; सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेः पुनरप्युत्कृष्टस्थितिबन्ध एव न भवति; आयुषस्तूत्कृष्टस्थितौ वर्त। मानः सम्यक्त्व-श्रुतसामायिकद्वयस्यानुत्तरसुर उत्पादकाले पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । तुशब्दादायुर्वर्जशषसप्तकर्म प्रकृतीनां जघन्यस्थितावपि वर्तमानः मूक्ष्पसंपरायादिः सम्यक्त्व-श्रुत-सर्वविरतिसामायिकत्रयस्य पूर्वप्रतिपन्नत्वाद् न लभते न किश्चित् पतिपद्यते । आयुषस्तु जघन्यस्थितौ वर्तमानो न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, आयुर्जघन्यस्थितेः क्षुल्लकभवग्रहणरूप। त्वात् , तद्वतां च जीवानां सम्यक्त्वाधुभयाभावात् , सास्वादनस्यापि तेष्वनुत्पादात् ॥ इति नियुक्तिगाथार्थः ॥ 1186 / / 'अष्टानां कर्मप्रकृतीनामुत्कृष्टस्थितौ' इत्युक्तम् । तत्रोत्कृष्टे-तरभेदभिन्नां तत्स्थितिमेव भाष्यकृदाह "वीस सयरोवमाणं कोडाकोडीउ नाम-गोयाणं । सयरी मोहस्स ठिई सेसाणं तीसमुक्कोसा ॥ 1187 ॥ 1 प. छ.'अथ प्र्'| 2 नियुक्तिसमुत्थानप्रसङ्गतो ज्ञानतरुसमारोहः । ब्रजति च वक्ष्यमाणा समकं जिनप्रवचनोत्पत्तिः ॥ 185 ॥ 3 अष्टानां प्रकृतीनामुल्कृष्टस्थितौ प्रवर्तमानस्तु । जीवो न लभते सामायिकं चतुर्णामप्येकतरम् ॥ 18 ॥ 4 विंशतिः सागरोपमानां कोटाकोव्यो नाम-गोत्रयोः । सप्ततिर्मोहस्थ स्थितिः शेषाणां त्रिंशदुत्कृष्टा ॥ 18 ॥ 529 ॥ / Page #132 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 530 ॥ आउस सागराइं तेत्तीस, अवरओ मुहत्तंतो । अट्ठ य नामा-गोए वेअणीए बारस मुहत्ता ॥ 1188 ॥ नाम-गोत्रयोविंशतिः सागरोपमकोटाकोव्य उत्कृष्टा स्थितिः, मोहनीयस्य तु सप्ततिः, पाणां तु ज्ञानावरण दर्शनावरण-वेदनीया-'न्तरायाणां त्रिंशत् , आयुषस्तु त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टा स्थितिः । अवरतो जघन्यतः पुनर्मुहूर्तान्तः- ज्ञानावरण-दर्शनावरण-'ऽयु-र्मोहनीया-'न्तरायलक्षणानां पञ्चानां कर्मप्रकृतीनामन्तर्मुहूर्त जघन्या स्थितिरित्यर्थः; नाम-गोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य तु द्वादश मुहूर्ता जघन्या स्थितिः । तत्र मोहनीयस्य जघन्यस्थितिबन्धकोऽनिवृत्तिबादरः, आयुषस्तु मिथ्यादृष्टयस्तिर्यग्-मनुष्याः, ज्ञानावरण-दर्शनावरण-वेदनीयनाम-गोत्रा-'न्तरायाणां तु सूक्ष्मसंपरायो जघन्यस्थितिबन्धकः कषायप्रत्यया चेह जघन्या स्थितिर्विवक्षिता, योगप्रत्ययों तूपशान्तमोहादीनां वेदनीयस्य सामयिक्यप्येषा स्यादिति । आह- किमेताः कर्मप्रकृतयो युगपदेवोत्कृष्टस्थितयो भवन्ति, आहोखिदेकस्या उत्कृष्टस्थितौ जातायां पश्चादन्या उत्कृष्टस्थितयो भवन्ति, अन्यथा वा कथञ्चित् ? / अत्रोच्यते- वैचित्र्यमत्र ॥ 1187 / / 1188 // किं पुनस्तत् ?, इत्याहमोहस्सुक्कोसाए ठिईए सेसाण छ्न्न्ह्मुक्कोसा। आउस्सुक्कोसा वा मज्झिमिया वा न उ जहण्णा ॥ 1189 ॥ मोहविवज्जुक्कोसयठिईए मोहस्स सेसियाणं च । उक्कोस मज्झिमा वा कासइ व जहणिया होज्जा ॥ 1190 ॥ मोहनीयस्योत्कृष्टायां स्थितौ बध्यमानायां शेषाणां ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-'न्तरायलक्षणानां षण्णां कर्मणामुत्कृष्दैव स्थितिर्भवति । उत्कृष्टसंक्लेशे हि मोहनीयस्योत्कृष्टा स्थितिबध्यते । तत्र वर्तमानो जन्तु नावरणादीनामप्युत्कृष्टां स्थिति बध्नातीति सुप्रतीतमेव । आयुषस्तु यदोत्कृष्टस्थितिकेन मोहनीयेन सहोत्कृष्टं नारकायुरपि बद्ध्वा सप्तमपृथिव्यामुत्पद्यते, तदा नारकायुराश्रित्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमलक्षणा स्थितिलभ्यते । यदा तु षष्ठपृथिव्यादिपूत्पद्यते, तदा तस्यैव मध्यमा स्थितिलभ्यते, न तु जघन्या । एतावत्संक्लेशवतो नरक एवोत्पादात् , तत्र च क्षुल्लकभवग्रहणलक्षणाया आयुर्जघन्यस्थितेरसंभवात् । यदाऽप्युत्कृष्टसं , आयुषः सागराखयस्त्रिंशत् , अवरतो मुहूर्तान्तः । अष्ट च नाम-गोत्रयौवेंदनीये द्वादश मुहूर्ताः ॥ 1188 ॥ 2 क. ग. 'या तेषूप' / 3 मोहस्थोत्कृष्टायां स्थिती शेषाणां पणामुस्कृष्टा । आयुष उत्कृष्टा वा मध्यमा वा न तु जघन्या ॥ 189 ॥ मोहविवर्बोत्कृष्टस्थितौ मोहस्य शेषाणां च । उत्कृष्टा मध्यमा वा कस्यचिद् वा जघन्या bhavet ॥ 19 ॥ 4 ka. ga. 'rnniiyaadii'| // 530 // Jan Education Internation For Personal and Private Use Only REPww.jaineltrary.org Page #133 -------------------------------------------------------------------------- ________________ विशेषा बृहद्भुतिः । ॥ 53 ॥ क्लेशौ नारक-देवावुत्कृष्टस्थितिकं मोहनीयं बद्ध्या तिर्यसूत्पद्येते, तदाप्यायुषो जघन्यस्थितिर्न संभवति, क्षुल्लकभवग्रहणलक्षणतज्जघन्यस्थितिषु जीवेषु नारक-देवानामनुत्पादादिति । 'मोहविवज्जुक्कोसयेत्यादि' यदा तु मोहनीयं वर्जयित्वा शेषस्य ज्ञानावरणाद्यन्यतरस्य कर्मण उत्कृष्टा स्थितिबध्यते, तदा मोहनीयस्य, तथा, विवक्षितोत्कृष्टस्थितिकज्ञानावरणादिकर्मणः सकाशादन्यकर्मप्रकृतीनां चोत्कृष्टा वा, मध्यमा वा स्थितिलभ्यते, न तु जघन्या; तथाहि- यदा सर्वोत्कृष्टसंक्लेशे वर्तमान उत्कृष्टस्थितिकं ज्ञानावरणीयादिकं कर्म बध्नाति, तदा शेषाणां मोहादिकर्मणामुत्कृष्टा स्थितिर्भवतीत्यवगम्यत एव । यदा तु खपायोग्योत्कृष्टसंक्लेश उत्कृष्टस्थितीनि ज्ञानावरणादिकाणि वध्यन्ते, तदाऽसौ ज्ञानावरणादिकर्मोत्कृष्टस्थितिप्रायोग्यः संक्लेशो मोहनीयकर्मोत्कृष्टस्विसिनिबन्धनसंक्लेशापेक्षया मध्यम एव भवति; अतस्तत्र वर्तमानो मोहनीयं मध्यमस्थितिकं बनाति, इत्येदपि सुबोधमेव । दर्शनावरण-वेदनीयादिकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया त्वसावुत्कृष्टो वा स्यात् , मध्यमो वा; तत्रोत्कृष्टे तस्मिन् दर्शनावरणीयादिकर्माणि तीबरसान्युत्कृष्टस्थितीनि बध्यन्ते, मध्यमे तु तस्मिन् मध्यमस्थितीनि तानि बध्यन्ते, इत्येतदपि घटमानकं लक्ष्यते । जघन्या तु तत्स्थितिर्न संभवति । मोहनीय-दर्शनावरणीयादिकर्मणां हि जघन्याऽन्तर्मुहूर्तादिका स्थितिरुक्ता, तां चानिवृत्तिवादर-मूक्ष्मसंपरायावेव बनीतः, तौ च ज्ञानावरणादिकर्मोत्कृष्टस्थिति कदाचिदपि न निर्वतयतः, किन्तु मिथ्यादृष्टिरेवः इति न ज्ञानावरणाद्युत्कृष्टस्थितौ मोहनीय-दर्शनावरणादिजघन्यस्थितिसंभवः । किं सर्वथा न?, इत्याह। 'कासइ व जहणिया होज त्ति' कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात् , यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म बनतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्वन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम् , परमार्थ विह केवलिनः, बहुश्रुता वा विदन्तीति । / 1189 / / 1190 // एवं च सति किम् ?, इत्याह सम्म-सुय-देस-सव्वब्बयाण सामाइयाणमेकं पि । उक्कोसठिई न लभै भयाउए पुव्वलडाइं ॥ 1191 ॥ सवजहण्णठिईउ वि न लभए जेण पुव्व्प्द्दिव्न्नो। आउयजहण्णठिईओ न पवज्जंतो न प्द्दिव्न्नो॥1192॥ सम्यक्त्व श्रुत-देशव्रत-सर्वव्रतलक्षणानां चतुर्णा सामायिकानामेकमप्युत्कृष्टकर्मस्थितिको जन्तुर्न लभते, पूर्वलब्धानि तूत्कृष्टस्थि1 क. ग. 'रणादि' / 2 सम्यक् श्रुत-देश-सर्वत्रतानां सामायिकानामेकमपि । उत्कृष्टस्थितिर्न लभते भजाऽऽयुपि पूर्वलब्धानि ॥ 19 ॥ - सर्वजघन्यस्थितिकोऽपि न लभते येन पूर्वप्रतिपनः । आयुर्जघन्यस्थितिको न प्रपद्यमानो न प्रतिपक्षः ॥ 1192 ॥ ॥ 53 // Forsonal Prese Only Page #134 -------------------------------------------------------------------------- ________________ HOS विशेषा ॥ 532 ॥ तिक एकस्मिन्नायुषि भज विकल्पयैतानि- कस्यचित् किञ्चिद् भवति, कस्यचिद् नेति । तत्र चानुत्तरसुरस्य सम्यक्त्व-श्रुतसामायिके म्यक्त्व-श्रुतसामायिक वृह्द्व्त्तिः। पूर्वप्रतिपन्ने भवतः, न शेषमित्युक्तमेवेति । ज्ञानावरणादिसर्वजघन्यस्थितिकोऽपि सूक्ष्मसंपरायादिर्न लभते- नैतानि प्रतिपद्यते, येन यस्मात् सम्यक्त्व-श्रुत-सर्वविरतिसामायिकानां पूर्वप्रतिपन्नोऽसौ वर्तते, तस्मात् पुनरपि न लभते, लब्धस्य पुनर्लाभासंभवादिति । आयुषस्तु क्षुल्लकभवग्रहणजघन्यस्थितिको न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, इति पाक् सर्व भावितमेव । / इति गाथास्स्त्त्कार्थ्ः॥ 1191 ॥ 1192 // अथ सम्यक्त्वादीनां लाभकारणमाह सत्तण्हं पयडीणं अभितरओ उ कोडकोडीए । काऊण सागराणं जै लहै चइण्हमन्नयरं ॥ 1193 ॥ सप्तानामायुर्वर्जानां कर्मप्रकृतीनां स्थितिमङ्गीकृत्य यान्त्या सागरोपमाणां कोटाकोटी तस्या अभ्यन्तरत एव कृत्वा 'आत्मानम्' | इति गम्यते, यदि लभते- चतुर्णामन्यतरत् सामायिक लभते, तदेत्थं लभते नान्यथेत्यर्थः ॥ इति गाथार्थ्ः॥ 1193 ॥ भाष्यम् अंतिमकोडाकोडीए सव्वकम्माणमाउवजाणं । पलियासंखिजैमे भागे खीणे भवै गंठी ॥ 1194 ॥ यदा किल क्षप्यमाणानामायुर्वर्जसप्तकर्मणां स्थितेरन्त्या सागरोपमकोटाकोटी अवतिष्ठते, तदा तन्मध्यादपि पल्योपमासंख्येयभागे क्षपिते ग्रन्थिराविर्भवति ॥ 1194 ॥ ग्रन्थिः किमुच्यते ?, इत्याह गेंठि त्ति सुदुब्भेओ कक्खडघणरूढगूढगंठि व्व । जीवस्स कम्मजाणओ घणराग-दोसपरिणामो ॥ 1195 ॥ ग्रन्थिरिति भण्यते । कः?, इत्याह- घनोऽतिनिबिडो राग-द्वेषोदयपरिणामः । कस्य ? / जीवस्य । कथंभूतः । कर्मजनित:कर्मविशेषप्रत्ययः । अयं च दुर्भेदो दुर्मोचो दुःक्षेपणीयो भवति । क इव । वल्कादारुविशेषस्य संबन्धी कर्कशघनरूढगूढग्रन्धिरिव । , सप्तानो प्रकृतीनामभ्यन्तरतस्तु कोटाकोव्याः । कृत्वा सागराणां यदि लभते चतुर्णामन्यतरत् ॥ 15 ॥ 2 gha. cha. 'kNt'| // 532 // 3 अन्तिमकोटाकोत्या सर्वकर्मणामायुर्वर्जानाम् । पल्यासंख्येये भागे क्षीणे भवति प्रन्धिः ॥ 19 ॥ 4 क. ग. 'समस्तक' / 5 प्रन्धिरिति सुदुर्भेदः कर्कशधनरूदगूदप्रन्थिरिव । जीवस्य कर्मजनितो धनराग-दोषपरिणामः ॥ 1195 ॥ For Peso Private Use Only Page #135 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 533 ॥ कर्कशोऽतिपरुषः । धनः सर्वतो निबिडः । स चाद्रोऽपि स्यादित्याह- रूढः शुष्कः । गूढः kthmpyudvessttyitumshkyo'tiprcymaapnnH| यथैवंभूतो द्रव्यग्रन्थिर्भेदो भवति, एवं राग-द्वेषोदयपरिणामोऽप्यसौ दुर्भदो भवति । अतो ग्रन्थिरिव granthiya'padizyata इति ॥ 1195 ॥ ततः किम् ?, इत्याह भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं ॥ 1196 ॥ तस्मिन् ग्रन्थौ भिन्ने क्षपयित्वा समतिक्रान्ते मोक्षहेतुभूतानां सम्यक्त्वादीनां लाभो भवति । स च ग्रन्थिभेदो मनोविघात-परिश्रमादिविघ्नैरतिदुर्लभोऽतिशयेन दुष्करः । तस्य हि जीवस्य ग्रन्थिभेदं चिकीर्षाविद्यासाधकस्येव विभीषिकादिभ्यो मनोविघातो मनःक्षोभो भवतिः प्रचुरदुर्जयकर्मशत्रुसंघातजयाच महासमरगतसुभटस्येव परिश्रमश्चातिशयेन संजायत इति ॥ 1196 ॥ एतदेवाहसो तत्थ परिस्सम्मै घोरमहासमरनिग्गयाइ व्य । विज्जा य सिद्धिकाले जह बहुविग्घा तहा सो वि॥1197॥ स जीवस्तत्र ग्रन्थिभेदे प्रवृत्तो घोरमहासमरशिरसि दुर्जयापाकृतानेकशत्रुगणः सुभट इव, आदिशब्दाद् महासमुद्रादितारकवत् , परिश्राम्यति । यथा च सिद्धिकाले विद्या बहुविघ्ना संपद्यते- साधकस्योपसगैर्मनाक्षोभं जनयति, तथा सोऽपि ग्रन्थिभेद इति ॥ 1197 ॥ अथ प्रेरकः पाहकैम्मठिई सुदीहा खविया जै निग्गुणेण, सेसं पि । स खवेउ निग्गुणो चिय किं पुणो द्स्न्नाईहिण्॥1198॥ यदि ग्रन्थिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनैवाऽनेन जन्तुना सुदीर्घा द्राघीयसी कर्मस्थितिः क्षपिता, तर्हि शेषमपि कर्माऽसौ सम्यक्त्वादिगुणशून्य एव क्षपयतु, ततो मोक्षमप्येवमेवाऽऽसादयतु, किं पुनः सम्यग्दर्शनादिगुणैस्तद्धेतुभिर्विकल्पितैः ? इति ॥ 1198 ॥ अत्रोत्तरमाह 1 भिन्न तस्मिल्लाभः सम्यक्त्वादीनां मोक्षहेतूनाम् । स च दुर्लभः परिश्रम-चित्तविधातादिविनैः ॥ 19 ॥ 2 स तत्र परिश्राम्यति घोरमहासमरनिर्गतादिरिव । विद्या च सिद्धिकाले यथा बहुविना तथा सोऽपि ॥ 19 ॥ 3 कर्मस्थितिः सुदीर्घा क्षपिता यदि निर्गुणेन, शेषमपि । स झपयतु निर्गुण एवं किं पुनदर्शनादिभिः ॥ 1198 ॥ 4 क. ग. 'भिः k'| ॥ 533 ॥ Jan Education International For Don Pe Use Only www.janeltrary.org Page #136 -------------------------------------------------------------------------- ________________ विशेषा. बृहद ॥ 534॥ पाएण पुव्वसेवा परिमउई साहणम्मि गुरुतरिया । होइ महाविज्जाए किरिया पायं सविग्धा य ॥ 1199 ॥ तह कम्मठीखवणे परिमउई मोक्खसाणे गुरुई । इह दसणाइकिरिया दुलहा पायं सविग्घा y॥1200॥ महाविद्यासाधनवदेतद् द्रष्टव्यम्- यथा महाविद्यायाः सिसाधयिपितायाः प्रायः पूर्वसेवा नातिगुर्वी, किन्तु परिमृद्वी भवति तत्साधनकाले तु या क्रिया सा गुरुतरातिगरीयसी भवति, सविना च प्रायः संजायते तथा ग्रन्थिभेदात पूर्व कर्मस्थितिक्षपणे या यथाप्रवृत्तकरणक्रिया सा नातिगुर्वी, किन्तु परिमृद्दी; या पुनर्गन्धिभेदादारभ्य मोक्षसाधने सम्यग्दर्शनज्ञानसहितचारित्रक्रिया, सातीव गुर्वी, दुष्पापा, सविघ्ना च भवति । न चैतां सम्यग्दर्शन-ज्ञानान्वितचारित्रक्रियामन्तरेण कस्यापि कदाचिदपि मोक्षो भवति । इति कथमुच्यते- 'सम्यक्त्वादिगुणविकलोऽपि सर्व कर्म क्षपयित्वा मोक्षमासादयतु जीवः' इति ? ॥ 1199 ॥ 1200 // प्रतिविधानान्तरमाहाहव जओ च्चिय सुबहुं खवियं तो निग्गुणो नसेसं पि। स खवेइ जओ लभए सम्मत्त-सुयाइगुणलाभं ॥ 1201 ॥ अथवा, यत एव गुणवैकल्यावस्थायां सुबद्दनेन कर्म क्षपितम् , अत एव शेषमपि कर्म निर्गुणः सन् न क्षपयति । कुतः 1, इत्याह- यतः क्षपितबहुकर्मत्वादपचितबहुदोषो ग्रन्थिभेदादूर्ध्व सम्यक्त्वादिगुणलाभ लभते, इति कथं तदा निर्गुणः स्यात् । अयमभिप्रायः-न हि केनाप्यध्याहृत्यापेक्षिताः सम्यक्त्वादिगुणा भवन्ति, येन भवता पोच्यते- 'किं सम्यक्त्वादिगुणैर्मोक्षहेतुतया कल्पितैः?' | इति । क्षपितबहुक्लिष्टकर्मणामनपेक्षिता अपि स्वयमेव प्रादुर्भवन्ति गुणाः, इति कथं निर्गुण एव शेषमपि क्षपयतु ? इति ॥ 1201 ॥ ग्रन्थिभेदं च जीवो यथाप्रवृत्तादिकरणक्रमेण विदधाति; तत्र कानि, कियन्ति, कस्य चैतानि करणानि भवन्ति ?, इत्याह- . कएण्रणं अहापवत्तं अपुव्वमनियट्टियमेव भव्वाणं । इयरेसिं पढम चिय भन्नै करणं ति परिणामो ॥ 1202 ॥ इह भव्यानां त्रीणि करणानि भवन्ति, तद्यथा- यथाप्रवृत्तकरणम् , अपूर्वकरणम् , अनिवर्तिकरणं चेति । तत्र येनाऽनादिसं । प्रायेण पूर्वसेवा परिमृद्वी साधने गुरुतरा । भवति महाविद्यायां क्रिया प्रायः सविता च ॥ 1199 ॥ तथा कर्मस्थितिक्षपणे परिमृती मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविता च ॥ 1200 ॥ 2 क. ग. 'प्राप्या s। 3 अथवा यत एष सुबहु क्षपितं ततो निर्गुणो न शेषमपि । स क्षपयति यतो लभते सम्यक्त्व-श्रुतादिगुणलाभम् ॥ 1205 ॥ * करणं यथाप्रवृत्तमपूर्वमनिवर्तिकमेव भव्यानाम् । इतरेषां प्रथममेव भण्यते करणमिति परिणामः ॥ 1202 ॥ ॥ ॥ 534 // Jan Education inten For Personal and Private Use Only Page #137 -------------------------------------------------------------------------- ________________ विशेषा0 षरलचे ॥ 535 ॥ सिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते, यथावृत्तं च तत्करणं च यथाप्रवृत्तकरणम् , एवमुत्तरत्रापि करणशब्देन कर्मधारयः, अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविशेषो यथाप्रवृत्तकरणमित्यर्थः । अप्राप्तपूर्वमपूर्वम् , स्थितिघात-रसघाताद्यपूर्वार्थनिर्वर्तकं वापूर्वम् । निवर्तनशीलं निवर्ति, न निवर्ति- अनिवर्ति- आ सम्यग्दर्शनलाभाद् न निवतत इत्यर्थः । एतानि त्रीण्यपि यथोत्तरं विशुद्ध-विशुद्धतर-विशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति । इतरेषां त्वभव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति । / 1202 ॥ एतेषां करणानां मध्ये कस्यामवस्थायां किं भवति ?, इत्याह जा गंठी ता पढमं गंठि समैच्छओ अपुव्वं तु । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥ 1203 ॥ अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् , अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति । ग्रन्थि तु समतिक्रामतो भिन्दानस्याऽपूर्वकरणं भवति, प्राक्तनाद् विशुद्धतराध्यवसायरूपेण तेनैव ग्रन्थेर्मेदादिति । अनिवर्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमभिमुखं यस्याऽसौ समक्त्वपुरस्कृतोऽभिमुखसम्यक्त्व इत्यर्थः, तत्रैवंभूते जीवे भवति । तत एव विशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभात् । / इति gaathaadshkaarthH||1203|| अथेदमेव करणत्रयमाश्रित्य सामायिकलाभदृष्टान्तानाहपेल्लग-गिरिसरिउवल-पिवीलिया-पुरिस-पह-जरग्गहिया । कोद्दव-जल-वत्थाणि य सामाइयलाभदिटुंता ॥ 1204 ॥ पल्लको धान्याधारभूत इहैव प्रतीतः, गिरिसरिदुपलः पर्वतनदीपाषाणः, पिपीलिकाः कीटिकाः, पुरुषाः प्रतीताः, पन्थानो मार्गाः, ज्वरगृहीताः समुत्पन्नज्वररोगाः, कोद्रवाः, जलानि, वस्त्राणि । एतेषां पल्लकादीनां संबन्धिनो नव सामायिकलाभदृष्टान्ता वक्तव्याः ॥ इति नियुक्तिगाथार्थ्ः॥ 1204 / / अथ पल्लकदृष्टान्तमधिकृत्याहजो पल्लेऽतिमहल्ले धण्णं पक्खिवै थोवथोवयरं । सोहेइ बहुबहुतरं झिजइ थोवेण कालेण ॥ 1205 ॥ यावद् प्रन्थिसावत् प्रथमं प्रन्थि समतिगच्छतोऽपूर्व तु । अनिवर्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ 1203 ॥ 2 पल्लक-गिरिसरिदुपल-पिपीलिका-पुरुष-पथ-ज्वरगृहीताः । कोद्रव-जल-वस्त्राणि च सामायिकलाभदृष्टान्ताः ॥ 1204 ॥ 3 क. ग. 'संपन्न । 4 यः पल्येऽतिमहति धान्य प्रक्षिपति सोकस्तोकतरम् । शोधयति बहुबहुतरं क्षीयते स्तोकेन कालेन ॥ 1205 ॥ ॥ 535 // For Persone el Page #138 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 536 ॥ तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोवतरं गिण्हंतो पावए गठिं ॥ 1206 ॥ यथा कश्चित् कुटुम्बिकोऽतिमहति धान्यभृतपल्ये कदाचित् कथमपि स्तोकस्तोकतरमन्यद् धान्य प्रक्षिपति, बहुतरं तु शोध साप्द्वाच्ः। यति-गृहव्ययाद्यर्थं ततस्तत् समाकर्षति । एवं च सति क्रमशो गच्छता कालेन तस्य धान्यं क्षीयते । प्रस्तुते योजयति- 'तहेत्यादि तथा तेनैव प्रकारेण कमैंव धान्यभृतपल्यः कर्मधान्यपल्यः, तत्र कर्मधान्यपल्ये, चिरसंचितप्रचुरकर्मणीत्यर्थः, कुटुम्बिकस्थानीयो जीवः कदाचित् कथमप्येवमेवाऽनाभोगतो बहुतरं चिरवद्धं कर्म शोधयन् क्षपयन् , स्तोकतरं तु नूतनं गृह्णानो बध्नन् ग्रन्थि यावत् प्राप्नोतिदेशोनकोटीकोटिशेषाण्यायुर्वर्जसप्तकणि धृत्वा शेषं तत् कर्म क्षपयतीत्यर्थः । एप यथाप्रवृत्तकरणस्य व्यापार इति ॥ 1206 ॥ . अत्र कश्चिदाह- नन्वागमविरुद्धमिदम् , यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिरयम् । अस्य चैवंभूतस्य जन्तोबहुतरस्य कर्मणः क्षेपणम् , स्तोकस्य च बन्धोऽन्यत्रागमे निषिद्ध एव, यदाह "पल्ले महैमहल्ले कुंभ पक्खिवै सोहए नालिं । असंजए अविरए बहु बंधए निज्जरे थोवं ॥ 1 ॥ पल्ले महैमहल्ले कुंभ सोहए पक्खिवे नालिं । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ॥ 2 ॥ पल्ले महैमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि ॥ 3 ॥ " तदेवमिह गाथात्रय आद्यगाथायामसंयता-'विरत-मिथ्यादृष्टेः प्रतिसमये बन्धस्य बहुत्वम् , निर्जरायास्त्वल्पत्वमुक्तम् । भवद्भिस्त्वेतद्विपरीतमिह प्रतिपाद्यते, इति कथं न विरोधः । अत्रोच्यते-प्रायोवृत्तिरेषा यत्- असंयतस्य बहुतरकर्मण उपचयः, अल्पतरस्य चापाय इति । यदि पुनरित्यमेव सर्वदैव स्यात् , तदोपचितबहुकर्मणां जीवानां कदापि कस्यापि सम्यक्त्वादिलाभो न स्यात्, न चैतदस्ति, सम्यग्दृष्टयादीनां प्रत्यक्षत एवोपलम्भात् । किश्च, यदि सर्वदैव बहुतरस्य कर्मण उपचयः, तदा कालक्रमेण सर्वस्यापि पुद्गलराशेः कर्मतयैव ग्रहणमसङ्गः स्यात् , न चैतदप्यस्ति,स्तम्भ कुम्भा-'भ्र-भू-भवन-तनु-तरु-गिरि-सरित्-समुद्रादिभावेनापि परिणतानां तेषां सदैव दर्शनात् । तस्मादिह त्रयो , तथा कर्मधान्यपल्य जीवोऽनाभोगतो बहुतरम् । शोधयन् स्तोकतरं गृहानः प्राप्नोति प्रन्थिम् ॥ 1206 ॥ 2 पल्ये महातिमहति कुम्भ प्रक्षिपति शोधयति नाडीम् । असयतोऽविरतो बहु बनाति निजंगाति स्तोकम् ॥ 1 ॥ ॥ 536 // पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति नाडीम् । यः संयतः प्रमत्तो बहु निजंगाति वभाति स्तोकम् ॥ 2 ॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तो बहु निर्श्2अगाति बनाति न किञ्चित् ॥ 3 ॥ For Persone el Page #139 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 537 ॥ भङ्गा द्रष्टव्याः , तद्यथा- कस्यचिद् बन्धहेतूनां प्रकर्षात् , पूर्वोपचितकर्मक्षपणहेतूनामपकर्षाच्चोपचयप्रकर्षः, कस्यचित्तु चन्धहेतूनां क्षपण। हेतूनां च साम्यादुपचया-'पचयसाम्यम्, कस्यचित् पुनर्बन्धहेतूनामपकर्षात् क्षपणहेतूनां च प्र्क्र्स्साद्प्च्य्म्क्र्स्स्ः। तदिह तृतीयभने ऋ यदाऽसौ मिथ्यादृष्टिरपि वर्तते तदा ग्रन्थिदेशं प्राप्नोति । इत्युक्तः पल्यदृष्टातः । / 1205 ॥ 1206 // कथं पुनरनाभोगत एवैतावतः कर्मणोऽपचयः 1, इत्याशङ्कय द्वितीयं गिरिसरिदुपलदृष्टान्तमाह 'गिरिनै-बत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठितिक्खवणमणाभोगओ त्स्स्॥1207॥ गिरिनदीपाषाणानां, तथा, वर्तनी मार्गस्तत्पतितपाषाणानां च लघूपलशकलानां या घटना परस्परादिघर्षणा तदौपम्येन ग्रन्थि यावत् कर्मस्थितिक्षपणमनाभोगत एव तस्य जीवस्य प्रथमेन यथाप्रवृत्तकरणेन भवति । अयमभिप्रायः- यथा गिरिनदीपाषाणाः मार्गपतितपाषाणाश्चानाभोगतोऽपि- 'वयमीशा भवामः' इत्यध्यवसायमन्तरेणापि, परस्परतो लोकचरणादिना वा घृष्यमाणा घश्चनघोलनान्यायेन केनापि वृत्त-व्यस-चतुरस्त्र-इस्व-दीर्घाद्यनेकाकारा भवन्ति; एवमिहापि कथमप्येवमेवाऽनाभोगतो यथाप्रवृत्तकरणेन जीवाः कर्म क्षपयित्वा ग्रन्थिदेशमाप्नुवन्ति ॥ 1207 ॥ पिपीलिकोदाहरणमधिकृत्याह खितिसाभावियगमणं थाणूसरणं तओ समुप्पयणं । ठाणं थाणुसिरे वा ओरहणं वा मुइंगाणं ॥ 1208 ॥ खीगमणं पिव पढम थाणूसरणं व करणमपुव्वं । उप्पयणं पिव तत्तो जीवाणं करणमनियहि ॥ 1209 ॥ थाणु व्व गठिदेसे गंठियसत्तस्स तत्थवत्थाणं । ओयरणं पिव तत्तो पुणो वि कम्मठीविवुड्ढी ॥ 1210 ॥ 'मुइंगाणं ति' कीटिकानामत्र पश्चार्थाः किल विवक्षिताः; तद्यथा- क्षितौ तावत् स्वाभाविकमविशिष्टमितश्चेतश्च गमनं पर्यटनम् । गिरिनदी-वर्तनीपाषाणघटनौपम्येन प्रथमकरणेन । यावद् ग्रन्थि कर्मस्थितिक्षपणमनाभोगतस्तस्य । / 1207 ॥ 2 क्षितिस्वाभाविकगमनं स्थाणूत्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वाऽवरोदणं वा कीटिकानाम् ॥ 1208 ॥ क्षितिगमनमिव प्रथम स्थाणूत्सरणमिव करणमपूर्वम् । उत्पतनमिव ततो जीवानां करणमनिवर्ति ॥ 1209 ॥ स्थाणाविव प्रन्धिदेशे प्रन्थिकसत्वस्य तत्रावस्थानम् । अवसर्पणमिव ततः पुनरपि कर्मस्थितिविवृद्धिः ॥ 1210 ॥ MONDIA PAPIDIO // 537 // For Personal and Private Use Only Page #140 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वचिः । ॥ 538 ॥ तथा, क्वापि स्थाणौ कीलके उत्सरणमारोहणम् , संजातपक्षाणां च तासां ततः स्थाणोः समुत्पतनम् । कासांचित् तु 'ठाणं थाणुसिरे व त्ति' स्थाणुबुध्नेऽवस्थानं वेत्यर्थः, कासांचित् तु स्थाणुशिरसः स्थाणुबुध्नादवरोहणं वा व्यावर्तनमिति । तत्र कीटिकानां क्षितिगमनसदृशं स्वाभाविकं सदा प्रवृत्तं प्रथमं यथाप्रवृत्तकरणम् । स्थाण्वारोहणसदृशं त्वमाप्तपूर्वत्वादपूर्वकरणम् । ततः कीलकादुत्पतनमिव जीवानामनिवर्तिकरणम् , अनिवर्तिकरणवलेन मिथ्यात्वादुत्प्लुत्य सम्यग्दृष्टिगुणस्थानकगमनात् । तथा, स्थाणाविव स्थाणुवत् स्थाणुबुध्न इत्यर्थः, यथा स्थाणुबुध्ने कीटिकानामवस्थान तथा ग्रन्थिना सह वर्तत इति ग्रन्थिकः स चासौ सत्त्वश्च ग्रन्थिकसत्त्वः- अभिन्नग्रन्थिजीवः, तस्य तत्र ग्रन्थिदेशे ग्रन्थिसंनिधानेऽवस्थानम् । यथा च कीटिकानां ततः स्थाणुबुनादवसपेणं व्यावर्तनं तथा जीवस्य पुनरपि कर्मस्थितिविवर्धनमिति ॥ 1208 ॥ 1209 // 1210 // पुरुषदृष्टान्तमाश्रित्याह जह वा तिन्नि मणूसा जंतडविपहं सहावगमणेणं । वेलाइक्कमभीया तुरंति पत्ता य दो चोरा ॥ 1212 ॥ दटुं मग्गतडत्थे ते एगो मग्गओ पडिनियत्तो । बितिओ गहिओ तइओ समैकंतुं पुरं पत्तो ॥ 1212 ॥ अडवी भवो मणूसा जीवा कम्मटेठिई पहो दीहो । गठी य भयट्ठाणं राग-दोसा य दो चोरा ॥ 1213 ॥ भग्गो ठीपरिवुड्ढी गहिओ पुण गंठिओ gao tio|smmttpurN एवं जोएज्जा तिण्णि करणाणि ॥ 1214 ॥ यथा वात्र केचित् त्रयः पुंमासोऽटवीमध्येन किञ्चित् पुरं गन्तुं प्रपन्नाः स्वभावगत्या सुदीर्घ पन्थान यान्ति । ततो वेलातिक्रमभीता यावत् त्वरन्ते तावद् भयस्थाने कस्मिंश्चिद् द्वौ तस्करी प्राप्तौ। तो चोत्खातनिशितकरालकरवालव्यग्राग्रहस्तौ मार्गस्योभयतटस्थावतीच भीषणौ दृष्ट्वा, एकः पुरुषो विजृम्भितमनःक्षोभो मार्गतः प्रतीपं पश्चान्मुखो व्यावृत्तः, द्वितीयस्तु ताभ्यां गृहीतः तृतीयस्तु , यथा वा प्रयो मनुष्या याम्यटवीपर्य स्वभावगमनेन । वेलातिकमभीतास्त्वरन्ते प्राप्ती च द्वौ चौरौ ॥ 12 ॥ रष्ट्वा मार्गतटस्थौ तायको मागतः प्रतिनिवृत्तः । द्वितीयो गृहीतस्तृतीयः समतिक्रम्य पुरं प्राप्तः ॥ 1212 ॥ अटवी भवो मनुष्या जीवाः कर्मस्थितिः पयो दीर्घः । प्रन्थिश्च भयस्थानं राग-दोषी च द्वौ चौरी ॥ 1213 ॥ भग्नः स्थितिपरिवर्षी गृहीतः पुनर्ग्रन्थिको ग्त्स्तृतीय्ः। सम्यक्त्वपुरमेवं योजयेत् त्रीणि करणानि ॥ 1214 ॥ 2 क. ग. द्विति p'| 3 क. ग, 'करवालकरालव्य' / SharoneORAR || // 538 // For Pres s e Page #141 -------------------------------------------------------------------------- ________________ विशेषा ॥ 52 ॥ तौ तिरस्कृत्य समतिक्रम्य चेष्टपुरं प्राप्तः । एवं प्रस्तुतेऽपि सर्वमिदं योज्यते. तथाहि- अटवी तावद् भवो द्रष्टव्यः । मनुष्यत्रयरूपास्तु व्यावृत्ताभिन्नग्रन्थिक-ग्रन्थिदेशस्थित-भिन्नग्रन्थिकभेदात् त्रिविधा जीवाः । दीर्घः पन्था द्राधीयसी कर्मस्थितिः, तदतिक्रमणं दीर्घकर्मस्थितिक्षपणम् । भयस्थानं ग्रन्थिदेशः । चौरौ तु राग-द्वेषौ । भग्नः प्रतीपगामी ग्रन्थिदेशमेत्य पुनरप्यशुभपरिणामः कर्मस्थितिवधकः । तस्करद्वयगृहीतस्तूदितप्रबलराग-द्वेषो ग्रन्थिकसत्त्वः । इष्टपुरप्राप्तस्तु सम्यग्दर्शनादिषु प्राप्तः । अथ करणत्रयं योज्यते-पुरुषत्रयस्य स्वाभाविकगमनं ग्रन्धिदेशमापकं यथाप्रवृत्तिकरणम् , शीघ्रगमनेन तस्करातिक्रमणमपूर्वकरणम् , इष्टसम्यक्त्वादिपुरमापकमनिवर्तिकरणमिति ॥ 1211 ॥ 1212 // 1213 // 1214 // आह- ननु ग्रन्थिभेदं कृत्वा सम्यक्त्वादिरूपं निर्वाणपथं जीवाः किं परोपदेशाल्लभन्ते, स्वयमेव वा, न लभन्ते वोभयथापि, इत्याशङ्कय पथदृष्टान्तमाह उवएसओ सयं वा लभै पहं कोइ न लभए कोइ । गंठिट्ठाणं पत्तो सम्मत्तपहं तहा भव्वो ॥ 1215 ॥ ___यथेह कश्चित् पथि परिभ्रष्टोऽटव्यामितश्चेतश्च परिभ्रमन् कथमपि स्वयमेव लभते पन्थानम् , कश्चित् तु परोपदेशात् तं मा. प्नोति. कोऽपि पुनर्न लभते । एवं सर्वथा प्रनष्टसत्पथो जीवः संसाराटव्यां पर्यटन कोऽपि भव्यो ग्रन्थिस्थान प्राप्तः खयमेव सम्यक्त्वा। दिसत्पथं लभते, कोऽपि परोपदेशात् , कश्चित्तु दूरभव्यः, अभव्यो वा न लभते-ग्रन्थिदेशप्राप्तोऽपि ह्यसौ व्यावर्तत इति भावः ॥ 1215 ॥ अथ ज्वरगृहीतदृष्टान्तमाह भेसज्जेण सयं वा नस्सइ जरओ न नस्सए कोइ । भव्वस्स गंठिदेसे मिच्छत्तमहाजरो चेवं ॥ 1216 ॥ यथा ज्वरगृहीतस्य कस्यापि कथमपि ज्वरः खयमेवापति, कस्यचित्तु भेषजोपयोगात् , अपरस्य तु नापगच्छति । एवं मिध्यात्वमहाज्वरोऽपि कस्यापि ग्रन्थिभेदादिक्रमेण स्वयमेवापगच्छति, कस्यचित्तु गुरुवचनभेषजोपयोगात् , अन्यस्य तु नापैति । तदेवमेतास्तिस्रोऽपि गतयो भव्यस्य भवन्ति, अभव्यस्य त्वेकैव तृतीया गतिरिति ॥ 1216 ॥ Bes // 539 // उपदेशतः स्वयं वा लभते पथं कश्चिद् न लभते कश्चित् । प्रन्थिस्थान प्राप्तः सम्यक्त्वपथं तथा भव्यः ॥ 1215 ॥ 2 भैषज्येन स्वयं वा नश्यति ज्वरको न नश्यति कश्चित् । भन्यस्य प्रन्थिदेशे मिथ्यात्वमहाज्वरश्चैवम् ॥ 12 ॥ Jan Education Internation For Personal and Private Use Only B ww.jaineltrary.org Page #142 -------------------------------------------------------------------------- ________________ atha कोद्रवोदाहरणमाहविशेषा0 नासइ सयं व परिक्कमओ व जह कोद्दवाण मयभावो । नासइ तह मिच्छमओ सयं व परिकम्मणाए वा॥1217॥ बृहद्वत्तिः । यथा केषांचित् कोद्रवाणां मदनभावः स्वयमेवापति, केषांचित्तु गोमयादिपरिकर्मतः, केषांचित् पुनवापैति तद् मिथ्यात्व्॥540॥ मदनभावोऽपि कश्चित् स्वयमेवापति, कश्चित्तु गुरूपदेशपरिकर्मणया, कश्चित् पुन पैति ॥ 1217 ॥ केन पुनः कारणेन मदनकोद्रवस्थानीयं मिथ्यात्वं शोधयति , इत्याह अपुव्वेण तिपुंज मिच्छत्तं कुणै कोदवोवमया । अनियट्टीकरणेण उ सो सम्मैंसणं लहै ॥ 1218 ॥ ___ इह यथा कस्यचिद् गोमयादिप्रयोगेण शोधयतस्विधा कोद्रवा भवन्ति तद्यथा-शुद्धाः, अर्धविशुद्धाः, अविशुद्धाश्चेति; तथाऽपूर्वकरणेन मिथ्यात्वं शोधयित्वा जीवाः शुद्धादिभेदेन त्रिभिः पुजैर्व्यवस्थापयन्ति । तत्र सम्यक्त्वावारककर्मरसं क्षपयित्वा विशोधिता ये मिथ्यात्वपुद्गलास्तेषां पुञ्जः सम्यग जिनवचनरुचरनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । अर्धशुद्धपुद्गलपुञ्जस्तु सम्यमिथ्यात्वम् । अविशुद्धपुद्गलपुञ्जःपुनर्मिथ्यात्वमिति । तदेवं पुञ्जत्रये सत्यप्यनिवर्तिकरणविशेषात् सम्यक्त्वपुञ्जमेव गच्छति जीवः, नेतरौ द्वौ । यदापि प्रतिपतितसम्यक्त्वः पुनरपि सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वानिवर्तिकरणेन तल्लाभादेष एव्। | क्रमो द्र्स्स्त्त्व्य्ः। ननु तदापूर्वकरणस्य पूर्वलब्धस्यैव लाभात् कथमपूर्वता ? इति चेत् । सत्यम् , किन्तु 'अपूर्वमिवापूर्व स्तोकवारमेव लाभात्' 10 इति वृद्धाः, सैद्धान्तिकमतं च सर्वमप्येतत् , कार्मग्रन्थिकमतेन तु- 'मिथ्यात्वस्यान्तरकरणं करोति, तत्मविष्टश्चापशमिकं सम्यक्त्वं लभते, तेन च मिथ्यात्वस्य पुञ्जत्रयं करोति, ततः क्षायोपशमिकपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते' इत्यलं विस्त्रेन्नेति॥1218॥ आह- नन्वित्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्ता ?, ityAha'titthaMkarAipUyaM दळूणण्णेण वा वि कज्जेण । सुयसामाइयलाहो होज्ज अभव्वस्स गठिम्मि ॥ 1219 ॥ नश्यति स्वयं वा परिकर्मतो वा यथा कोदवाणां मदनभावः । नश्यति तथा मिथ्यात्वमदनः स्वयं वा परिकर्मणया वा । / 1210 ॥ 540 // 2 अपूर्वेण त्रिपुर मिथ्यात्वं करोति कोनवोपमया । अनिवर्तिकरणेन तु स सम्यग्दर्शनं लभते ॥ 1218 ॥ 2 तीर्थकरादिपूजा त्वाऽम्येन वाऽपि कार्येण । श्रुतसामायिकलाभो भवेभव्यस्थ मन्धी । / 1219 ॥ For Personal and Private Use Only Page #143 -------------------------------------------------------------------------- ________________ vizeSA 0 // 541 // Jain Educationa Internation अर्हदादिविभूतिमतिशयवतीं दृष्ट्वा 'धर्मादेवंभूतः सत्कारः, देवत्वराज्यादयो वा प्राप्यन्ते' इत्येवमुत्पन्नबुद्धेरभव्यस्यापि ग्रन्थिस्थानं प्राप्तस्य ' तद्विभूतिनिमित्तम्' इति शेषः देवत्व- नरेन्द्रत्व- सौभाग्य-रूप- बलादिलक्षणेनाऽन्येन वा प्रयोजनेन सर्वथा निर्वाश्रद्धानरहितस्यास्भव्यस्यापि कष्टानुष्ठानं किञ्चिदङ्गीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत्, तस्याऽप्येकादशाङ्गपाठानुज्ञानात् । सम्यक्त्वादिलाभस्तु तस्य न भवत्येव, अभव्यत्वहानिप्रसङ्गादिति ॥ 1219 ॥ अथ यदुक्तम्- 'अब्बेण तिपुंजं मिच्छत्तं कुणई' इत्यादि । तद्विवरणमाह हणादरनिव्वालिया निव्वलिया य जह कोदवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुणै ॥ 1220 ॥ यथा परिकर्म्यमाणाः कोद्रवास्त्रिविधा भवन्ति, तद्यथा - मदना:- अशुद्धा एवेत्यर्थः, तथा, 'दरनिव्वलिय त्ति ' ईषनिर्वलिताः शुद्धाशुद्धस्वरूपा इत्यर्थः, 'निव्वलिया यत्ति' निर्वलिताय शुद्धा एवेत्यर्थः, तथाऽपूर्वकरणलक्षणपरिणामवशेन शुद्धाशुद्धमिश्रभेदाद् मिथ्यात्वं जीवस्त्रिविधं करोतीति । / 1220 ॥ अथ जल-वस्त्रदृष्टान्तौ युगपदाह जैह वेह किंचि मलिणं दरसुद्धं सुद्धमंबु वत्थं च । एवं परिणामवसा करेइ सो दंसणं तिविहं ॥ 1221 ॥ यथा वा किश्चिदम्बु जलं, वस्त्रं च मलिनं कलुषं भवति- शोध्यमानमपि न शुध्यति, किञ्चित्तु दरशुद्धमीषद् विशुद्धं भवति, अपरं तु शुद्धं भवति । एवमपूर्वकरणलक्षणपरिणामवशाद् दर्शनमोहनीयं कर्म जीवो मिथ्यात्व-मिश्र सम्यक्त्वभेदात् त्रिधा करोतीति । 1221 ॥ ननूक्त इत्थं सम्यक्त्वलाभः, अथ देशविरत्यादिलाभः कथम् 1, इत्याह सम्मत्तम्मि उ लद्धे पलियपुहत्तेण सार्वओ होज्जा । चरणो-वसम-खयाणं सागर संखतरा होंति ॥ 1222 ॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात् परयोपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणीं प्रतिपद्यते, ततोऽपि संख्यातेषु 1 गाथा 1218 / 2 मदना दरनिर्वलिता निर्वलिता यथा कोद्रवास्त्रिविधाः । तथा मिध्यात्वं त्रिविधं परिणामवशेन स करोति ॥ 1220 ॥ 3 यथा वेह किञ्चिद् मलिनं दरशुद्धमम्बु वनं च । एवं परिणामवशात् करोति स दर्शनं त्रिविधम् ॥ 122 ॥ 4 सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन धावको भवेत् । चरणोपशम-क्षयाणां सागराः संख्या अन्तरं bhavanti । 1222 // 5 ka. ga. 'bago ho' / For Personal and Private Use Only बृहद्वृत्तिः । ॥ 541 ॥ Page #144 -------------------------------------------------------------------------- ________________ विशेषा0 RSS बृहद्वत्तिः । ॥ 542 ॥ SIODIC S सागरोपमेषु क्षपितेषु क्षपक श्रेणिर्भवतीति ॥ 1222 ॥ कियत्सु भवेष्वेवं देशविरत्यादिलाभो भवति', इत्याह एवं अपरिवडिए सम्मत्ते देव-मणुयजम्मेसु । अण्णयरसेढिवजं एगभवेणं व सव्वाइं ॥ 1223 ॥ एवमप्रतिपतितसम्यक्त्वस्य देव-मनुष्यजन्मसु संसरणं कुर्वतोऽन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति । यदिवा, तीब्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जाण्येतानि सर्वाण्यपि भवन्ति । श्रेणियं त्वेकस्मिन् भवे सैद्धान्तिकाभिप्रायेण न भवत्येव, किन्त्वेकैवोपशमश्रेणिः, क्षपकश्रेणिर्वा भवतीति । / तदेवमभिहितं क्रमद्वारम् ॥ 1223 ॥ अथ तदावरणद्वारं चेतसि निधाय वक्ष्यमाणगाथासंबन्धनार्थमाह अहुणा जस्सोदयओ न लभै दंसणाइसामइयं । लई व पुणो भस्सइ तदिहावरणं कसायाई ॥ 1224 ॥ सुगमा, नवरं तदिह कषायादिकमावरणमुच्यते । तत्रानन्तानुबन्धिकषायचतुष्टयं मिथ्यात्वं च सम्यक्त्वस्याऽऽवरणम् , श्रुतस्य श्रुतज्ञानावरणम् , चारित्रस्य चारित्रमोहनीयमिति, तदेवाह- 'पढमिल्लुंआणेत्यादि । 1224 ॥ अथवा पातनान्तरमाह अहवा खयाइओ केवलाइं जं जेसिं ते कै कसाया । को वा कस्सावरणं को व खयाइक्कमो kss?॥1225॥ अथवा, यत् केवलादिकं, आदिशब्दाद् दर्शन-चारित्रादिपरिग्रहः, येषां कषायाणां क्षयादितो भवति, आदिशब्दात् क्षयोपशमादिपरिग्रहः । ते कति कषायाः?, को वा कस्य सामायिकस्याऽऽवरणम् ? , को वा क्षयादिक्रमः कस्य ? ॥ ityekviNshtigaathaarthH|| 1225 // अथ क्रमेणोत्तरमाहपंढमिल्लुआण उदए नियमा संजोयणाकसायाणं । सम्मईसणलंभं भवसिद्धीया विन लहंति ॥ 1226 ॥ 1 एवमप्रतिपतिते सम्यक्त्वे देव-मनुजजन्मसु । अन्यतरश्रेणिवर्जमेकभवेन वा सर्वाणि ॥ 1223 ॥ 2 ka. ga. 'sNcr'| 3 अधुना यस्योदयतो न लभते दर्शनादिसामायिकम् । लब्धं वा पुनभ्रंश्यति तदिहावरणं कषायादिः ॥ 1224 ॥ 4 अथवा क्षयादितः केवलादि यद् येषां ते कति कषायाः । को वा कस्यावरणं को वा क्षयादिक्रमः कस्य ? ॥ 1225 ॥ 5 क. ग. 'नप' / 6 प्रथमानामुपये नियमात् संयोजनाकाषायणाम् । सम्यग्दर्शनलाभं भवसिद्धिका api na labhante // 1226 // // 542 / / Jan Education Internationa For Personal and Private Use Only ww.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥ 543 ॥ CHAR प्रथमिल्लुकानां संयोजनाकषायाणामुदये नियमात् सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते, किमुताऽभव्याः 1 / इत्यक्षरयोजना । भावार्थस्त्वयम्- प्रथमा एवं देशीवचनतः प्रथमिल्लुकास्तेषां प्रथमिल्लुकानामनन्तानुबन्धिक्रोध-मान-माया-लोभानामि- त्यर्थः । प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् , क्षपणक्रमाद् वेति । उदये विपाकानुभवे सति । नियमाद् नियमेन, अस्य व्यवहितः संबन्धः, स च दर्शित एव । किंविशिष्टानां प्रथमिल्लुकानाम् ?, इत्याह- कर्मणा, तत्फलभूतसंसारेण वा सह संयोजयन्तीति संयोजनास्ते च ते कषायाश्चेति संयोजनकषायाः, दीर्घत्वं प्राकृतत्वात् । अथवा, संयोजनाहेतवः कषायाः संयोजनाकषायास्तेषामुदये नियमात् सम्यगविपरीतं दर्शनं सम्यग्दर्शनं सम्यक्त्वं तस्य लाभस्तम् । भवे सिद्धिर्येषां ते भवसिद्धिकाः । ननु सर्वेषामपि सिद्धिर्भव एव कस्मिंश्चिद् भवेत् , इति किमनेन व्यवच्छिद्यते । सत्यम् , किन्त्विह व्याख्यानात् तद्भव एवं भवो गृह्यते, तद्भवसिद्धिका इत्यर्थः, तेऽपि न लभन्ते, किमुताऽभव्याः ॥ इति नियुक्तिगाथार्थः ॥ 1226 / / भाष्यम् खवणं पडुच्च पढमा पढमगुणविघाइणो त्ति वा जम्हा । संजोयणाकसाया भवादिसंजोयणाउ त्ति॥1227॥ गताथैव ॥ 1227 ॥ कषायशब्दार्थमाह कैम्म कसं भवो वा कसमाओ सिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसाय त्ति॥1228॥ आओ व उवादाणं तेण कसाया जओ क्स्स्साया। चत्तारि बहुवयणओ एवं बीयादओ वि मया ॥ 1229 ॥ कर्षन्ति परस्परं हिंसन्ति प्राणिनोऽस्मिन्निति कर्ष कर्म, भवो वा; अथवा, कृष्यन्ते शारीर-मानसदुःखलौघृष्यन्ते प्राणिनोऽस्मिन्निति कर्ष कमैंव, भव एव वा; यतो यस्मात् कषं कर्म, कषो वा भव आयो लाभो येषां ततस्ते कषायाः । अथवा, कषमाययन्ति यतः, अतः कषायाः- कर्ष गमयन्तीत्यर्थः । अथवा, आय उपादानं हेतुरित्यनर्थान्तरम् , यस्मात् कपस्याऽऽया हेतवस्तेन 1 क. ग. 'व गृ' / 2 क्षपणं प्रतीत्य प्रथमाः प्रथमगुणविघातिन इति वा यस्मात् । संयोजनाकषाया भवादिसंयोजनादिति ॥ 1227 ॥ 3 कर्म कषं भवो वा कषमाय एषां यतो कषायास्ततः । कपमाययन्ति वा यतो गमयन्ति कषं कषाया इति ॥ 1228 ॥ आयो वोपादानं तेन कषाया यतः कषस्यायाः । चत्वारो बहुवचनत एवं द्वितीयादयोऽपि मताः ॥ 1229 / / PRAKASH // 543 // Page #146 -------------------------------------------------------------------------- ________________ kedIDEOS PCOSHI ed क्स्सायाः। ते च बहुवचननिर्देशाच्चत्वारः क्रोधादयो गम्यन्ते । एवं देशविरत्याद्युत्तरोत्तरगुणघातित्वाद् द्वितीय-तृतीय-चतुर्थत्वेन, विशेषा0 कपायशब्दादिवाच्यत्वेन च द्वितीयादयोऽपि मताः संमता इति ॥ 1228 ॥ 1229 // बृह्द्वृत्तिः। ॥ 544 ॥ 'भवसिद्धीया वि' इत्येतद् व्याख्यानयतिभवसिद्धिया वि भणिए नियमा न लहंति तयमभव्या वि । अविसद्देण व गहिया प्रित्त्स्ण्सारियाईया॥1230॥ 'भवसिद्धिकाः' इत्युक्तेऽपिशब्दात् 'अभव्यास्तु नैव लभन्ते' इत्यवगम्यत एव । अथवा, अपिशब्दात् 'परीत्तसंसाराद-EN योऽपि न लभन्ते' इति गम्यते ॥ इति गाथाचतुष्टयार्थः । / उक्ताः सम्यक्त्वस्याऽऽवरणभूताः कषायाः । / 1230 ॥ ___ अथ देशविरत्यावरणभूतांस्तानाह___ बीयकसायाणुदए अप्पच्चक्खाणनामधेयाणं । सम्मईसणलंभं विरयाविरई न उ लहति ॥ 1231 ॥ सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते, ते प्रत्याख्यानाः; अकारस्य सर्वप्रतिषेधवचनत्वात् , अप्रत्याख्याना नामधेयं येषां तेऽप्रत्याख्याननामधेयास्तेषामप्रत्याख्याननामधेयानाम् । द्वितीयस्य देशविरतिगुणस्याऽऽवारकत्वाद् द्वितीयाः, ते च ते कपायाश्च द्वितीयकषायास्तेषां द्वितीयकषायाणामुदये 'भव्याः सम्यग्दर्शनलाभं लभन्ते' इति वाक्यशेषः । अयं च वाक्यशेषो 'विरयाविरई न उ लहति' इत्यत्र तुशब्दोपादानाल्लभ्यते, एषामुदये भव्याः सम्यग्दर्शनलाभं लभन्ते, विरताविरतिं देशविरतिं पुनर्न लभन्त इति वाक्यसंगतेरिति । विरतं चाऽविरतिश्च यस्यां निवृत्तौ सा विरताविरतिस्ताम् ॥ इति नियुक्तिगाथार्थः ॥ 1231 ॥ भाष्यम् सव्वं देसो व जओ पच्चक्खाणं न जेसिमुदएणं । ते अप्पचक्खाणा सव्वनिसेहे मओऽकारो ॥ 1232 ॥ सम्मैंसणलंभ लभंति भविय त्ति वक्कसेसोऽयं । विरयाविरैविसेसणतुसहसंलक्खिओऽयं च ॥ 1233 ॥ 1 गाथा 1226 / 2 भवसिद्धिका अपि भणिते नियमाद् न लभन्ते तदभव्या भपि । अपिशब्देन वा गृहीताः परीत्तसंसारादिकाः ॥ 1230 / / द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतिं न तु लभन्ते ॥ 12 ॥ ॥ 544 // 5 सर्व देशो वा यतः प्रत्याख्यानं न येषामुदयेन । तेऽप्रत्याख्यानाः सर्वनिषेधे मतोऽकारः ॥ 12 ॥ 2 ॥ सम्यग्दर्शनलाभ लभन्ते भव्या इति वाक्यशेषोऽयम् । विरताविरतिविशेषणतुशब्दसंलक्षितोऽयं ca ॥ 1233 ॥ Jan Edu n temat For Personal and Private Use Only Page #147 -------------------------------------------------------------------------- ________________ वृहद्वात्तिः कुमार 80 गतार्थे एव । / 1232 ॥ 1233 // विशेषा0 अथ तृतीयस्य सर्वविरतिगुणस्याऽऽवारकांस्तृतीयकषायानाह तेइयकसायाणुदए पच्चक्खाणावरणनामधेजाणं । देसे-कदेसविरैं चरित्तलंभं न उ लहंति ॥ 1234 ॥ ॥ 545 // सर्वविरतिलक्षणतृतीयगुणघातित्वात् , क्षपणक्रमाद् वा तृतीयाश्च ते कषायाश्च तृतीयकषायाः क्रोधादयश्चत्वारस्तेषामुदये । कथंभूतानाम् ?, आकृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं, तस्याऽऽवरणाः प्रत्याख्यानावरणाः, एतदेव नामधेयं येषां ते प्रत्याख्यानावरणनामधेयाः, तेषाम् । आह-ननु 'अप्रत्याख्याननामधेयानामुदये सर्वथा प्रत्याख्यानं नास्ति' इत्युक्तम् , नत्रा प्रतिषि द्धत्वात् । इहाऽपि चावरणशब्देन प्रत्याख्यानस्य सर्वस्यापि निषेधो गम्यते, इति क एषां प्रतिविशेषः ? इति । अत्रोच्यते-तत्र नञ् सनिषेध उक्तः, इह त्वाङो मर्यादे-षदर्थत्वात् , A- सर्वविरतिप्रत्याख्यानमर्यादया, अथवा, ईषत्- सावद्ययोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वविरतिरूपप्रत्याख्याननिषेधार्थ एवायं वर्तते, न देशविरतिप्रत्याख्याननिषेध आवरणशब्दः, तथा चाह- देशश्चैकदेशश्च देशै-कदेशौ तत्र देशः स्थूलप्राणातिपातादिः, एकदेशस्तु तस्यैव दृश्यवनस्पतिकायाद्यतिपातः, तयोर्देशै-कदेशयोर्विरतिनिवृत्तिस्तां 'लभन्ते' इति वाक्यशेषः । अत्राप्येष वाक्यशेषः 'चरित्तलंभं न उ लहंति' इत्यत्र तुशब्दोपादानादेव लभ्यते । चरन्त्यनिन्दितमनेनेति चारित्रम् , अष्टविधकर्मचयरिक्तीकरणाद् वा चारित्रम्, सर्वविरतिक्रियेत्यर्थः, तस्य लाभस्तम् , एपामुदये न लभन्ते, देशै-कदेशविरतिं पुनर्लभन्ते ॥ इति नियुक्तिगाथार्थः ॥ 1234 / / भाष्यम् सव्वं पच्चक्खाणं वरेंति ते जं न देसमेएणं । पञ्चक्खाणावरणा आमज्जादी-सदत्थेसु ॥ 1235 ॥ यद् यस्मात् सर्वविरतिरूपं सर्वं प्रत्याख्यानमावृण्वन्ति ते तृतीयकषायाः, न देशप्रत्याख्यानम् , एतेन कारणेन pratyAkhyAnABR वरणा अमी उच्यन्ते, 'न तु प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वमपि प्रत्याख्यानमेषामुदये न भवति' इति गम्यते । अयं तु विशेषः कुतः, यत् सर्वविरतिप्रत्याख्यानमावृण्वण्त्यमी, न देशप्रत्याख्यानम् ?, इत्याशङ्कयाह- 'आ मज्जादी-सद 10 ॥ 545 ॥ 1 घ.छ. 'तीयाना' / 2 तृतीयकपायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशै-कदेशविरतिं चारित्रलाभं न तु लभन्ते ॥ 1234 ॥ 3 सर्व प्रत्याख्यानमावृण्वन्ति ते यद् न देशमेतेन । प्रत्याख्यानावरणा आ मर्यादे-पदर्थयोः ॥ 1235 ॥ Jan Education Internatio For Personal and Private Use Only Palww.jaineltrary.org Page #148 -------------------------------------------------------------------------- ________________ tyesu tti' AG iha मर्यादायाम् , ईषदर्थे वा A- सर्वविरतिप्रत्याख्यानमर्यादया प्रत्याख्यानमावृण्वन्ति, अथवा A- ईपत् सावद्यविशेषा योगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इत्यर्थः । देशविरतो ह्यनन्तं सावद्ययोगं प्रत्याख्याय यदेकादशी प्रतिमा प्रतिपन्नः सावद्ययोगस्य परिमितमनुमतिमात्रं न प्रत्याचष्टे, तदेतत्कषायावरणसामर्थ्यात् , इत्यनया विव्क्स्स्येस्स्त्प्र्त्याख्या॥546॥ | नावरणा एतेऽभिधीयन्त इति । / 1235 ॥ आह-ननु प्रत्याख्यानस्यावरणं सतः, असतो वा ?, इत्याशङ्कय पाह नासंतस्सावरणं न सतोऽभव्वाइविरमणपसंगा । पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥ 1236 ॥ एकान्तेनाऽसतस्तावदावरणं न संभवति, खरविषाणस्यापि तत्पसङ्गात् । नापि सतः, अभव्यानामपि प्रत्याख्यानसत्त्वेन विरतिमत्त्वप्रसङ्गात् । तर्हि किमेते कपाया आवृण्वन्ति ?, इत्याह- तस्मात् तत्संभवस्य प्रत्याख्यानसंभवस्य प्रत्याख्यानपरिणतेरावरणा: प्रत्याख्यानावरणा उच्यन्ते, परिणतिशब्दलोपादिति ॥ 1236 ॥ एतदेव व्यक्तीकुर्वन् सदृष्टान्तमाह उदए विरैपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा त इह जहा केवलावरणं ॥ 1237 ॥ येषामुदये विरतिपरिणतिरात्मनो न भवति, यत्क्षय-क्षयोपशमादिभ्यस्त्वसौ भवति, त इह प्रत्याख्यानावरणा उच्यन्ते, केवल। ज्ञानावरणवदिति । इदमुक्तं भवति- केवलावरणेन केवलज्ञानं न सदाऽऽत्रियते, अभव्यानामपि केवलित्वप्रसङ्गात् । अस्त्यभव्यानां केवलम् , | किन्त्वातमिति चेत् । तदयुक्तम् , मल्लकसंपुटातप्रदीपेन तन्मध्यस्येव स्वात्मनस्तेन प्रकाशनप्रसङ्गात् । नाऽप्यसत् केवलज्ञानं केवलज्ञानेनाऽऽवियते, खरविषाणस्याऽप्यावरणप्रसङ्गात् । तस्मात् सदसद्रूपं केवलज्ञानं तदावरणेनाऽऽत्रियते । तद्धि जीवद्रव्यरूपतया सदाऽऽत्रियते, आविर्भूततत्परिणत्या त्वसदाऽऽत्रियते, सदसद्रूपयोश्च कथश्चिदेकत्वमेव । ततः सदसद्रूपस्य केवलज्ञानस्य यथा स्वरूपेण परिणतिसंभवस्तदावरणेनाऽऽवियते- आवरणसामर्थ्यात् केवलज्ञानपरिणत्या परिणन्तुं जीवो न लभत इत्यर्थः; एवं प्रत्याख्यानावरणकषायैरपि विरतिपरिणतिसंभव आत्रियते-विरतिपरिणामेन परिणन्तुं जीवो न प्रामोतीत्यर्थः । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, अन्धविस्तरभयात् । / इति गाथात्रयार्थः ॥ 1237 ॥ KARNka.ग, 'त्र्रू। 2 क.ग. 'शधाह' / नाऽसत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणास्तस्मात् तत्संभवावरणाः । / 1236 ॥ 1 उदये विरतिपरिणतिनं भवति येषां क्षयादितो भवति । प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥ 1237 ॥ F 11546 // Jan Education Internation For Personal and Private Use Only aww.jaineltrary.org Page #149 -------------------------------------------------------------------------- ________________ vizeSA0 // 547 // Jain Educationa Internationa अथोक्तमेवार्थं संगृह्य विभणिषुः तथा चतुर्थकषायाणां यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह-- मूलगुणाणं लंभं न लहई मूलगुणघाइणो उदए । संजलणाणं उदए न लहै चरणं अहक्खायं ॥ 1238 ॥ इह सम्यक्त्वं, व्रताऽणुव्रतानि च मूलभूता गुणा मूलगुणाः, उत्तरगुणानामाधारभूतत्वात् तेषां मूलगुणानां लाभं न लभते । कदा ?, इत्याह-यथोक्तान् मूलगुणान् हन्तुं शीलं येषां ते मूलगुणघातिनस्तेषां मूलगुणघातिनामनन्तानुबन्ध्य-मत्याख्यान- प्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये । एतच्च 'पैढमिल्लुआण उदए' इत्यादिना सर्व भावितमेव । तथा, ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संज्वलनाः, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति वा संज्वलनाः क्रोधादय एव चत्वारः कषाया:, तेषामुदये न लभते, लब्धं वा त्यजति चरणं चारित्रम् । किं सर्वमपि 1, न, इत्याह- यथैव तीर्थकर गणधरैराख्यातं यथाख्यातमकषायमित्यर्थः, सकषायं तु लभते । न च यथाख्यातचारित्रमात्रमेवोपघ्नन्ति संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, तदुदये शेषचारित्रातिचार सिद्धेः । इति नियुक्तिगाथार्थः ॥ 1238 ॥ के पुनस्ते मूलगुणाः, यद्विघातिनो द्वादश कषायाः 1, इत्याह सम्मत्तसमेयाई महव्वया-णुव्वयाई मूलगुणा । मूलं सेसाहारो बारस तग्घाइणो एए ॥ 1239 ॥ गतार्था, नवरं शेषाणामुत्तरगुणानामाधारत्वात् सम्यक्त्व- महाव्रतादीनि मूलमुच्यते, तद्विघातिन एते द्वादश कषाया इति ॥ / 1239 ॥ अत्रार्थापश्याऽऽक्षिप्तमनवगच्छन्नाह परः "निसिभत्तविरमणं पि हुनणु मूलगुणो कहं न गहियं तं ? / वयधारिणो च्चिय तयं मूलगुणो सेसयस्सिय ॥ 1240 ॥ आहारविरमणाओ तो व तव एव वा जओऽणसणं । अहव महव्वयसंरक्खत्तणाओ समीउव्व ॥ 1241 ॥ 1 मूलगुणानां लाभं न लभते मूलगुणघातिन उदये । संज्वलनानामुदये न लभते चरणमथाख्यातम् ॥ 1238 ॥ 2 घ. छ. क्त्वं महाव्रतानि । 3 गाथा 1226 / 4 सम्यक्त्वसमेतानि महाव्रता 'णुव्रतानि मूलगुणाः । मूलं शेषाधारो द्वादश तद्वातिन एते ॥ 1239 ॥ 5 निशिभक्तविरमणमपि हि ननु मूलगुणः कथं न गृहीतं तत् ? / व्रतधारिण एव तद् मूलगुणः शेषस्येतरः ॥ 1240 ॥ आहारविरमणात् तप इव तप एव वा यतोऽनशनम् । अथवा महाव्रतसंरक्षत्वात् samitaya iva ॥ 1241 // For Personal and Private Use Only बृहद्वृत्तिः । ॥ 547 ॥ www.jainellibrary.org Page #150 -------------------------------------------------------------------------- ________________ विशेषा. HI48 ननु रात्रीभोजनविरमणमपि मूलगुणः, तदिह किमिति मूलगुणत्वेन नोपात्तम् । अत्रोत्तरमाह-व्रतधारिणः संयतस्यैव तद् । रात्रीभोजनविरमणं मूलगुणः, शेषस्य तु गृहिणो देशविरतस्योत्तरगुण इत्यर्थः । कुतः ?, आहारविरमणरूपत्वात् , तपोवत् । अथवा, तप बृहद्वृत्तिः । एव वा तद् निशिभोजनविरमणमिति प्रतिज्ञा, यतोऽनशनम्- अशनत्यागरूपत्वादिति हेतुः, चतुर्थादिवत् , इत्यनुक्तोऽपि दृष्टान्तः स्वयं दृश्यः, तपश्चोत्तरगुण एवेति भावः । इतश्चेदमुत्तरगुणः । कुतः, महाव्रतसंरक्षणात्मकत्वात् , समित्यादिवदिति ॥ 1240 ॥ 1241 // अत्राह- यद्येवम् , उक्तयुक्तेव्रतधारिणोऽपि तद् मूलगुणो न प्राप्नोति, इत्याह तह वि तयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा । मूलगुणगणम्मि य तं गहियं उत्तरगुण व्व ॥ 1242 ॥ तथापि वतिनस्तन्मूलगुणो भण्यते, समस्तव्रतानुपालनात् , समस्तव्रतसंरक्षणेनाऽत्यन्तोपकारित्वात् , प्राणातिपातविरमणवत् , मूलगुणग्रहणाच्च साक्षादनुपात्तमपि तद् गृहीतमेव द्रष्टव्यम् , उत्तरगुणवदिति ॥ 1242 ॥ कस्माद् मूलग्रहणे तद् गृह्यते ?, इत्याह जेम्हा मूलगुण च्चिय न होति तविरहियस्स प्द्दिपुन्ना। तो मूलगुणग्गहणे तग्गहणमिहत्थओ नेयं ॥ 1243 ॥ यस्मात् तद्विरहितस्य रात्रीभोजनविरमणविरहितस्य महाव्रतादयो मूलगुणा एव परिपूर्णा न भवन्ति, अतो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो विज्ञेयम् । तथाहि- रात्री भोजने विधेये रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनाद् वह्निप्रदीपनादिभिः स्पर्शनात , पुरःकमेंपश्चात्कर्माद्यनेषणादोषदुष्टाहारग्रहणादेश्च प्राणातिपातव्रतविघातः । अन्धकारवलेन च पतितहिरण्यादिविणग्रहणादेः, योषित्परिभोगसंभवाच शेषव्रतविलोपः । इत्येवं रात्रिभोजनविरमणमन्तरेण न संभवन्त्येव प्राणातिपातविरत्यादिमूलगुणाः । अत एव तधणेऽत्यन्तोपकारित्वाद् गृहीतमेवार्थतस्तदिति ॥ 1243 / / अत्र प्रेरकः प्राहजैइ मूलगुणो मूलव्वयौवगारित्ति तं तवाईया । तो सब्वे मूलगुणा जैव न तो, तंपिमा होज्जा ॥ 1244 ॥ / तथापि तद् मूलगुणो भण्यते मूलगुणपालकं यस्मात् । मूलगुणग्रहणे च तद् गृहीतमुत्सरगुण इव ॥ 1242 ॥ ॥ 548 // 2 यस्माद् मूलगुणा एवं न भवन्ति तद्विरहितस्य परिपूर्णाः । ततो मूलगुणग्रहणे तद्ग्रहणमिहायतो शेयम् ॥ 1253 ॥ 3 यदि मूलगुणो मूलवतोपकारीति तत् तपादिकाः । ततः सर्वे मूलगुणा यदिवा न ते, तदपि मा भूत् । / 1244 ॥ Jan Education Internati For Personal and Private Use Only www.jaineltrary.ary Page #151 -------------------------------------------------------------------------- ________________ विशेषा वृहदत्तिः । ॥ 549 ॥ SODEDICIDIOload यदि तद् निशिभोजनविरमणं मूलगुणोपकारित्वाद् मूलगुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति, तेषामपि तदुपकारित्वात् । अतो विशीर्णोत्तरगुणकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तर्हि तदपि रात्रीभोजनविरमणं मूलगुणो मा भूत , उपकारित्वाविशेषात् । पूर्वापरविरोधश्चैवमनभ्युपगच्छतो भवतः, तथाहि- भवतैवानन्तरमुक्तं यथाऽमहाव्रतसंरक्षणादुत्तरगुण इदं, समितिवत्' इति । इदानीं त्वभिधत्से-'महाव्रतसंरक्षणाद् मूलगुण एतदिति । अत्रोच्यते-किमिह विरुद्धम् ?, उभयधर्मकं हि रात्रीभोजनविरमणम् , यतो गृहस्थस्य तदुत्तरगुणः, तस्याऽऽरम्भजप्राणातिपातादनिवृत्तत्वात् , निशि भोजनेऽपि मूलगुणानामखण्डनात् , अत्यन्तोपकाराभावादितिः तिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणातिपाताद् निवृत्तत्वात् , रजनिभोजने च तत्संभवात् , अतस्तद्विधाने मूलगुणानां खण्डनात् , तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात् तत् तस्य मूलगुणः । तपाप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्वमिति । / 1244 / / आह च सव्वव्वओवगारिं जह तं न तहा तवादओ वीसु। जंते, तेणुत्तरिया होति गुणा तं च मूलगुणो ॥ 1245 ॥ 'ज ति' यस्मात् कारणाद् यथा तद् रात्रीभोजनविरमणं सर्वव्रतोपकारकम् , न तथा तपः-समित्यादयो विष्वक् पृथक् , तेन कारणेन त उत्तरिका उत्तरगुणा भवन्ति । तत्तु रात्रीभोजनव्रतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि प्राणातिपातादिव्रतानां पञ्चानामेकस्याप्यभावे शेषाणामभावाद् मूलगुणत्वम् , एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद् मूलगुणत्वमिति भावः ॥ 1245 ॥ अथ "संजलणाणं उदए' इत्यादिनियुक्तिगाथोत्तरार्धव्याख्यामाह ईसिं सयराहं वा संपाए वा परीसहाईणं । जलणाओ संजलणा नाहक्खायं तदुदयम्मि ॥ 1246 ॥ अकसायमहक्खायं जं संजलणोदए न तं तेण । लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि ॥ 1247 ॥ घ.छ. 'अथवा म' / 2 सर्ववतोपकारि यथा तद् न तथा तपादयो विष्वक् । यत् ते, तेनउत्तराहा भवन्ति गुणास्तच मूलगुणः ॥ 1245 ॥ 3 गाथा 1238 / 4 ईषद् झगिति वा संपाते वा परीषहादीनाम् । ज्वलनात् संज्वलना नाऽधाख्यातं तदुदये ॥ 1246 ॥ अकषायमधाख्यातं यत् संज्वलनोदये न तत् तेन । लभ्यते लब्धं ca punazyati sarva tadudaye // 1247 // // 549 // Jan Education interna For Personal and Private Use Only www.jaineitrary.ary Page #152 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥ 550 ॥ abaERPOSES ने हु नवरिमहक्खाओवधाइणो सेसचरणदेसं पि । घाएंति, ताणमुदए होइ जओ साइयारं तं ॥ 1248 ॥ इह संशब्दस्य त्रयोऽर्थाः, तद्यथा- ईषज्ज्वलनात् संज्वलनाः, अथवा, 'सयराहं' झगिति ज्वलनात् संज्वलनाः, यदिवा, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः, तदुदये यथाख्यातचारित्रं न भवति । कुतस्तदुदये तद् न भवति ?, ityAha'akasAyamityAdi / 'जं ति' यस्मादकषायं यथाख्यातमुच्यते, तेन कारणेन संज्वलनकषायोदये तद् न लभ्यते, पूर्वलब्धमपि च पुनस्तदुदये सर्व तद् भ्रश्यतीति । न हि नैव यथाख्यातमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषामुदये तदपि शेषचारित्रं सातिचारं भवति । / इति गाथादशकार्थः ॥ 1246 ॥ 1247 // 1248 // अत एवाहसव्वे चिय ऐयारा संजलणाणं तु उदयओ होति । मूलछेजं पुण होइ बारसण्हं कसायाणं ॥ 1249 ॥ सर्वेऽप्यालोचना-प्रतिक्रमणोभयादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपि च, अतिचरणान्यतिचाराश्चारित्रविराधनाविशेषाः संज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कपायाणामुदयतो मूलच्छेद्यं भवति- मूलेनाऽष्टमस्थानवर्तिना प्रायश्चित्तेन च्छिद्यतेऽपनीयते यद् दोषजातं तद् मूलच्छेद्यम्- अशेषचारित्रोच्छेदकारीत्यर्थः । तदेवंभूतं दोषजातं dvAdazAnAmanantAnuvandhya'pratyAkhyAna-प्रत्याख्यानावरणलक्षणानां कषायाणामुदये संजायते । अथवा, इदं मूलच्छेद्यं दोषजातं यथासंभवतो योज्यते, तद्यथाप्रत्याख्यानावरणकषायचतुष्टयोदये सर्वविरतिरूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं भवति, अप्रत्याख्यानकषायचतुष्कोदये तु देशविरतिचारित्रस्य, अनन्तानुवन्धिकषायचतुष्कोदये पुनः सम्यक्त्वस्य । / इति नियुक्तिगाथार्थः ॥ 1249 / / भाष्यम् ऐयारा छेदंता सव्वे संजलणहेयवो होति । सेसकसायोदयओ मूलच्छेज्जं वयारुहणं ॥ 1250 ॥ सप्तमस्थानवी प्रायश्चित्तविशेषश्छेदः । ततश्चालोचनादिना छेदान्तेन सप्तविधप्रायश्चित्तेनान्तो येषां ते, एकस्याऽन्तशब्दस्य नहि नवरमथाख्यातोपघातिनः शेपचरणदेशमपि । मन्ति, तेषामुदये भवति यतः सातिचारं तत् ॥ 1258 ॥ 2 सर्व एवातिचाराः संज्वलनानां तूदयतो भवन्ति । मूलच्छेधं पुनर्भवति द्वादशानां कषायाणाम् ॥ 1249 ॥ 3 अतिचाराश्छेदान्ताः सर्वे संज्वलनहेतवो भवन्ति । शेषकपायोदयतो मूलच्छेद्यं व्रतारोहणम् ॥ 1250 / / POS एमाशाशास्लमवापस ॥550 ॥ Jan Education Internation For Personal and Private Use Only Laww.jaineltrary.org Page #153 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 551 ॥ लोपाच्छेदान्ताः, सर्वेऽप्यतिचाराः संज्वलनकपायोदयजन्या भवन्ति । शेषकषायाणां द्वादशानामुदये मूलच्छेद्यं समस्तचारित्रोच्छेद-31 कारकं दोपजातं भवति । तद्विशुद्धये च प्रायश्चित्तं पुनर्वतारोपणमिति ॥ 1250 ॥ बृहद्वत्तिः । अथवा, यथासंभवं मूलच्छेद्यं योज्यते, इत्येतदाह अहवा संजममूलच्छेज्जं तैयकलुसोदए निययं । सम्मत्ताईमूलच्छेज्जं पुण बारसहं पि ॥ 1251 ॥ तृतीयानां प्रत्याख्यानावरणकषायाणामुदये संयमस्य सर्वविरतिरूपस्य मूलच्छेद्यं नियतं निश्चितं भवति, सम्यक्त्वादिमूलच्छेयं तु द्वादशानामप्युदये संपद्यत इति ॥ 1251 ॥ अथ प्रेयमाशङ्कय परिहरनाहमूलच्छेजे सिद्धे पुव्वद्धे मूलगुणघाइगहणेणं । इय कीस पुणो गहणं ऐयारविसेसणत्थं ति ॥ 1252 ॥ पगयमहक्खायं ति य ऐयारे तम्मि चेव मा जोए । तो मूलच्छेज्जमिणं सेसचरित्ते निओएइ ॥ 1253 ॥ आह- नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां 'मूलगुणाणं लभं न लहै मूलगुणघाइणो उदए' इत्येतस्मिन् पूर्वार्धे मूलगुणघातिग्रहणेन द्वादशकपायाणामुदये मूलच्छेद्यं सिद्धमेव, किमितीह पुनस्तद्ग्रहणम् । अत्रोत्तरमाह- अतिचारविशेषणार्थमिति- अतिचाराणां विशेषे व्यवस्थापनार्थमित्यर्थः । इदमेव व्यक्तीकुर्वन्नाह- 'पगयमित्यादि । इदमुक्तं भवति- "संजलणाणं उदए न लहै चरणं अहक्खाय' इत्यनन्तरनियुक्तिगाथोत्तरार्धादिह यथाख्यातचारित्रं प्रकृतमनुवर्तते । ततश्च 'सव्वे चिय ऐयारा संजलणाणं तु उदयओ होति' इत्येतानतिचाराननन्तरानुवर्तमाने यथाख्यातचारित्र एव शिष्योऽयोक्षीत् , तदेतद् मा भूत् । ततस्तेनेह पुनरपि मूलच्छेद्यमेतद् यथाख्यातवर्जितेऽशेषचारित्रे सामायिकादिके नियोजयति । अस्यां हि गाथायां मूलच्छेद्यग्रहणात् पुनःशब्दविशेषणाच्चायमर्थः संपद्यते । संज्वलनानामुदये शेषचारित्रस्य सर्वेऽप्यतिचारा भवन्ति, द्वादशकषायाणामुदये पुनर्मूलच्छेद्यं भवति । यस्यैवास्यां गाथायां मूलच्छेद्यमुक्तम् , तस्यैवातिचारा अपि, न तु यथाख्यातचारित्रस्य, कषायोदयरहितत्वेन तस्य निरतिचारत्वात् । / इति गाथाचतुष्टयार्थः ॥ 1252 ॥ 1253 // 1 अथवा संयममूलच्छेद्य तृतीयकलुषोदये नियतम् । सम्यक्त्वादिमूलच्छेचं पुनद्वादशानामपि ॥ 1251 ॥ ॥ 551 // 2 मूलच्छेचे सिद्ध पूर्वार्धे मूलगुणपातिग्रहणेन । इति कस्मात् पुनर्ग्रहणमतिचारविशेषणार्थमिति ॥ 1252 ॥ प्रकृतमथाख्यातमिति चातिचारे तस्मिन्नेव मा यौक्षीत् । ततो मूलच्छेद्यमिदं शेषचारित्रे नियोजयति ॥ 1253 ॥ 3 गाथा 1238 / 4 गाथा 1249 / For Pesond er m.janelbrary.org Page #154 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः । ॥ 552 ॥ ॥ उक्तमावरणद्वारम् । / अथ तत्क्षयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह बारसविहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ 1254 ॥ द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, जातावेकवचनम् , क्रोधादिलक्षणे क्षपिते विध्याताग्नितुल्यता नीते, उपशमिते भस्मच्छन्नदहनकल्पता प्रापिते वाशब्दात् क्षयोपशमे चार्धविध्यातज्वलनसमतामुपकल्पिते, योगैमनो-वाक्-कायरूपैः प्रशस्तैहेतुभिर्लभ्यते चारित्रलाभः, तस्य च सामान्येन चारित्रस्य विशेषा भेदा एते वक्ष्यमाणाः पञ्च ॥ इति नियुक्तिगाथार्थः ॥ 1254 ॥ भाष्यम् खविए उवसमिए वासदेणं खओवसमिए वा । बारसविहे कसाए पसत्थझाणाइजोगेहिं ॥ 1255 ॥ गतार्था, नवरं प्रशस्तध्यानं प्रशस्तं म्न्ः॥ 1255 / / क्षीणादिकषायस्वरूपमाहखीणा निव्वायहुयासणो व छारपिहिय व्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥ 1256 ॥ व्याख्यातार्था, नवरमविध्यातविघट्टितज्वलनोपमाः क्षायोपशमिककपायाः । क्षयोपशमावस्थेषु हि कपायेषु दलिकस्य वेदनमप्यस्ति, तच्च विघट्टितवह्निकल्पमिति ॥ 1256 ॥ अथ कस्य चारित्रस्य कथं लाभः 1, इत्याह---- खयओ वा समओ वा खओसमओ व तिण्णि लब्भन्ति । सुहुम-हक्खायाई खयओ समओ व न्न्न्न्न्त्तो॥1257॥ सामानमारकमलनाथन HORE , द्वादशविधे कपाये क्षपिते उपशमिते बा योगैः । लभ्यते चारित्रलाभस्तस्य विशेषा इमे पञ्च ॥ 1255 ॥ 2 क्षपिते उपशमिते वाशब्देन क्षायोपशमिके वा । द्वादशविधे कषाये प्रशस्तध्यानादियोगैः ॥ 1255 ॥ 3 क्षीणा निवांतहुताशन व भस्मपिहित इवोपशान्ताः । दरविध्यातविघट्टितज्वलनौपम्याः क्षयोपशमाः ॥ 1256 ॥ 4 क्षयतो वा शमतो वा क्षयोपशमतो वा त्रीणि लभ्यन्ते । सूक्ष्मा-'थाण्याते क्षयतः शमतो वा मान्यतः ॥ 1257 ॥ 552 // For Pesond ere Page #155 -------------------------------------------------------------------------- ________________ KA विशेषा. बृहद्वत्तिः । ॥ 553 ॥ सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणान्यायानि त्रीणि चारित्राणि श्रेणियादन्यत्र कषायक्षयोपशमात् पूर्वप्रतिपन्नानि प्रतिपद्यमानानि च लभ्यन्ते, अनिवृत्तिवादरस्य पुनरुपशमश्रेणौ तदुपशमात् पूर्वप्रतिपन्नानां तेषां लाभः, क्षपकश्रेणौ तु क्षयादिति । सूक्ष्मसंपराय-यथाख्यातचारित्रे तूपशमश्रेणी कषायोपशमात् , क्षपकश्रेणौ तु तत्क्षयाल्लभ्येते, नान्यतः- क्षयोपशमाद् न प्राप्यत इत्य्र्थ्ः॥1257॥ आह- ननु 'तस्स विसेसा इमे पंच' इत्यत्र किं सामान्यं चारित्रमानं तच्छब्दस्य वाच्यम् , आहोस्विद् द्वादशानां कषायाणां क्षयादिभ्यो यदनन्तरमेवोक्तं तदेव ?, इत्याशङ्कयाह लेब्भइ चरित्तलाभो खयाइओ बारसह नियमोऽयं । न उ पंचविहनियमणं पंच विसेस त्ति सामण्णं ॥ 1258 ॥ द्वादशानां कषायाणां क्षयादितः क्षय-क्षयोपशमो-पशमेभ्य एव लाभश्चारित्रस्य, नान्यथा, इत्येवमेवेह नियमो द्रष्टव्यः, न तु पञ्चविधनियमनम्- द्वादशकषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र ने कर्तव्य इत्यर्थः । किं तर्हि ? / द्वादशानां, अधिकानां वा कपायाणां क्षयादितो लब्धस्य तस्य सामान्येनैव चारित्रस्यते वक्ष्यमाणाः पञ्च विशेषा इत्येवं सामान्यं चारित्रमानं तच्छब्दस्य संबध्यत इति ॥ 1258 ॥ अथ कस्माद् द्वादशकषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते ?, इत्याह जं तिण्णि बारसण्हं लब्भति खयाइओ कसायाण |सुहुम्ण् पण्णरसण्हं चरिमं पुण सोलसण्हं पि ॥ 1259 ॥ यतः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणानि त्रीण्येव चारित्राणि द्वादशकषायाणां क्षयादितो लभ्यन्ते, इति कथं तत्क्षयादिलभ्यस्य चारित्रस्य पञ्चविधत्वं स्यात् । सूक्ष्मसंपरायचारित्रं तु संज्वलनलोभवर्जितानां शेषपञ्चदशकषायाणां क्षयात् , उपशमाद् वा लभ्यते । चरमं तु यथाख्यातचारित्रं षोडशानामपि कपायाणां क्षयाद , उपशमाद् वा प्राप्यते । एवं च सति सामान्यस्यैव चारित्रस्य पञ्च विशेषा भवन्ति ॥ इति गाथापचकार्थः ॥ 1259 ॥ के पुनस्ते पञ्च विशेषाः?, इत्याह1 गाथा 1254 / 2 लभ्यते चारित्रलाभः क्षयादितो द्वादशानां नियमोऽयम् । न तु पञ्चविधनियमन पञ्च विशेषा इति सामान्यम् ॥ 1258 ॥ 3 क.ग. 'न क्रियत । यत् त्रीणि द्वादशानां लभ्यन्ते क्षयादितः कषायाणाम् । सूक्ष्म पञ्चदशानां चरम पुनः पोडशानामपि ॥ 1259 ॥ ॥ 553 // For Personal and Use Only Page #156 -------------------------------------------------------------------------- ________________ विशेषा ॥ 554 ॥ PPOOR banaBE सामाइय त्थ पढम छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ 1260 ॥ तत्तो य अहक्खायं खायं सवम्मि जीवलोयम्मि । जं चरिऊण सुविहिया वच्चंतयरा-मरं ठाणं ॥ 1261 ॥ बृहद्वृत्तिः । ___ राग-द्वेषविरहितः समस्तस्य प्रतिक्षणमपूर्वापूर्वनिर्जराहेतुभूताया विशुद्धेरायो लाभः समायः, स एव सामायिकं सर्वसावद्ययोगविरमणमित्यर्थः । ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकमेव छेदादिविशेषैस्तु विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्य। ते । तदत्रैतेषु मध्ये प्रथमं छेदादिविशेषाणामभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकम् । एतञ्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्र स्वल्पकालभावीत्वरम् । इदं च भरते-रावतक्षेत्रेषु प्रथम-पश्चिमतीर्थकरतीर्थेऽनारोपितमहाव्रतस्य शिष्यस्य विज्ञेयम् । अत्र जन्मनि यावजीवितकथाऽस्त्यात्मनः, तावत्कालभावि यावत्कथं तदेव यावत्कथिकम् , आभववर्तीत्यर्थः । एतच्च भरतै-रावतमध्यमद्वाविंशतितीर्थकरसाधूनां, महाविदेहार्हत्संयतानां चावसेयम् , एपामुपस्थापनाया अभावादिति । द्वितीयं तु चारित्रं छेदोपस्थापनमुच्यते । तत्र च्छेदश्चोपस्थापना च यस्मिंश्चारित्रे तच्छेदोपस्थापनम्-पूर्वपर्यायस्य च्छेदः, महाव्रतेषूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनमित्यर्थः । एतदपि द्विधा- सातिचारम् , अनतिचारं च । तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्योपस्थापनायामारोप्यते; तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् महावीरतीर्थ संक्रामतः पश्चयामधर्मप्रतिपत्ताविति । सातिचारं तु मूलगुणघातिनो यत्पुनरपि महाव्रतारोपणमिति । तृतीयं तु चारित्रं परिहारविशुद्धिकम् । तत्र परिहरणं परिहारस्तपोविशेषः, तेन कर्मनिर्जरारूपा विशुद्धिर्यस्मिश्चारित्रे तत् परिहारविशुद्धिकम् । एतदपि विभेदम्- निर्विशमानकम, निर्विष्टकायिकं च । तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते । आसेवितैतच्चारित्रकायास्तु मुनयो निर्विष्टकायाः, त एव खार्थिकात्ययोपादानाद् निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् । एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति । 'तथा' इत्यानन्तर्ये, गाथाभङ्गभयाद् व्यवाहितस्योपन्यासः, 'मूक्ष्मम्' इत्यनुस्वारोऽप्यलाक्षणिकः । मूक्ष्मसंपरायं चतुर्थ चारित्रम् । तत्र संपर्यत्येभिः संसारमिति संपरायाः कषायाः, मूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् मूक्ष्मसंपरायम् । इदमपि द्विविधम्विशुध्यमानकं संक्लिश्यमानकं च । तत्र विशुध्यमानकं क्षपको-पशमश्रेणियमारोहतो भवति । संक्लिश्यमानकं तूपशमश्रेणेः प्रच्यवमा ॥ 554 ॥ 1 सामायिकमन्त्र प्रथमं छेदोपस्थापनं भवेद् द्वितीयम् । परिहारविशुद्धिकं तथा सूक्ष्मसंपरायं च ॥ 1260 ॥ ततश्च यथाख्यातं ख्यातं सर्वस्मिजीवलोके । बच्चरित्वा सुविहिता ब्रजन्त्य जरा-मरं स्थानम् ॥ 1261 ॥ Jan Education Internati For Personal and Private Use Only www.jaineltrary.org Page #157 -------------------------------------------------------------------------- ________________ विशेषा ब्त्तिः। नस्य प्राप्यते । चः स्मुच्च्ये। ततश्च मूक्ष्मसंपरायानन्तरं सर्वत्र साधुनीवलोके ख्यातं प्रसिद्धं यथाख्यातं पञ्चमं सर्वविशुद्धं चारित्रं भवति । तत् कथम्भूतम् ?, इत्याह- यच्चरित्वाऽऽसेव्य, शोभनं विहितमनुष्ठानं येषां ते सुविहिताः सुसाधवो वजन्त्यजरा-मरं मोक्षलक्षणं स्थान्म्। तत्र मरणं मरः । स्वरान्तत्वादलप्रत्ययः । न विद्यते जरा-मरौ यत्र तदजरा-मरम् । इदं च कषायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्य-'योगिकेवलिनश्च भवति । / इति नियुक्तिगाथाद्यसंक्षेपार्थः ॥ 1260 ॥ 1261 // विस्तरार्थ तु भाष्यकृदाह सव्वमिणं सामाइयं छेयाइविसेसओ पुणो भिन्नं । अविसेसियमाइमयं ठियमिह सामन्नसन्चाए ॥ 1262 ॥ सावजजोगविरै त्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहं ति य पढमं पढम-तिमजिणाणं ॥ 1263 ॥ तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु, विदेहयाणं च ॥ 1264 ॥ सर्वमपीदं चारित्रमविशेषतः सामायिकमेव । एतदेव च च्छेदादिविशेषैर्विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तत्रायं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरातिस्वरूपमेतत् सामायिकम् । तच्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्रेत्वरं स्वल्पकालीनं भरतै-रावनाऽऽद्य-चरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य द्रष्टव्यम् । यावत्कथिक यावजीविकं भरतै-रावतप्रथम-चरमवर्जशेषतीर्थकरतार्थसाधूनां, महाविदेहजानां च साधूनामवसेयमिति ॥ 1262 ॥ 1263 // 1264 // अथ प्रेरकः प्राह नणु जावज्जीवाए इत्तिरियं पि गहियं मुयंतस्स । होइ पइण्णालोवो जहावकहियं मुयंतस्स ॥ 1265 ॥ आह- ननु 'करोमि भदन्त ! सामायिक यावज्जीवम् ' इत्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुश्चतः प्रतिज्ञालोपः प्राप्नोति, यावत्कयिकपरित्याग इव ॥ 1265 ॥ 1 सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्भिन्नम् । अविशेषितमादिमकं स्थितमिह सामान्यसंज्ञायाम् ॥ 1252 ॥ सावद्ययोगविरतिरिति तत्र सामायिकं द्विधा तच्च । इत्वरं यावत्कथमिति च प्रथमं प्रथमा-'न्तिमजिनयोः ॥ 1263 ॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालिकम् । शेषाणां यावत्काथिकं तीर्थेषु, विदेहजानां च ॥ 1264 ॥ 2 क. ग. 'य्म्ह्'| 3 ननु यावज्जीवमित्वरमपि गृहीतं मुञ्चतः । भवति प्रतिज्ञालोपो यथा यावस्कधिकं मुञ्चतः ॥ 1265 ॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary Page #158 -------------------------------------------------------------------------- ________________ विशेषा ॥ 556 ॥ गो जो पुणताचवत । यः पुनस्तदव अत्रोत्तरमाहनणु भणियं सव्वं चिय सामाइयमिणं विसुद्धिओ भिन्नं । सावजविरैमैयं को वयलोवो विसुद्धीए ॥ 1266 ॥ बृहद्वत्तिः । ननूक्तं सर्वमेवेदं चारित्रमविशेषतः सावद्ययोगविरतिसामान्यात् सामायिकमेव, छेदादिविशुद्धिविशेषविशेष्यमाणमन्यथात्वं प्रतिपद्यते । ततः को नाम विशिष्टतरायां विशुद्धौ प्रतिपद्यमानायां व्रतलोपः?-न कश्चिदित्यर्थः ॥ 1266 ॥ कुतः 1, इत्याह__ उन्निक्खमओ भंगो जो पुणतं चिय करेइ सुद्धयरं । सन्नामित्तविसिटुं सुहुमं पिव, तस्स को भंगो ? ॥ 1267 ॥ उन्निष्क्रामतः प्रव्रज्यात्यागमेव कुर्वतो व्रतभङ्गो भवति । यः पुनस्तदेव प्राग् गृहीतं चारित्रं विशुद्धतरं संपादयति, संज्ञामात्रेण । तु चारित्रं विशिष्टं भिन्नम् , तस्य भङ्गो न भवति, किन्तु सुतरामेव व्रतनमल्यं संपद्यते । यथा सामायिकसंयतस्य 'सुहुमं ति' मूक्ष्मसंपरायं प्रतिपद्यमानस्य, छेदोपस्थापनीयस्य वा परिहारविशुद्धिकमङ्गीकुर्वतो व्रतनिर्मलत्वमिति ॥ 1267 ॥ छेदोपस्थापनीयस्य व्याख्यामाहपरियायरस य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारे-यरं दुविहं ॥ 1268 ॥ सेहस्स निरइयारं तित्थंतरसंकमे च तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥ 1269 ॥ 'जत्थ त्ति' यत्र चारित्रे पूर्वपर्यायस्य च्छेदः, व्रतेषु चोपस्थापन विधीयते, तदिह च्छेदोपस्थापनम् । तच्च विधा- सातिचारम् , अनतिचारं च । तत्र शिष्यकस्योपस्थापनायां, तीर्थान्तरसंक्रान्तौ वा यदारोप्यते तद् निरतिचारं भवेत् । यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत् सातिचारम् । एतच्चोभयमपि स्थितकल्प एव भवति, न स्थितास्थितकल्पे । तत्र भरतै-रावतप्रथम-चरमर्तीथकरसाधूनां स्थितकल्प: संपद्यते । यथा ननु भणितं सर्वमेव सामायिकमिदं विशुद्धितो भिन्नम् । सावद्यविरतिमयं को व्रतलोपो विशुखी ॥ 1266 ॥ 2 उनिष्कामतो भागो यः पुनस्तदेव करोति शुद्धतरम् । संज्ञामानविशिष्टं सूक्ष्ममिव, तस्य को भान्ग्ग्ः॥ 1267 ॥ 3 पयायस्य च छदो यत्रोपस्थापनं बतेषु च । छेदोपस्थापनमिह तदनतिचारे तरं द्विविधम् ॥ 1258 ॥ क्षस्य निरतिचारं तीर्थान्तरसंक्रमे च तद् भवेत् । मूलगुणघातिनः सातिचारमुभयं ca sthitakalpe // 1259 // For Persone el Page #159 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वृत्तिः । ॥ 557 ॥ कल्पः "आचेलक्कु हेसिअ-सेज्जायर-रायपिंड-कीकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसणाकप्पे ॥ 1 ॥ " इत्येतस्मिन् दशविधेऽपि कल्पे तेषां स्थितत्वात् । भरतै-रावतशेषद्वाविंशतितीर्थकरसाधूनां, महाविदेहार्हत्साधूनां च स्थितास्थित- "सिज्जायरपिडम्मि चाउज्जामे य पुरिसजेट्टे य । कीकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ॥ 1 ॥ " एतेषु चतुर्पु कल्पेषु नियमेन तेषामपि स्थितत्वात् , शेषेषु तु षट्सु नियमाभावेनाऽस्थितत्वादिति ॥ 1268 ॥ 1269 // अथ परिहारविशुद्धिकं विवृणोतिपरिहारेण विसुद्ध सुद्धो वा तओ जहिं विसेसेण । तं परिहारविरुद्ध परिहारविसुद्धियं नाम ॥ 1270 ॥ तं दुविगप्पं निव्विस्समाण-निविट्ठकाइयवसेणं । परिहारिया-णुपरिहारियस्स कप्पट्ठियस्स वि य ॥ 1271 ॥ परिहारस्तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम्, अथवा, तकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम् , तदेव स्वार्थिकप्रत्ययोपादानात् परिहारविशुद्धिकं नामेति । एतच्च निर्विशमान-निर्विष्टकायिकभेदाद् द्विविधम् । कस्य पुनरेतच्चारित्रं भवति ?, इत्याह- 'परिहारिएत्यादि' इदमुक्तं भवति-नवको गण इदं प्रतिपद्यते, तद्यथा- चत्वारः परिहारिकाः, चत्वारश्चानुपरिहारिकाः एकस्तु कल्पस्थितः । तत्र परिहारिकाणां तदासेवकत्वादिदं निर्विशमानकमुच्यते, अनुपहारिकाणां कल्पस्थितस्य च विहितवक्ष्यमाणतपसां निर्विष्टकायिकमभिधीयत इति ॥ 1270 ॥ 1271 // 'परिहारेण तपसा विशुद्धम्' इत्युक्तम् , किं पुनरिह परिहारः ?, इत्याहपैरिहारो पुण परिहारियाण so gimh-sisir-vaasaasu| पत्तेयं तिविगप्पो चउत्थयाई तवो नेओ ॥ 1272 ॥ आचेलक्यौ-देशिक-पाल्यातर-राज-पिण्ड-कृतिकर्माणि । व्रत-ज्येष्ठ-प्रतिक्रमणानि मासं प्यूस्स्न्नाक्ल्प्ः॥1॥ 2 शयातरपिण्डे चातुर्यामे च पुरुषज्येष्ठे च । कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥ 7 ॥ 3 परिहारेण विश्ववं शुद्धो वा सको यत्र vishessnn। तत् परिहारविशुद्ध परिहारविशुद्धिकं नाम ॥ 127. ॥ तद् द्विविकल्पं निर्विशमान-निर्विष्टकायिकवशेन । परिहारिका-नुपरिहारिकाणां कल्पस्थितस्यापि च ॥ 1271 ॥ 4 परिहारः पुनः परिहारिकाणां स ग्रीष्म-शिशिर-वर्षासु । प्रत्येकं त्रिविकल्पश्चतुर्थादि सपो ज्ञेयः ॥ 1272 ॥ nayama // 557 // Jan Education Internat For Personal and Private Use Only Page #160 -------------------------------------------------------------------------- ________________ विशेषा ॥ 558 ॥ 'गिम्ह-सिसिर-वासासुं चउत्थयाईणि बारसंताई । अड्ढापकंतीए जहण्ण-मज्झिमु-क्कोसयतवाणं ॥ 1273 ॥ स च परिहारस्तपः पुनः परिहारिकाणां प्रस्तुततपो वोढणां ग्रीष्म-शिशिर-वर्षासु प्रत्येकं जघन्यादित्रिविकल्पश्चतुर्थादि तपो ज्ञेय इति । एतदेव व्यक्तीकरोति- 'गिम्हेत्यादि' ग्रीष्म-शिशिर-वर्षासु चतुर्थादीनि द्वादशान्तानि तपांसि विज्ञेयानि । क्या। अर्धापकान्त्या । केषां याऽर्धापक्रान्तिः 1, इत्याह- जघन्य-मध्यमो-त्कृष्टतपसाम् । इदमुक्तं भवति-ग्रीष्मे सामान्येनैवोष्णकाले जघन्यं तपश्चतुर्थ ते कुर्वन्ति, मध्यमं तु षष्ठम् , उत्कृष्टं पुनरष्टमम् । स्थाप्ना-112।3॥ एतदेवार्धापक्रान्त्या शिशिरे कुर्वन्ति । तत्रार्धस्याऽसमप्रविभागरूपस्यैकदेशस्य वैकादिपदात्मकस्यापक्रमणमवस्थानम् , शेषस्य तु यादिपदसंघातरूपस्यैकदेशस्योर्ध्वं गमनं यस्यां रचनायां सासमयपरिभाषयार्धापक्रान्तिरुच्यते । तत्र चतुर्थ-षष्ठा-'ष्टमानि ग्रीष्मे प्रोक्तानि । एतेषां मध्यादेकदेशश्चतुर्थलक्षणोऽपक्रामत्यवतिष्ठते, शेष । तु षष्ठा-'ष्टमपदव्यमूर्ध्व शिशिरे गच्छति, तृतीयं तु दशमलक्षणं पदं मील्यते । ततश्च जघन्यतः षष्ठं, मध्यमतोऽष्टमम् , उत्कृष्टतस्तु दशमं शिशिरे कुर्वन्तीति सिद्धं भ्व्ति-2।3।4॥ एतेषां मध्यादेकदेशः षष्ठलक्षणोऽपक्रामति, अष्टम-दशमे तूर्व वर्षासु गच्छतः, तृतीयं त्वतनं द्वादशं मील्यते । ततश्च जघन्यतोऽष्टमम् , मध्यमतस्तु दशमम् , उत्कृष्टतस्तु द्वादशं तपो वर्षासु कुर्व्न्ति-3।4।5॥ तदत्र पदत्रयमध्यादेकदेशापक्रान्त्यार्धापक्रान्तिरुक्ता ॥ 1272 ॥ 1273 // ननु परिहारिकास्तावदिदमुक्तस्वरूपं तपः कुर्वन्ति, अनुपरिहारिक-कल्पस्थितानां तु का वार्ता ? इत्याह सेसा उ निययभत्ता पायं भत्तं च ताणमायामं । होइ नवण्हं वि नियमा न कप्पए सेसयं सव्वं ॥ 1274 ॥ शेषाः पुनरनुपरिहारिक-कल्पस्थिताः पश्चापि पायो नियतभक्ता नित्यभोजिनो भवन्ति । प्रायोग्रहणाद् निजेच्छया कदाचिदुपवासमपि कुर्वन्ति । भक्तं च तेषां सर्वदैवाऽनुपरिहारि-कल्पस्थितानां पारणके परिहारिकाणां च सर्वेषामाचाम्लमेव भवति । शेषं तु विकृति-लेपकदादिकं वस्तु सर्व नवानामपि नियमाद् न कल्पत इति ॥ 1274 ॥ कियन्ति दिनानि केनेदं तपः कर्तव्यम् ?, इत्याहपरिहारिया-'णुपरिहारियाण कप्पट्ठियस्स वि य भत्तं । छ छम्मासा उ तवो अट्ठारसमासिओ क्प्पो॥1275॥ / 1 ग्रीष्म-शिशिर वर्षासु चतुर्थकादीनि द्वादशान्तानि । अर्धापक्रान्त्या जघन्य-मध्यमो-त्कृष्टतपसाम् ॥ 1273 ॥ 2 शेषास्तु नियतभक्ताः प्रायो भक्तं च तेषामाचाम्लम् । भवति नवानामपि नियमाद् न कल्पते शेषकं सर्वम् ॥ 1274 / / ॥558 // 3परिहारिका-'नुपरिहारिकाणां कल्पस्थितस्यापि च भक्कम् । षट् पडू मासांस्तु तपोऽष्टादशमासिकः कल्पः ॥ 1275 / / Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #161 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 559 ॥ एवमुक्तप्रकारेण परिहारिकाणाम् , अनुपरिहारिकाणाम् , कल्पस्थितस्यापि च भक्तं भोजनमाचाम्लेन भवतीति शेषः, षट् षड् । मासान् यथोक्तरूपं तपश्च यथायोग वक्तव्यम् । तत्र परिहारिकास्तावद् ग्रीष्मादिषु पारणके आचाम्लपरिगृहीतचतुर्थादिक्रमेण स्स्द्द्। मासान् यावत् तपः कुर्वन्ति । ततश्चानुपहारिकाः परिहारिकत्वं प्रतिपद्येत्थमेव षड् मासान् यावत् तपः कुर्वन्ति । परिहारिकाश्च विहिततपसस्तेषामनुपरिहारिकत्वमनुचरत्वं प्रतिपद्यन्ते । ततश्च कल्पस्थित एक एव परिहारिकत्वं प्रतिपद्येत्थमेव पट् मासान् यावत् तपः करोति, एकस्त्वितरेषां मध्यात् कल्पस्थितो वाचनाचार्यो भवति, शेषास्तु सप्ताऽनुचरा भवन्ति । एवमयं परिहारविशुद्धिककल्पोऽष्टादशभिर्मासैः समर्थ्यते ॥ 1275 ॥ / कल्पसमाप्तौ ते किं कुर्वन्ति ?, इत्याह कैप्पसमत्तीए तयं जिणकप्पं वाउविति गच्छं वा । ठियकप्पे नियमा दो पुरिसजुगाइं ते होंति ॥ 1276 / / कल्पसमाप्तौ चैषां त्रयी गतिः, तद्यथा- कदाचित् पुनरपि 'तयं ति' तमेव परिहारविशुद्धिककल्प प्रतिपद्यन्ते, जिनकल्पं वाऽभ्युपगच्छन्ति, गच्छं वा पुनरप्युपयान्ति प्रविशन्ति । ते च परिहारविशुद्धिका नियमेन स्थितिकल्पे भरतै-रावतप्रथमा-'न्तिमजिनतीर्थे द्वे एव पुरुषयुगे यावद् भवन्ति, तीर्थकरसमीपे चामुं कल्पं प्रतिपद्यन्ते- तीर्थकरसमीपे प्रतिपन्नः, अन्यसमीपे वा, नान्यत्रेत्यर्थः । तदेवमभिहितं परिहारविशुद्धिकचारित्रम् ॥ 1276 ॥ अथ सूक्ष्मसंपरायचारित्रमाहकोवाइ संपराओ तेण जओ संपरीइ संसारं । तं सुहमसंपरायं सुहमो जत्थावसेसो सो ॥ 1277 ॥ सेढिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥ 1278 ॥ क्रोधादिः कपायवर्गः संपराय उच्यते । कुतः 1, इत्याह- यतः संपरैति पर्यटति संसारमनेनेति संपरायः सूक्ष्मोऽवशेषो यत्र तत् सूक्ष्म संपरायम् । तच्च श्रेणिं विलगत आरोहतो विशुध्यमानकं भवति । तथा, तस्याः प्रच्यवमानस्य संक्लिश्यमानकं परिणामवशेन तद् विज्ञेयमिति । / 1277 ॥ 1278 // 1 कल्पसमाप्तौ तजिनकल्पं वोपयन्ति गच्छं वा । स्थितकल्पे नियमाद् दे पुरुषयुगे ते भवन्ति ॥ 1276 ॥ FO ॥ 559 // 2 कोपादिः संपरायस्तेन यतः संपर्येति संसारम् । तत् सूक्ष्मसंपरायं सूक्ष्मो यत्रावशेषः सः ॥ 1277 ॥ प्रणिं विलगतस्तद् विशुध्यमानं ततश्च्यवमानस्य । तथा संक्लिश्यमानं परिणामवशेन विज्ञेयम् ॥ 1278 ॥ For Personal and Private Use Only Page #162 -------------------------------------------------------------------------- ________________ vizeSA0 // 560 // Jain Educations Internatio atha यथाख्यातचारित्रं विवृण्वन्नाह अहसदो जाहत्थे आङोऽनिविहीए कहियमक्खायं । चरणमकसायमुदितं तमहक्खायं जहक्खायं ॥ 1279 ॥ बृह्द्वृत्तिः। 'अथ' इत्ययं याथातथ्यार्थे, AG अभिविधौ । ततश्च याथातथ्येन, अभिविधिना वाख्यातं कथितं तदकषायं चरणं तदथाख्यातं यथाख्यातं चोदितमिति । / 1279 / / एतच्च कतिविधम् ?, इत्याह तं दुविगप्पं छउमत्थ- केवलिविहाणओ पुणेक्क्कं । खय-वसमज- सजोगा 'जोगिकेवलिविहाणओ दुविहं ॥ 1280 ॥ तच्च यथाख्यातचारित्रं छद्मस्थ- केवलिस्वामिभेदाद् द्विभेदम् । छद्मस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थम्, तदुपशमप्रभवं च । केवलिसंबन्ध्यपि सयोग्य ज्योगिकेवलिभेदतो द्विविधमेवेति । / 1280 ॥ अथ पूर्वोक्तं निगमयन्, उत्तरनिर्युक्तिगाथां च संबन्धयन्नाह - भइणियं खओवसमओ अहुणोवसमेणं लहै जह जीवो। सामइयं तं भण्णइ सो जं च खओवसमपुव्व ॥ 1281 ॥ तदेवं 'संत पडणं अभिंतरओ कोडकोडीए' इत्यादिना भणितः क्षयोपशमात् सामायिकलाभः । अधुना तु 'अण- दंस-नपुंसि त्थी' इत्यादिना वक्ष्यमाणाद् यथा मोहोपशमात् सामायिकं लभ्यते तद् भण्यते । किमिति प्रथमं क्षयोपशमात् तल्लाभ उक्तः 1, इत्याह- 'सो जं चेत्यादि' स यस्माद् वक्ष्यमाण उपशमः क्षयोपशमपूर्वः । पूर्व हि मोहनीयक्षयोपशमात् सम्यक्त्वादिकं लभ्यते, पश्चाच्चोपशमश्रेणिः । अतोऽनेनैव क्रमेणैतदभिधानम् । इत्येका पातना । / 1281 ॥ अथ पातनान्तरमाह "अहवा खओवसमओ चरणतियं उवसमेण खयओ वा । सुहुमा हक्खायाइं तेणोवसम-क्खया कमसो ॥ 1282 ॥ 1 क. ग. 'ख्यातं वि' / 2 अथशब्दो याथार्थ्य आङभिविधौ कथितमाख्यातम् । चरणमकषायमुदितं तदाख्यातं यथाख्यातम् ॥ 1279 ॥ 3 तद् द्विविकल्प स्थ-केवलिविधानतः पुनरेकैकम् । क्षयोपशमज-सयोग्य 'योगिकेवलिविधानतो द्विविधम् ॥ 1280 ॥ 4 भणितं क्षयोपशमतोऽधुनोपशमेन लभते यथा जीवः सामायिकं तद् भण्यते स यच्च क्षयोपशमपूर्वः ॥ 1281 ॥ 5 गाथा 1193 / * अथवा क्षयोपशमतश्चरणन्त्रिकमुपशमेन क्षयतो वा सूक्ष्माऽथाख्याते तेनोपशम-क्षयो क्रमशः ॥ 1282 ॥ 6 गाथा 1284 / For Personal and Private Use Only // 560 // Page #163 -------------------------------------------------------------------------- ________________ विशेषा ॥ 56 ॥ अथवा, आय चारित्रत्रयं कषायाणां क्षयोपशमादुक्तम् , उपलक्षणत्वात् क्षयात् , उपशमाञ्चेति । मूक्ष्मसंपराय-यथाख्यातचारित्रद्वयं तु यस्मादुपशमेन, क्षयेण वा लभ्यत इत्युक्तम् , तेन तस्मात् कारणात् तावेवोपशम-क्षयौ क्रमेण भण्ये ते । यो हि श्रेणिद्वयंमुप- बृहद लप्स्यते स पूर्वमुपशमश्रेणिं करोति, पश्चात्तु क्षपकश्रेणिम् , इत्यमुं क्रममाश्रित्य युगपद् द्वयाभिधाने प्राप्तेऽपि प्रथममत्रोपशमश्रेणी, पश्चात्तु क्षपकश्रेणी वक्ष्यत इति भावः ॥ 1282 / / अथ तृतीयामपि पातनामाह सेढिगयस्स सुहुमं सेढीओ निग्गयस्सहक्खायं । सा उवसम-क्खयओ पढम तत्थोवसमसेढी ॥ 1283 ॥ 'वा' इत्यथवा, श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तम् , तद्विनिर्गतस्य तु यथाख्यातम् , अतः श्रेणिद्वयं भणनीयमायातम् , उभयश्रेणिलाभे चोपशमश्रेणिमेवादौ कुरुते, इति सैव तावत् प्रथममुच्यते । / इति द्वाविंशतिगाथार्थः । / 1283 ॥ तामेव विहितप्रस्तावनामुपश्रेणिमाह अण-दंस-नपुंस-त्थीवेय-च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ 1284 ॥ इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयतो भवतीति केचित् । अविरत-देशविरत-प्रमत्ता-अमत्तसंयतानामन्यतर इत्यन्ये । श्रेणः समाप्तौ च निवृत्तोप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वावतिष्ठते, कालगतस्तु देवेष्वविरतो वा भवति । कार्मग्रन्थिकाभिप्रायेण तु प्रतिपतितोऽसौ मिथ्यादृष्टिगुणस्थानकमपि यावद् गच्छति । तत्थमेतामारभते- 'अण त्ति' / 'अण-रण-' इत्यादिदण्डकधातुः । अणन्तीवाऽविकलहेतुत्वेनाऽसातवेद्यम् , नारकाद्यायुष्कं च शब्दयन्त्याकारयन्तीत्यणा आद्याः क्रोधादयश्चत्वारः क्स्सायाः। अथवा, अण त्ति' प्राकृतत्वेन अनाः, एकदेशेन समुदायस्य गम्यमानत्वादनन्तानुबन्धिनस्त एवाऽऽद्याः क्रोधादयश्चत्वारः कपाया इत्य्र्थ्ः। तत्राऽसौ प्रतिपत्ता प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्तमात्रेण कालेनाऽनन्तानुबन्धिनः क्रोधादीनुपशमयति । 'दंस त्ति दर्शनं दर्शः, तच्च दर्शनं मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिविधम् । ततोऽनन्तानुवन्ध्युपशमानन्तरमेतदपि युगपदन्तर्मुहूर्तेनोपशमयति । ततो यदा पुरुषः श्रेणिसमारम्भको भवति, तदानुदीर्णमपि 'नपुंस त्ति' नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदमन्तर्मुहूर्तेन, 1 क.ग. 'यमपि ल' / 2 श्रेणिगतस्य सूक्ष्म श्रेणीतो निर्गतस्थाऽयाख्यातम् । सोपशम-क्षयतः प्रथमं तत्रोपशमश्रेणिः ॥ 1283 ॥ RO ॥561 // 3 अन-दर्श-नपुंसक-श्रीवेद-पदकानि च पुरुषवेदं च । द्वौ द्वावेकान्तरिती सरशी सदृशमुपशमयति । / 1285 ॥ Jan Education intem For Personal and Private Use Only www.jaineitrary.ary Page #164 -------------------------------------------------------------------------- ________________ बृह्द्वात्त्ः। ततो हास्य-रत्य-रति-शोक-भय-जुगुप्सालक्षणं हास्यादिषटू युगपदन्तर्मुहूर्तेन, ततः पुरुषवेदमन्तर्मुहूर्तेन । अथ स्त्री प्रारम्भिका, ततः विशेषा प्रथमं नपुंसकवेदम् , ततः पुरुषवेदम् , ततो हास्यादिषद, ततः स्त्रीवेदमुपशमयति, इत्येवं द्रष्टव्यम् । अथ नपुंसकः प्रारम्भकः, ततो- 'सावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः षटम् , ततो नपुंसकवेदम् , इत्येष क्रमः । अत ऊर्च द्वौ द्वौ क्रोधाद्या॥562॥ वेकान्तरितौ संज्वलनक्रोधादिव्यवहितो, सदृशौ क्रोधादित्वेन परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति । एतदुक्तं भवति- अप्रत्याख्यान-प्रत्याख्यानावरणौ क्रोधौ क्रोधरूपतया सदृशौ सदृशं युगपदन्तर्मुहूर्तेनोपशमयति, ततः संज्वलनं क्रोधमेकाकिनमेकान्तर्मुहूर्तेनोपशमयति । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणौ मानौ मानरूपतया सदृशौ सदृशं युगपदेव, ततः संज्वलनं मानम् , ततोऽप्रत्याख्यान-प्रत्याख्यानावरणमायाद्वयं मायारूपतया सदृशम् , ततः संज्वलनां मायाम् । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणलोभद्वयं लोभरूपतया सदृशं युगपदुपशमयति, ततः संज्वलनं लोभम् । अमुं चोपशमयंत्रिधा करोति-द्वौ भागौ युगपदुपशमयति; तृतीयं तु भार्ग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति । तत एतेषां संख्येयखण्डानां यच्चरमं खर्ड तदसंख्येयानि खण्डानि करोति । ततः समये समय एकैकं खण्डमुपशमयति । इह च दर्शनसप्तक उपशान्तेपूर्वकरणः, निवृत्तिबादरो वाभिधीयते । Ko तत ऊर्ध्वमनिवृत्तिवादरो यावत्संख्येयखण्डानां चरमखण्डम् । चरमसंख्येयखण्डनिष्पन्नानि त्वसंख्येयखण्डान्युपशमयन् सूक्स्स्म्स्ण्प्राय्ः। / तदेवमन्तर्मुहूर्तेन संज्वलनं लोभमपि सर्वमुपशमयति । एवं सर्वत्र प्रत्येकमन्तर्मुहूर्तमुपशमकालः । सर्वापि चेयं श्रेणिमहताऽन्तर्मुहूर्तेन । स्म्य्ते। - अस्याश्च श्रेणेरनन्तानुबन्धिचतुष्टयादीनां प्रत्येकं शून्यस्थापनया स्वरूपं भावनीयम् । तत्रानन्तानुबन्धिचतुष्टयस्थापने चत्वारि शून्यानि तिर्यग् व्यवस्थाप्यन्ते, त्द्य्था-0000| एषामुपशमस्य प्रारम्भो निष्ठा च समकालमेव, इति तिर्यक्समतया स्थाप्यन्ते । एवमुत्तरत्रापि तिर्यक्समस्थापनायां भावार्थोऽब्सेय्ः। एतदुपरि तिर्यक्समशून्यत्रयेण दर्शनत्रयं स्थाप्यते- 000 / एतदुपर्येकस्य वेदकस्यैकं शून्यम् , तदुपरि द्वितीयस्य द्वितीय्म्-:| तदुपरि हास्यादिषटुं समश्रेण्या तिर्यक् स्थाप्यते- 0 0 0 0 0 0 / एतदुपरि तृतीयवेदशून्यम् , तदुपर्यपि तिर्यक्क्रोधशून्यद्वयम्-0 0 / एतदुपरि संज्वलनक्रोधस्य शून्यम्- / एतदुपरि तिर्यग्मानद्वयस्य shuunydvym-00| तदुपरि मानस्यैकं शून्यम्- ' / तदुपरि मायाद्वयस्य तिर्यक् शून्यद्वयम्- 0 . / तदुपरि मायायाः शून्यम्- 0 / तदुपरि लोभद्वयस्य तिर्यगेव शून्यद्वयम्- 0 0 / एतदुपरि संज्वलनस्य लोभस्यैकं शून्यम्- 0 / एवमूर्ध्वं स्थापना विधाय सर्व भावनीयम् । / इति नियुक्तिगाथासंक्षेपार्थः ॥ 1284 / / 562 / / M JainEducational For Personal and Private Use Only www.jaineltrary.ory Page #165 -------------------------------------------------------------------------- ________________ vizeSA0 // 563 // Jain Educations Internatio विस्तरार्थं तु भाष्यकारः प्राह सामगढी पडवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥ 1285 ॥ अन्ने भणति अविरय देस पमत्ता 'प्रमत्तविरयाणं । अन्नयरो पडिवज्जइ दंसणसमणम्मि उ नियट्टी ॥ 1286 ॥ तार्थे, नवरमविरताद्यममत्तान्तानां मध्यात् केनापि दर्शन सप्तकेनोपशमिते ततो 'नियट्टि ति' निवृत्तिवादरो भवतीति । / 1285 / / 1286 // 'अण' इत्येतद् व्याख्यातुमाह भवति जओऽणंतमर्णताणुबंधिणोऽण त्ति । ते चत्तारि वि समयं समेइ अंतोमुहुत्तेणं ॥ 1287 ॥ गाथापूर्वार्धस्यान्ते 'अण' इत्येतद्ग्रहणवाक्यम्, अतो व्याख्यानयति- ' भवमित्यादि' भवं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुवन्धिनस्तान् प्रशस्तध्यानतोऽन्तर्मुहूर्तेन युगपदुपशमयति, उदयोद्वर्तनादिकरणाऽयोग्यान् सतोऽप्यसत्कल्पान् क्रोतीति॥ 1287 ॥ शेषावयवव्याख्यामाह - ततो य दंसणतिगं तओऽणुइण्णं जहन्नयरवेयं । तत्तो बीयं छक्कं तओ य वेयं सयमुदिन्नं ॥ 1288 ॥ ततश्चानन्तानुबन्ध्युपशमानन्तरं मिथ्यात्वादिदर्शनत्रिकम्, ततोऽनुदीर्णस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तमुपशमयति, ततो द्वितीयम्, ततः षम्, ततो यः कश्चिदुदये वर्तते वेदस्तमुपशमयति । इदमुक्तं भवति- यदि पुरुषः श्रेणिप्रारम्भकः, तदा पुरुषवेदस्तस्योदये वर्तते, स्त्री-नपुंसकवेदौ त्वनुदीर्णी, तयोश्च मध्ये नपुंसकवेदो जघन्यतरः, ततो दर्शनत्रिकादुपरि प्रथमं तमुपशमयति, ततः स्त्रीवेदम्, उदीर्ण तु पुंवेदं पङ्कादुपरि पश्चादुपशमयति । अथ स्त्री प्रारम्भिका, तदा स्त्रीवेदस्तस्या उदये, पुं-नपुंसकवेदौ त्वनुदयाअत्रि । अनयोरपि नपुंसकवेदो जघन्यतरः, इति तं प्रथममुपशमयति, ततः पुंवेदम्, उदीर्ण तु स्त्रीवेदं पश्चात् पङ्कादुपर्युपशमयति । 1 उपशमश्रेणी प्रस्थापकोऽप्रमत्तविरतस्तु । पर्यवसाने स वा भवति प्रमतश्च विरतो वा ॥ 1285 ॥ अन्ये भणन्त्यविरत-देश-प्रमत्ता 'प्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते दर्शनशमने तु निवृत्तिः ॥ 1286 ॥ / भवमनुबध्नन्ति यतोऽनन्तमनन्तानुबन्धिनोऽन इति । तांश्चतुरोऽपि समकं शमयत्यन्तर्मुहूर्तेन ॥ 1287 ॥ / ततश्च दर्शनत्रिकं ततोऽनुदीर्ण जघन्यतरवेदम् । ततो द्वितीयं षट्कं ततश्च वेदं स्वकमुदीर्णम् ॥ 1288 ॥ For Personal and Private Use Only 2 गाथा 1284 / बृहद्वृत्तिः । ॥ 563 ॥ Page #166 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 564 ॥ Jain Education Internation यदा तु नपुंसकः प्रारम्भकः, तदोदीर्ण नपुंसकवेदं षङ्कादुपर्युपशमयति, अनुदीर्णं तु स्त्रीवेदं जघन्यतरत्वाद् दर्शनत्रिकादुपरि प्रथम - सुपशमयति, ततः पुरुषवेदमिति । / 1288 / / ततः किम् ?, इत्याह मइज्झिल्लकसायाणं कोहाइसमाणजाइए दो दो । एक्केकेणंतरिए संजलणेणं उबसमेइ ॥ 1289 ॥ अनन्तानुबन्ध्युपशमस्योक्तत्वात् संज्वलनानां तूपशमस्याऽन्तरालेषु भावात्, अर्थाद् मध्यमकषाया अप्रत्याख्यान- प्रत्याख्यानावरणा एवावशिष्यन्ते । तेषां मध्यात् क्रोधादिसमानजातीयौ द्वौ द्वावेकैकेन क्रोधादिसंज्वलनेनान्तरितावुपशमयतीति । / 1289 ॥ अत्र मेरकः माह संजलणाईणं समो जुत्तो, संजोयणादओ जे उ । ते पुव्वं चिय समिया नणु सम्मत्ताइलाभम्मि ॥ 1290 ॥ ननु संज्वलनकषाय- हास्यादीनामुदयवर्तित्वाच्छमो युक्तः । ये तु संयोजनादयः कषायास्ते पूर्वमेव सम्यक्त्वादिगुणप्राप्तिकाले उपशामिता एव, सम्यक्त्वादिलाभान्यथानुपपत्तेः । अत इदानीं तेषामुपशमाभिधानमयुक्तमेवेति भावः । / 1290 ॥ अत्रोत्तरमाह- आसि खओवसमो सिं समोऽहुणा, भणइ को विसेसो सिं ? / नणु खीणम्मि उइण्णे सेसोवसमे खओवसमो ॥ 1291 ॥ हन्त ! सम्यक्त्वादिलाभकाले आसीदेषां संयोजनादिकषायाणां क्षयोपशमः, अत इदानीं तेषामुपशमोऽभिधातव्य एव । अथ प्रेरको भणति - ननु क्षयोपशमो-पशमयोः कः किल विशेष: ? / सूरिराह- ननूदीर्णे उदयप्राप्ते कर्मणि क्षीणे, शेषे चानुदीर्णे उपशान्ते सति क्षयोपशमोऽभिधीयत इति । / 1291 ॥ प्रेरकः प्राह *सो चैत्र नणूत्रसमो उइए खीणम्मि सेसए समिए । सुहुमोदयता मीसे न तूवसमिए विसेसोऽयं ॥ 1292 ॥ 1 मध्यमपायाणां क्रोधादिसमानजातयौ द्वौ द्वौ । एकैकेनान्तरितौ संज्वलनेनोपशमयति ॥ / 1289 ॥ 2 संज्वलनादीनां शमो युक्तः, संयोजनादयो ये तु ते पूर्वमेव शमिता ननु सम्यक्त्वादिलाभे ॥ 1290 ॥ 3 आसीत् क्षयोपशम एष शमोऽधुना, भणति को विशेषोऽनयोः ? / ननु क्षीण उदीर्णे शेषोपशमे क्षयोपशमः ॥ 129 ॥ 4 स एव ननुपशम उदिते क्षीणे शेषके शमिते । सूक्ष्मदयता मिले न तूपशमिते विशेषोऽयम् ॥ 1292 ॥ For Personal and Private Use Only bRhadvRttiH / // 564 // Page #167 -------------------------------------------------------------------------- ________________ vizeSA0 // 565 // Jain Educationa Internat Coinc ननूपशमोऽध्ययमेव यः । किम् 1, इत्याह- उदिते कर्मणि क्षीणे, अनुदिते तूपशान्ते भवति । अत्रोत्तरमाह - ननु मिश्र क्षयोपशमे सूक्ष्मोदयताऽस्ति - प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः । उपशमितेऽपि तु कर्मणि तदपि नास्ति इत्यतोऽनयोविंशेष इति ॥ 1292 ॥ एतदेवाह - 'des संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेएइ न संतकम्मं पि ॥ 1293 ॥ स क्षयोपशमावस्थकषायवाञ्जीवः क्षायोपशमिकंष्वनन्तानुबन्ध्यादिषु तत्संवन्धि सत्कर्माऽनुभवति- प्रदेशकर्म वेदयति, न पुनरनुभावम् विपाकतस्तु तान् वेदयतीत्यर्थः । उपशान्तकषायस्तु सत्कर्माऽपि न वेदयति, इति क्षयोपशमो-पशमयोर्विशेष इति । / 1293 ॥ पुनरपि पर: माह संजोयणाइयाणं नणूदयो संजयस्स पडिसिद्धो । सच्चमिह सोऽणुभावं पडुच्च न पएसकम्मं तु ॥ 1294 ॥ ननु संयतस्य संयोजनादिकपायाणामुदयो निषिद्ध एव तदुदये संयतत्वहानिप्रसङ्गात् । अत्रोत्तरमाह- सत्यम्, अनुभावं रसं विपाकमाश्रित्येहासौ तदुदयो निषिद्धः संयतादीनाम्, न तु प्रदेशकर्म प्रतीत्य ॥ 1294 ॥ अनुभावविरहिता अपि प्रदेशा नियमेन वेद्यन्त इत्यागमेऽप्यभिहितमेवेति दर्शयन्नाह - भणियं च सुए जीवो वेएइ नवाणुभावकम्मं ति । जं पुण पएसकम्मं नियमा वेएइ तं सव्वं ॥ 1295 ॥ नादियं निज्जीरै नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं वेएउं मुच्चए सव्व ॥ 1296 ॥ सूत्रेऽपि भगवती लक्षणे प्रोक्तम् । किम् 1, इत्याह- जीवोऽनुभावकर्म वेदयते, नवा । यत् पुनः प्रदेशकर्म तद् नियमात् सर्व वेदयतीति । तथा चोक्तम्- " एवं खलु गोयमौ ! दुबिहे कम्मे पन्नत्ते, तं जहा - पएसकम्मे य, अणुभावकम्मे य । तत्थ णं जं तं 1 वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥ 1293 ॥ 2 संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभावं प्रतीत्य न प्रदेशकर्म तु ॥ 1294 ॥ 3 भणितं च श्रुते जीवो वेदयति नवानुभावकर्मेति । यत्पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ 1295 ॥ नानुदितं निर्जीर्यते नासदुदेति यत् ततोऽवश्यम् । सर्वे प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ 1296 ॥ 4 एवं खलु गौतम ! द्विविधं कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म च अनुभावकर्म च तत्र यत् तत् प्रदेशकर्म तदस्त्येकं वेदयति, अस्त्येकं no vedayati । 5. cha. 'mA mae du' For Personal and Private Use Only बृहद्वृत्तिः । ॥ 565 ॥ www.jainelltrary.org Page #168 -------------------------------------------------------------------------- ________________ विशेषा द्वात्त्ः। ॥ 566 ॥ पएसकम्मं तं अत्थेगैयं वेएइ, अत्थेगैयं नो वेएइ" इति । यस्माद् न खल्वनुदितं कर्म निर्जीयते, न चासदुदेति, किन्तु सदेवोदेति । यस्मात् सर्वोऽपि मुमुक्षुः सर्वमपि प्रदेशकर्म वेदयित्वैव मुच्यते, नान्यथा । ततः प्रदेशवेद्यानामनन्तानुबन्ध्यादीनामिदानीमुपशमो निरूप्यत इति प्रकृतम् ॥ 1295 ॥ 1296 // पुनरपि परः pAha'kiha दसणाइघाओ न होइ संजोयणाइ वेदयओ ? मंदाणुभावयाए जहाणुभावम्मि वि कहिंचि ॥ 1297 ॥ निच्चोदिन्नं पिजहा सयलचउण्णाणिणो तदावरण । न विघाइ मंदयाए पएसकम्मं तहा नेयं ॥ 1298 ॥ नन्वेवं सति प्रदेशतोऽपि संयोजनादिकपायान् वेदयतः संयतादेः कथं सम्यग्दर्शनादिविघातो न भवति । अत्र प्रतिवि-1 धानमाह- मन्दानुभावतया नीरसप्रदेशमात्रवेदनाद्न सम्यक्त्वादिघात इत्यर्थः । यथेह कचिदनुभावकर्मापि नातिविघातकं दृष्टम् , तद्यथा- नित्योदितमपि मति-श्रुता-'वधि-मनःपर्यायावरणचतुष्टयं संपूर्णचतुर्जानिनो न मत्यादिज्ञानविघाताय दृष्टम् , मन्दत्वात । तद्वत् तत्पदेशकर्मापि नीरसत्वाद् न दर्शनादिविघातायेति ॥ 1297 ॥ 1298 // किच, किरियाए कुणै रोगो मंदं पीलं झाऽव्न्निज्ण्तो। किरियामेत्तकयं चिय पएसकम्मं तहा तवसा ॥ 1299 ॥ यथेह रोगो भिषजादिक्रियया विधिवदपनीयमानो मन्दा क्रियामात्रकृतामेवाऽऽतुरस्य पीडां करोति, नातिगुर्वीम् । तद्वत् । प्रदेशकर्मापि तपसाऽपनीयमानं तपोरूपक्रियामात्रप्रकृतामेव पीडां करोतीति; तथाहि-नरकगत्यादिकाः कर्मप्रकृतयस्तद्भवसिद्धिकानामपि मुनीनां सत्तायां विद्यन्त एव, न चाननुभूतास्ताः कदाचिदपि क्षीयन्ते, न च तद्भवसिद्धिका नरकादिजन्मविपाकेन ताः समनुभवति, | किन्तु तपसा प्रदेशरूपतया समनुभूय ताः क्षपयति । न च वेदयिता काश्चिद् बाधामनुभवति । ततो ज्ञायते- न प्रदेशकमेवेदनं । गुणविघाताय, बाधाकरणं वेति ॥ 1299 ॥ , कथं दर्शनादिघातो न भवति संयोजनादि वेदयतः ! / मन्दानुभावतया यथानुभावेऽपि कुत्रचित् ॥ 1297 ॥ नित्योदीर्णमपि यथा सकलचतुज्ञानिनस्तदावरणम् । न विधाति मन्दतया प्रदेशकर्म तथा ज्ञेयम् ॥ 1298 ॥ 1 क्रियया करोति रोगो मन्दा पीडां यथाऽपनीयमानः । क्रियामात्रकृतामेव प्रदेशकर्म तथा तपसा ॥ 1299 ॥ ॥ 566 // Jan Education International For Personal and Private Use Only HOMwww.jaineltrary.org Page #169 -------------------------------------------------------------------------- ________________ vizeSA0 // 567 // Jain Education Internatio kiyati कर्मण्युपशान्ते कथंभूतोऽसौ प्रोच्यते ?, इत्याह 'दंसणमोहाईओ भण्णइ अनियट्टिबायरो परओ । जाव उ सेसो संजलणलोभसंखेज्जभागो त्ति ॥ 1300 ॥ स च दर्शनसप्तक उपशमिते तदतीतः सन् परतः शेषं नपुंसकवेदादिकं कर्मोपशमयन्ननिवृत्तिवादरोऽभिधीयते, यावत् संजयलनलोभस्य संख्याततमो भागः शेषः । निवृत्तिवादरस्तु न किञ्चिदुपशमयति, इति नेहासौ संगृहीतः । / 1300 ॥ ततः किमसौ करोति ?, इत्याह तदसंखेज्जइभागं समए समए समेइ एक्केकं । अंतोमुहुत्तमेत्तं तस्सासंखिज्जभागं पि ॥ 1301 ॥ तमपि संज्वलनलोभस्य संख्येयभागमसंख्येयैः खण्डैः करोति । ततस्तस्य लोभसंख्येयभागस्याऽसंख्याततममेकैकं भागं समये समय उपशमयति । तस्य च लोभसंख्यात भागस्याऽसंख्याततममपि भागं प्रति समयमुपशमयन्नन्तर्मुहूर्तमात्रं कालं सूक्ष्म परायोऽभिधीयत इत्युत्तरगाथायां संबन्धः ॥ इति सप्तदशगाथार्थः । / 1301 / / तदेवं सूक्ष्म संपरायस्वरूपं सविशेषमाह भाणू वेयंतो जो खलु उवसामओ व खवओ वा । सो सुहुमसंपराओ अहक्खाया ऊणओ किंचि ॥ 1302 ॥ अन्तर्मुहूर्तमात्रं कालं यावत् सूक्ष्मसंपरायोऽभिधीयते । यः किम् ?, इत्याह- 'लोभाणू इत्यादि' लोभसंख्यात भागस्याऽसंख्याततमांशवर्त्यणून प्रतिसमयं वेदयन् यत उपशमकः क्षपको वा भवति । अयं च लोभांशमात्रावशेषत्वाद् यथाख्याताद् किञ्चिदेव न्यूनः ॥ इति नियुक्तिगाथार्थः ॥ 1302 ॥ आह- ननूपशमकाधिकारे किमिति क्षपको निर्दिष्टः 1, इत्याह वसामयाहिगारे तस्समभागो त्ति खवगनिद्देसो । सुहुमसरागातीतो अहक्खाओ होइ निग्गंथो ॥ 1303 ॥ 1 दर्शनमोहातीतो भव्यतेऽनिवृत्तिवादरः परतः । यावत्त शेषः संज्वलनलोभसंख्येयभाग इति । 1300 ॥ 2 तदसंख्येयभागं समये समये शमयत्येकैकम् । अन्तर्मुहूर्तमात्रं तस्यासंख्येयभागमपि ॥ 1301 ॥ 3 लोभाणून वेदयन् यः खलूपशमको वा क्षपको वा स सूक्ष्मसंपरायोऽथाख्यातादूनकः किञ्चित् ॥ 1302 ॥ 4 उपशमकाधिकारे तत्समभाग इति क्षपकनिर्देशः । सूक्ष्मसरागातीतोऽथाख्यातो भवति निर्मन्थः ॥ 1303 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 567 ॥ Page #170 -------------------------------------------------------------------------- ________________ P उपशमकक्ष्मसंपरायस्याधिकारे तत्समभाग इति कृत्वा तत्क्षपकोऽप्ययमेव निर्दिष्टः । यथोपशमश्रेण्या नवमगुणस्थानकादुपविशेषारितनभागे सूक्ष्मसंपरायो भवति, तथा क्षपकश्रेण्यामपि, इति सामानभागत्वादुपशमकाधिकारे लाघवार्थ क्षपकोऽपि निर्दिष्ट इत्यर्थः । उपश मकसूक्ष्मसंपरायश्चैतद्गुणस्थानकादतिक्रान्त उपशान्तमोहनिर्ग्रन्थलक्षणो यथाख्यातो भवति ॥ 1303 ॥ ॥ 568 ततः किम् ?, इत्याहबैडाऊ पडिवन्नो सेढिगओ वा पसंतमोहो वा । जै कुणै कोइ कालं वच्चै तोऽणुत्तरसुरेसु ॥ 1304 ॥ अनिबद्धाऊ हौं पसंतमोहो मुहुत्तमेत्तद्धं । उइयकसायो नियमा नियत्तए सेढिपडिलोमं ॥ 1305 ॥ यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानकवर्ती वा, उपशान्तमोहो वा भूत्वा कालं करोति, तदा नियमेनानुतरसुरेष्वेवोत्पद्यते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनादिति । अथाऽबद्धायुस्ता प्रतिपद्यते, तदाऽन्तर्मुहूर्तमुपशान्तमोहो भूत्वा ततः कुतश्चिद् निमित्तादुदितकषायः स नियमेन श्रेणिप्रतिलोमं पश्चान्मुखं निवर्तते प्रतिपतति, एताविन्मात्रकालभावित्वादेवास्याः ॥ इति गाथात्रयार्थः ॥ 1304 ॥ 1305 // अत एव दुरन्तं कषायसामर्थ्यमुत्कीर्तयन्नाह___ठेवसामं उवणीया गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥ 1306 ॥ उपशमनमुपशमस्तमपिशब्दात् kssyopshmmpyupniitaaH| केनोपशममुपनीताः?, इत्याह-गुणैर्महान् गुणमहान् उपशमकस्तेन गुणमहतोपशमकेन । प्रतिपातयन्ति कषायाः संयमात् , भवे वा। क्म्। तमेवोपशमकम् । कथंभूतम् । / जिनस्य केवलिनश्चारित्रेण कृत्वा सदृशस्तुल्यो जिनचारित्रसदृशः, द्वयोरप्युपशान्त-मोहकेवलिनोः कषायोदयरहितचारित्रयुक्तत्वाजिनसमानचारित्र इत्यर्थः, तमेवं2 भूतमपि । किं पुनः शेषान् सरागस्थान् न प्रतिपातयन्ति ? ॥ इति नियुक्तिगाथार्थः ॥ 1306 ॥ EPARANORINDIRACTOR 1 बदायुः प्रतिपन्नः श्रेणिगतो वा प्रशान्तमोहो वा । यदि करोति कोऽपि कालं प्रजति ततोऽनुत्तरसुरेषु ॥ 1304 ॥ अनिबद्धायुर्भूत्वा प्रशान्तमोहो मुहूर्तमानार्धम् । उदितकषायो नियमाद् निवर्तते श्रेणिप्रतिलोमम् ॥ 1305 ॥ 2 उपशममुपनीता गुणमहता जिनचारित्रसदशमपि । प्रतिपातयन्ति कषायाः किं पुनः शेषान् सरागस्थान् । ॥ 1306 ॥ ॥ 568 // Page #171 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 569 ॥ भाष्यम् देवदूमियंजणदुमो छारच्छन्नोऽगणि व्व पच्चयओ । दावेइ जह सरूवं तह स कसायोदए भुजो॥1307॥ यथा दवाग्निदग्धोऽञ्जनद्रुमः पुनरपि प्रत्ययत उदकाऽऽसेचनादिकारणसंसर्गादकूर-प्रवाल-पत्र-पुष्पादिरूपं निजस्वरूपं दर्शयति, यथा वा भस्मावच्छन्नोऽग्निः प्रत्ययतस्तृणादीन्धनकारणसाहाय्यात् पुनरपि दाहपाकादिकर्तृत्वलक्षणं निजस्वरूपं प्रकटयति, यथा वा मिथ्यापनीतामयोऽपथ्यादिप्रत्ययतः पुनरपि निजखभावमाविष्करोति, तथा सोऽप्युपशान्तकषायो जीवः स्वशरीरोपध्यादिमूर्छादिप्रत्ययतः पुनरपि कषायोदये पूर्वखरूपं दर्शयति, यतोऽयमुपशान्तमोहः 'अण्णयरसेढिवज' इत्यादिवचनात् सैद्धान्तिकमतेन तस्मिनेव भवे क्षपकश्रेणिं न करोति, तामन्तरेण च न सिध्यनि, उत्कृष्टतश्च देशोनार्धपुद्गलपरावर्तरूपं संसारं पर्यटति । तस्माद् विहितोपशमश्रेणिरन्तर्मुहूर्ताद् नियमेन प्रतिपततीति ॥ 1307 ॥ एतदेवाइ तैम्मि भवे निव्वाणं न लभै उक्कोसओ व संसारं । पोग्गलपरियट्टद्धं देसोणं कोइ हिण्डेजा ॥ 1308 ॥ गतार्था ॥ इति गाथाद्वयार्थः ॥ 1308 ॥ अहो ! महदाश्चर्यम् , यदेकादर्श मोक्षप्रासादसोपानमारुह्यापि हतजीवः पुनरपि परिभ्रष्ट एतावद् दुःखमनुभवति, इति विस्मितात्मा गुरुरुपदेशमाह जै उवसंतकसाओ लहै अणतं पुणो वि पडिवायं । न हु भे वीससियव्वं थेवे वि क्साय्सेस्म्मिआ॥1309॥ अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं थेवं पि हु तं बहु होइ ॥ 1310 ॥ न हु भे त्ति' नैव भवद्भिर्विश्वसितव्यं स्तोकेऽपि कषायशेषे, किन्तु मिथ्यादुष्कृतादिभिर्झटित्येव ततो निवर्तनीयमिति । अणं ऋणम् । शेष सुगमम् ॥ इति नियुक्तिगाथाद्वयम् ॥ 1309 ॥ 1310 / / 1 दवदग्धाअनडुमो भस्वच्छन्नोऽग्निरिव प्रत्ययतः । दर्शयति यथा स्वरूपं तथा स कषायोदये भूयः ॥ 1307 ॥ 2गाथा 1223 ॥ 3 तस्मिन् भवे निर्वाणं न लभत उत्कृष्टतो चा संसारम् । पुद्गलपरिवर्ताध देशोनं कश्चिद् हिण्डेत् ॥ 1308 ॥ यद्यपशान्तकषायो लभतेऽनन्तं पुनरपि प्रतिपातम् । न हि भवनिर्विश्वसितम्यं लोकेऽपि कषायशेषे ॥ 1.1 ॥ कणस्तौक प्रणस्तौकमनिस्तौक कषायस्तोकं च । न हि भवद्भिर्विश्वसितव्यं स्तोकमपि हि तद् बहु भवति ॥ 13 ॥ ॥ 569 // Page #172 -------------------------------------------------------------------------- ________________ विशेषा. वृह्द्वृत्तिः। ॥ 570 ॥ द्वितीयनियुक्तिगाथाभावार्थमाह दासत्तं देइ अणं ऐरा मरणं वणो विसप्पंतो । सव्वस्स दाहमग्गी दिति कसाया भवमणंतं ॥ 1311 ॥ __स्तोकमपि ऋणं क्रमेण वर्धमानं दासत्वं ददाति, यथा- काचिद् वणिग्दुहिता गृहीतव्रतस्य निजभ्रातुरागतस्य प्रतिदिनं कर्षवृद्ध्या हट्टात् तैलस्य कर्षमानीय दत्तवती । साधुसेवाव्याक्षेपाच्च तया वणिजोऽसौ न दत्तः । वर्धमानश्च क्रमेण घटादिसंख्यां प्राप्त्ः। तया च कासकर्तनमात्रेणैव जीवनादसौ दातुं न शकितः । ततस्तस्यैव वणिजः सा ऋणदासी संजाता । अन्यदा चागतेन तेनैव बन्धुसाधुना विज्ञातस्तद्वयतिकरः । कृता च तस्य वणिजो देशना । मोचयित्वा चेयं ग्राहिता दीक्षाम् । इत्येवं दासत्वदायकं स्तोकमपि ऋणम् । स्तोकोऽपि च व्रणशेषोऽपथ्यादिकमासाद्य विसर्पन्नन्तर्बहिश्च प्रसरनचिराद् मरणं प्रयच्छति । अग्नेश्च लवोऽपि मार्गादौ पतितस्तृणादिके लग्नः परंपरया क्रमेण प्रसरन् समस्तमपि ग्राम-नगरादिकं निर्दहति । एवं स्तोकशेषा अपि कषायाः कुतश्चिद् निमित्ताद् वृद्धिमुपगच्छन्तोऽनन्तं भवमुपकल्पयन्तीति ॥ 1311 ॥ वक्ष्यमाणगाथाप्रस्तावनार्थमाह ओवसम सामाइयमुइयं खाइयमओ पवक्खामि । सुहममहक्खायं पि य खयसेढिसमुब्भवं तं च ॥ 1312 ॥ तदेवमौपशमिकं सामायिक चारित्रमुक्तम् , इदानी क्षायिकं तदुच्यते । इत्येका पातना । अथवा, सूक्ष्मसंपरायचारित्रं यथाख्यातचारित्रं चोपशमश्रेण्याश्रितमुक्तम् , इदानी क्षपकश्रेणिसमुद्भवं तदेवाह ॥ इति गाथाद्वयार्थः । / 1312 ॥ . अण-मिच्छ-मीस-सम्मं अट्ठ नपुंस-त्थिवेय-छकं च । पुमवेयं च खवेइ कोहाईए य संजलणे ॥ 1313 ॥ इह क्षपकश्रेणिप्रतिपत्तोत्तमसंहननोऽविरत-देशविरत-प्रमत्ता-अमत्तानामन्यतम उत्पन्नविशुद्धपरिणामो विज्ञेयः । तत्र पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येता प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्यानोपगता एव । क्षपणक्रमश्चायम् , तद्यथा-प्रथममन्तर्मुहूर्तेना , दासत्वं ददाति फरणमचिराद् मरण वणो विसर्पन् । सर्वस्य दाहममिददति कषाया भवमनन्तम् ॥ 13 ॥ 2 भीपशामिक सामायिकमुदितं क्षायिकमतः प्रवक्ष्यामि । सूक्ष्ममयाख्यातमपि च क्षयश्रेणिसमुजर्व तच ॥ 32 ॥ 3 अन-मिथ्या मिन-सम्यक्त्वानि अष्ट नपुंसक-स्त्रीवेद-षद्कानि च । पुवेदं च क्षपयति क्रोधादींच संज्वलनान् ॥ 1313 ॥ ॥ 570 // SAREE For Personal Private Use Only Page #173 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 571 ॥ नन्तानुबन्धिनश्चतुरोऽपि क्रोधादीन् युगपत् क्षपयति, तदनन्तभागं च मिथ्यात्दे मक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति तथाहि- अतिसंभृतो दावानलः खवर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि निर्दहति, एवमसावपि क्षपकस्तीब्रशुभपरिणामत्वात् बृहदत्तिः । सावशेषमन्यत्र प्रक्षिप्य क्षपयति । ततस्तथैव सम्यग्मिथ्यात्वम् , ततः सम्यक्त्वम् । इह च यदि पद्धायुः प्रतिपद्यते, अनन्तानुवन्धिक्षये । च व्युपरमते, ततः पश्चात् कदाचिद् मिथ्यात्वोदये पुनरप्यनन्तानुबन्धिचतुष्टयं बधाति, तस्याऽवन्ध्यतत्कारणत्वात् । क्षीणमिथ्यात्वस्तु तद् न बध्नाति , कारणाभावात् । तश्विआनन्तानुबन्धिचतुष्टये क्षीणेऽअतिपतितशुभपरिणाम एव यदि म्रियते तदा सुरलोकमेव व्रजति । एवं दर्शनसप्तकक्षयेऽपि कृते वाच्यम् । प्रतिपतितपरिणामस्तु यदि पश्चाद् म्रियते, तदा नानामतित्वाद् नानागतिको भवति । यदि च बद्धायुरिमां श्रेणिं प्रतिपद्यते तदा दर्शनसप्तकं समस्तमपि क्षपयित्वा नियमाद् व्युपरमत एव, ततो यत्रायुर्बद्धं तत्रोत्पद्यते । यः पुनरबदायुः प्रतिपद्यते स निःशेषामप्येतां श्रेणी समापयत्येव । तस्याश्चार्य क्रमः- सम्यक्त्वस्य क्षपितशेषे स्वल्पेऽवतिष्ठमान एवापत्याख्यान-प्रत्याख्यानावरणकषायाष्टकं समकमेव क्षपयितुमारभते । एतैश्चार्धक्षपितैरेवान्याः षोडश कर्मप्रकृतीः क्षपयति, तद्यथा- नरकानुपूर्वी, तिर्यगानुपूर्वी, नरकगति-तिर्यग्गतिलक्षणं गतिद्वयम् , पञ्चेन्द्रियजातिवर्जाश्चतस्रश्चाद्या जातयः- एक-द्वि-त्रि-चतुरिन्द्रियजातय इत्यर्थः, आतपोद्योत-स्थावर-साधारण-सूक्ष्माणि । निद्रानिद्रा-प्रचलाप्रचला-स्त्यानर्षिलक्षणं महानिद्रात्रयम् । एतत्क्षपणोत्तरकालं कषायाष्टकस्य यच्छेषं तत् क्षपयति । ततो नपुंसकवेदम् , ततः स्त्रीवेदम्, ततो हास्यादिषटूम् , ततः पुरुषवेदं खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति । तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति । पुरुषे प्रतिपत्तर्ययं क्रमो बोद्धव्यः, नपुंसकादौ तु प्रतिपत्तयुदितवेदस्य पश्चात् क्षपणम् , शेषानुदितवेदद्वयस्य तु मध्येऽधमवेदस्य प्रथमम् , इतरस्य तु तदनन्तरं क्षयः प्रागुक्तोपशमवद् वाच्यः । ततः क्रोधादीचतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्तकालेन क्षपयति । क्षपणं चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद् वाच्यम् । क्रोधसत्कं च तृतीयखण्ड माने प्रक्षिपति, मानसत्कं मायायाम् , तत्सत्कं तु लोभे । क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्तमानो मन्तव्यः । श्रेणिरप्येषा बृहत्तरान्तमुहूर्तमानच । सर्वाप्येकस्मिन्नपि बृहदन्तर्मुहूर्ते लघुतरान्तर्मुहूर्तानामसंख्येयानां प्राप्ते, लोभतृतीयखण्डं तु संख्ययानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति । एषामपि संख्याततमं चरमखण्डमसंख्येयानि खण्डानि करोति । तान्यपि समये समय एकैकं क्षपयति । इह च क्षीणदर्शनसप्तको निवृत्तिवादर उच्यते । तत ऊर्ध्वं त्वनिवृत्तिबादरो यावत् संख्याततमं लोभखण्डम् । तत ऊर्ध्वमसंख्येयानि तत्खण्डानि क्षपयन् सूक्ष्मसंपरायोऽभिधीयते, यावच्चरमलोभांशक्षयः । तत ऊर्ध्व क्षीणमोहयथाख्यातचारित्री ॥ 571 ॥ भवति । स्थापना चेहोक्तानुसारेण विधेया ॥ इति नियुक्तिगाथार्थः ॥ 1313 ॥ mA Jan Education Internat For Personal and Private Use Only www.jaineitrary.ary Page #174 -------------------------------------------------------------------------- ________________ वृहदतिः । विशेषा ॥ 572 ॥ भाष्यकार:पाह पैडिवत्तीए अविरय-देस-पमत्ता-पमत्त-विरयाणं । अन्नयरो पडिवज्जइ सुद्धज्झाणोवगयचित्तो ॥ 1314 ॥ पढमकसाए समयं खवेइ अंतोमुहुत्तमत्तेणं । तत्तो चिय मिच्छत्तं तओ य मीसं तओ सम्मं ॥ 1315 ॥ bar3AU पडिवन्नो पढमकसायक्खए जै म्रेज्जा। तो मिच्छत्तोदयओ विणिज्ज भुज्जो न खीन्न्म्मि॥1316॥ तम्मि मओ जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥ 1317 ॥ चतस्रोऽपि व्याख्यातार्थाः ॥ 1314 ॥ 1315 // 1316 // 1317 / / प्रेरकः माह-- खीणम्मि दंसणतिए कि होइ तओ तिदसणाईओ ? / भण्णइ सम्मट्ठिई, सम्मत्तक्खए कओ सम्म ? ॥ 1318 ॥ ननु मिथ्यात्वादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपकस्त्रिदर्शनातीतो भवति ?- न मिथ्यादृष्टिः, मिथ्यात्वस्य क्षीणत्वात् । न मिश्रः सम्यग्मिथ्यादृष्टिः, सम्यग्-मिथ्यात्वाभावात् । न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादित्येवं प्रामोति? इत्यर्थः । आचार्य आहभण्यतेऽत्रोत्तरम्- दर्शनत्रिके क्षीणे विशुद्धसम्यग्दृष्टिर्भवत्यसौ । पुनरपि परः प्राह- ननूक्तं मया- सम्यक्त्वक्षये सति कुतोऽयं । सम्यग्दृष्टिः - न घटत एवेत्यर्थः ॥ 1318 ॥ सूरिराह- निव्वलियमयणकोदवरूवं मिच्छत्तमेव सम्मत्तं । खीणं, न उ जो भावो सद्दहणालक्खणो तस्स ॥ 1319 ॥ 1 प्रतिपत्तावविरत-देश-प्रमत्ता-'प्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुद्धध्यानोपगतचित्तः ॥ 13 ॥ प्रथमकषायान समकं क्षपयस्यन्तमहर्तमात्रेण । तत एव मिथ्यात्वं ततश मिश्र ततः सम्यक्त्वम् ॥ 15 ॥ बदायुः प्रतिपक्षः प्रथमकषायक्षये यदि म्रियते । ततोः मिथ्यात्वोदयतो विनयेद् भूयो न क्षीणे ॥ 10 ॥ तस्मिन् मृतो याति दिवं तत्परिणामक सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चाद्नानामतिगतिकः ॥ 13 ॥ 2 क्षीणे दर्शनत्रिके किं भवति सकनिदर्शनातीतः । भण्यते सम्यग्दृष्टिः, सम्यक्त्वक्षये कुतः सम्यक्त्वम् । / 1316 ॥ / निर्वलितमवनकोडवरूपं मिथ्यात्वमेव सम्यक्त्वम् । क्षीणं, न तु यो भावः श्रद्धानलक्षणस्तस्य ॥ 13 ॥ 9 ॥ ॥ 572 // Jan Education interna For Personal and Private Use Only www.jaineltrary.ory Page #175 -------------------------------------------------------------------------- ________________ PORN POS हतिः । विशेषा0 ॥ 573 ॥ सो तस्स विसुद्धयरो जायै smmttpogglkkhyo| dichi vva सुण्हसुहब्भपडलविगमे मणूसस्स ॥ 1320 ॥ जह सुद्धजलाणुगयं वत्थं सुद्ध जलक्खए सुतरं । सम्मत्तसुद्धपोग्गलपरिक्खए दसणं पेवं ॥ 1321 ॥ हन्त ! यः सम्यक्पदार्थश्रद्धानरूपो जीवस्य भावः परिणामः स एव तावद् मुख्यतः सम्यक्त्वमुच्यते, यस्तु शोधितमिथ्यात्वपुद्गलपुञ्जः स तत्त्वतो मिथ्यात्वमेव, केवलं सम्यक्तत्वश्रद्धानरूपस्य जीवभावस्याशुद्धमिथ्यात्वपुञ्जवदनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । एवं च सति यदाच्छादितमदनकोद्रवरूपं मिथ्यात्वमेव सदुपचारतः सम्यक्त्वं प्रसिद्धम् , तदेव तस्य क्षपकस्य क्षीणम् , न तु यस्तत्त्वश्रद्धानलक्षणो जीवस्य भावः । स च तस्य तत्त्वश्रद्धानभाव औपचारिकसम्यक्त्वरूपे सम्यक्त्वपुद्गलपुले क्षपिते प्रत्युत विशुद्धतरो जायते, यथा श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य लोचनद्वयरूपा दृष्टिः । खच्छाभ्रपटलसदृशो हि सम्यक्त्वपुद्गलपुञ्जः, सच क्षपितोऽभ्रपटलमिव दृष्टर्यच यावच्च तत्त्वश्रद्धानपरिणामस्य विघातक एव । ततोऽनर्थरूपे तस्मिन् क्षपितेऽभ्रपटलविगमे लोचनद्वयीव तत्त्वश्रद्धानपरिणतिनिर्मलतरैव भवति । दृष्टान्तान्तरमाह- 'जहेत्यादि' यथा सुधौतं शुद्ध निर्मलं जलानुगतं किश्चिदाई वस्त्रमातपशेषात् समस्तजलक्षये सुतरामेव शुद्धं भवतिः एवमौपचारिकसम्यक्त्वरूपा ये सुद्धपुद्गलास्तत्परिक्षयात् पारिमार्थिकरुचिरूपं सम्यग्दर्शनमपि सुतरां निर्मलं भवति ॥ 1319 / / 1320 // 1321 / / अपरमपि दृष्टान्तमाह सेसन्नाणावगमे सुद्धयरं केवलं जहा नाणं । तह खाइयसम्मत्तं खओवसमसम्मविगमम्मि ॥ 1322 ॥ यथेह शेषस्य सायोपशमिकस्य मत्यादिज्ञानचतुष्टयस्यापगमेऽन्यत् क्षायिकं शुद्धतरं केवलज्ञानलक्षणं ज्ञानान्तरं प्रादुरस्ति, न पुनरज्ञो भवति जीवः, तद्वत् क्षायोपशमिकसम्यक्त्वविगमेऽप्यपरं विशुद्धतरं क्षायिकं सम्यग्दर्शनान्तरमुपजायते, न त्वदर्शनी भवति जीवः ॥ 1322 ॥ 1 स तस्य विशुद्धतरो जायते सम्यक्त्वपुद्रलक्षयतः । इष्टिरिव लक्षणशुद्धाचपटलविगमे मनुष्यस्य ॥ 1320 ॥ __ यथा शुबजलानुगतं वर्ष वं जलक्षये सुतराम् । सम्यक्त्वशुद्धपुलपरिक्षये दर्शनमण्येवम् ॥ 10 ॥ 2 शेषज्ञानापगमे शुबतरं केवलं यथा जानम् । तथा क्षायिकसम्यक्त्वं क्षयोपशमसम्यक्त्वविगमे ॥ 1222 ॥ से ॥ 573 ॥ Page #176 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥ 574 ॥ ननु कथं पुनः क्षायिकं सम्यक्त्वं विशुद्धतरं, क्षायोपशामिकं त्वविशुद्धम् , इत्याह-- 'निव्वलियमयणकोद्दवभत्तं तिल्लाइमीसियंमदए । न उसोऽवाओ निव्वलिय-मीसमयकोद्दवच्चाए ॥ 1323 ॥ तह सुद्धमिच्छसम्मत्तपोग्गला मिच्छमीसिया मिच्छं । होज परिणामओ वा सोऽवाओ खइए न त्थि॥1324॥ इह निर्वलिता निर्मदनीकृताः शोधिता ये मदनकोद्भवास्तनिवृत्तं यद् भक्तमोदनस्तत् तैलादिविरुद्धद्रव्यमिश्रितं भुज्यमानं मदयेत्- विक्रियां गमयेदेव भोक्तारम् । न पुनः सोऽपायोऽस्ति । क सति ?, निर्वलित-मिश्रमदनकोद्रवत्यागे सति । इदमुक्तं भवतियः शोधितान् शुद्धाशुद्धस्वरूपान् वा मदनकोद्रवान् न भुङ्क्ते तस्योक्तस्वरूपो मदनलक्षणोऽपायो न भवत्येव, तथा तेनैव प्रकारेण शुद्ध च तद् मिथ्यात्वं च शुद्धमिथ्यात्वम्- अपूर्वकरणाध्यवसायेनापनीतमिथ्यात्वभावमित्यर्थः, तदेवोपचारतः सम्यक्त्वं शुद्धमिथ्यात्वसम्यक्त्वं तस्य पुद्गलाः शुद्धमिथ्यात्वसम्यक्त्वपुद्गलाः शोधितमदनकोद्रवस्थानीया विरुद्ध तैलादिद्रव्यकल्पेन मिथ्यात्वेन मिश्रिताः सन्तस्तरक्षण एव मिथ्यात्वं भवति, कुतीर्थिकसंसर्ग-तद्वचःश्रवणादिजनितपरिणामाद् वा क्लिष्टबहुरसीकृता मिथ्यात्वरूपतां प्रतिपद्यन्ते । ततस्तथैव मिथ्यादृष्टिभूत्वा पुनः संसारनीरधि बम्भ्रमीति । स चैवंभूतोऽपायः क्षायिकसम्यक्त्वे नास्ति, सर्वानर्थमूलानां शुद्धानामशुद्धानां वा मिथ्यात्वपुद्गलानां क्षपितत्वेनाऽसत्त्वात् । तस्मात् शुद्धतरं क्षायिकसम्यक्त्वम् , मलीमसं च क्षायोपशमिकम् । अत एतदपगमेऽपि क्षायिकसम्यक्त्वभावाद् नाऽदर्शनी जीवः, किन्तु प्रत्युत विशुद्धसम्यग्दर्शनीति स्थितम् ॥ 1323 / / 1324 // . प्रस्तुतमाह बेडाऊ पडिवन्नो नियमा खीणम्मि सत्तए ठाइ । इयरोऽणुवरओ च्चिय सयलं सेढिं समाणेइ ॥ 1325 ॥ गतार्था ॥ 1325 ॥ योऽबदायुः प्रतिपद्यते स दर्शनसप्तके क्षपिते किं करोति ?, इत्याह निलितमदनकोद्रवभक्तं तैलादिमिश्चितं मदयेत् । न तु सोऽपायो निर्वलित-मिश्रमदकोद्व त्यागे ॥ 1123 ॥ तथा शुद्धमिथ्यात्वसम्यक्त्वपुगला मिथ्यात्वमिश्रिता मिथ्यात्वम् । भवेत् परिणामतो वा सोऽपायो क्षायिके नास्ति ॥ 1324 ॥ बदायुः प्रतिपको नियमात् क्षीणे सप्तके तिष्ठति । इतरोऽनुपरत एवं सकलां श्रेणि समापयति । / 1325 ॥ ॥ 574 // For Dod ony Page #177 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । ॥ 575॥ 'बीय-तइए कसाए अट्ठारंभेइ समयमसिं च । खवियम्मि मज्झभागे पयडिओ सोलसं खवेइ ॥ 1326 / / गतार्था ॥ 1326 ॥ कास्ताः पुनः षोडश प्रकृतयः ?, इत्याह नैरय-तिरियाणुपुव्वी गईओ चत्तारि चादिजाईओ। आयावं उज्जोयं थावरसाहारणं सुहुमं ॥ 1327 ॥ तिन्नि महानिहाओ अट्ठगसेसं तओऽणुदिण्णाणं । वेयाण जहन्नयरं तत्तो बीयं तओ छक्कं ॥ 1328 ॥ तत्तो य तैयं वेयं एक्ककं तो कमेण संजलणं । सव्वत्थ सावसेसे मग्गिल्ले लग्गइ पुरिल्ले ॥ 1329 ॥ आख्यातार्था, नवरं 'सव्वत्थेत्यादि सर्वत्र 'मग्गिल्ले' पाश्चात्येऽनन्तानुबन्ध्यादिके कर्मणि क्षपयितुमारब्धे सावशेष एव 'पुरिल्ले अग्रतने मिथ्यात्वादिके कर्मणि लगति क्षपयितुं प्रवर्तते, इत्येवं तावद् वाच्यं यावद् मायायां सावशेषायामेव लोभे लगति । ततश्च मायाशेष लोभं च युगपत् क्षपयतीति ॥ 1327 ॥ 1328 // 1329 // ननु कियति कर्मणि क्षीणे किनामाऽसौ भवति ?, इत्याह दसणमोहक्खवणे नियट्टि अनियट्टिबायरो प्रो। जाव उ सेसो संजलणलोभसंखेजभागो त्ति ॥ 1330 ॥ तदसंखिजइभागं समए समए खवेइ एक्ककं । तत्थइ सुहुमसरागो लोभाणू जावमेको वि॥ 1331 ॥ खीणे खवगनिगंठो वीसमए मोहसागरं तरि । अंतोमुहत्तमुदहि तरिउ थाहे जहा पुरिसो ॥ 1332 ॥ द्वितीय-तृतीयकपायानष्टारभते समकमेषां च । क्षपिते मध्यभागे प्रकृतीः षोडश क्षपयति ॥ 1326 ॥ 2 नरक-तिर्यगानुपूज्यौं गती चतस्रश्चादिजातयस्तु । आतापमुद्द्योतं स्थावरसाधारणं सूक्ष्मम् ॥ 1327 ॥ तिस्रो महानिद्रा भएकशेषं ततोऽनुदीर्णानाम् । वेदानां जघन्यतरं ततो द्वितीयं ततः षट्कम् ॥ 1528 ॥ ततश्च तृतीयं वेदमकैकं ततः क्रमेण संज्वलनम् । सर्वत्र सावशेषे पाश्चात्ये लगति पुरातने ॥ 1329 ॥ 3 दर्शनमोहक्षपणे निवृत्तिरनिवृत्तिबादरः परतः । यावतु शेषः संज्वलनलोभसंख्येयभाग इति ॥ 133. ॥ सदसंख्येयभागं समये समये क्षपयत्यैकैकम् । तत्रापि सूक्ष्मसरागो लोभाणन् यावदेकोऽपि ॥ 13 ॥ 4 क्षीणे क्षपकनिन्थो विश्राम्यति मोहसागरं तीवा । अन्तर्मुहूर्तमुदधि तीर्वा साधे यथा पुरुषः ॥ 1232 / / OTomaraRavA // 575|| Forsonal Prese Only Page #178 -------------------------------------------------------------------------- ________________ विशेषा- ॥ 576 ॥ 'तदसंखिज्जइभागं ति तस्य संज्वलनलोभसंख्येयभागस्यासंख्येयतमो भागस्तदसंख्येयतमो भागस्तम् । 'खीणे त्ति' लोभाणुमात्रेऽपि सर्वथा क्षीण इत्यर्थः, क्षपकनिन्थतामवाप्य मोहसागरं तीवोऽन्तर्मुहूर्तकालं विश्राम्यति, यथोदधिं बाहुभ्यामुत्तीर्य स्ताघेगाधे पदप्रचारलङ्घनीये जानुदनादिके जले प्राप्तः कश्चित् तारकपुरुषो विश्राम्यति । शेषं गतार्थमेवेति । / 1330 ॥ 1331 // 1332 // __ ततः क्षीणमोहः सन्नसौ किं करोति', इत्याह छउमत्थकालदुचरिमसमए निदं खवेइ पचलं च । चरिमे केवललाभो खीणावरणंतरायस्स ॥ 1333 ॥ क्षीणमोहच्छद्मस्थकालस्यान्तर्मुहूर्तमानस्य योऽसो द्विचरमसमयः, चरमाद् द्वितीयो विचरमः, चरमो वा द्वितीयो यस्मादसौ द्विचरमः, असंख्येयानामेतद्गुणस्थानकसमयानामुपान्त्यसमय इत्यर्थः, तत्र द्विचरमसमये निद्रा प्रचलां च क्षपयति, चरमसमये तु पञ्चविधं ज्ञानावरणम् , पञ्चविधमन्तरायम् , दर्शनचतुष्टयलक्षणं च चतुर्विधं दर्शनावरणं क्षपयित्वा केवलज्ञानमवाप्नोति ॥ 1333 ॥ अथावरणक्षये केवलज्ञानलाभ इत्यत्र निश्चय-व्यवहारनयवादमुपदर्शयन्नाह आवरणक्खयसमए नेच्छइअनयस्स केवलुप्पत्ती । तत्तोऽणंतरसमए ववहारो केवलं भणइ ॥ 1334 ॥ निश्चयनयस्याऽयमभिप्रायः- यस्मिन्नेव समये आवरणस्य क्षयः- क्षीयमाणमावरणमित्यर्थः, तस्मिन्नेव समये केवलज्ञानोत्पत्तिः, क्षीयमाणस्य क्षीणत्वात् , क्रियाकाल-निष्ठाकालयोरेकत्वात् ; भेदे चान्यत्र काले क्रिया, अन्यत्र च कार्योत्पत्तिरिति स्यात् , इदं चायुक्तम् , क्रियाविरहेऽपि कार्योत्पत्त्यभ्युपगमात् , इत्थं च क्रियारम्भकालात् पूर्वमपि कायोत्पत्तिप्राप्तेरतिप्रसङ्गादिति । व्यवहारनयस्तु- आवरणक्षयसमयादनन्तरसमये केवलोत्पत्ति भणति, आवरणस्य क्षयसमये क्षीयमाणत्वात् , क्षीयमाणस्य चाक्षीणत्वात् , क्रियाकाल-निष्ठाकालयोर्भेदात् , तदेकत्वे च क्रियाकालेऽपि कार्यस्य सत्त्वे क्रियावयर्थ्यप्रसङ्गात् । न च समानकालभाविनोः क्रिया-कार्ययोः कार्यकारणभावो युज्यते, सव्ये-तरगोविषाणादीनामपि तत्मसङ्गात् ॥ 1334 / / तथाच व्यवहारनयो निजपक्ष समर्थयति . छपस्थकालद्विचरमसमये निद्रां क्षपयति प्रचलां च । चरमे केवललाभः क्षीणावरणान्तरायस्य । / 1333 ॥ 2 भावरणक्षयसमये नैश्चयिकनयस्य केवलोत्पत्तिः । ततोऽनन्तरसमये व्यवहारः केवलं भणति । / 1334 ॥ 576 // Jan Education Internatio For Personal and Private Use Only www.jaineltrary.org Page #179 -------------------------------------------------------------------------- ________________ स्मारपूर वृहद्वतिः । विशेषा0 ॥ 577 ॥ BHOSTATISTRatanAMARPAN नाणं न खिजमाणे, खीणे जुत्त जओ तदावरणे । न य किरियानिट्ठाणं कालेगत्तं जओ जुत्तं ॥ 1335 ॥ यस्मात् क्षीयमाणे तदावरणे ज्ञानमुत्पद्यत इत्येतद् न युक्तम् , अस्य क्रियाकालत्वात् , तत्काले च कार्यसत्त्वाभ्युपगमस्य दूषितत्वात् । किन्तु क्षीण एव तदावरणे ज्ञानं युज्यते, अस्य निष्ठाकालत्वात् । न च क्रिया-निष्ठयोः कालकत्वं युज्यते, प्रतिविहितत्वादिति ॥ 1335 ॥ अथ निश्चयनयः प्राहजैइ किरियाए न खओ को हेऊ तप्परिक्खए अन्नो ? अह ताए, किह काले अन्नत्थ तई, खओऽणत्थ ? ॥ 1336 ॥ / हन्त ! व्यवहारवादिन् ! आवरणस्य क्षये भवता केवलोत्पत्तिरिष्यते, न तु तत्र क्स्सीय्मान्ने। तदत्र भवन्तं पृच्छामः- आवरणक्षयकाले क्रिया समस्ति, नवा ? / यदि नास्ति, तर्हि क्रियामन्तरेणावरणक्षये कोऽन्यो हेतुरिति वक्तव्यम् ?- न कोऽपि प्राप्नोतीत्यर्थः । अथास्त्यावरणक्षयकाले तद्धेतुभूता क्रिया, तया च तत्क्षयो विधीयते; तायातं क्रियाकाल-निष्ठाकालयोरेकत्वम् , इति कथमुच्यते- 'अन्यसमये क्रिया, अन्यत्र च तत्परिक्षयः 1 ॥ 1336 / / किश्चकिरियाकालाम्म खओ जै नत्थि तओन होज्ज पच्छावि । जैवाकिरियस्य खओ पढमम्मि विकीस किरियाए ॥ 1337 ॥ यदि क्रियाकालेऽप्यावरणस्य क्षयो नास्ति, ततः पश्चादप्यसौ न भवेत् , अक्रियत्वात् , पूर्वकालवदिति । अथवा, यदि क्रियानिवृत्तौ द्वितीयसमये क्रियस्य सत आवरणक्षयोऽभ्युपगम्यते, तर्हि क्रियान्वितप्रथमसमये किं क्रियया, तामन्तरेणाप्यावरणक्षयोपपत्तेः, क्रियाविरहितद्वितीयसमयवदिति ॥ 1337 / / क्रियाकाल-निष्ठाकालयोश्चैकत्वमागमेऽप्युक्तम् , इति निश्चयः स्वपक्षं द्रढयन्नाह , ज्ञान न झीयमाणे, क्षीणे बुक्तं यतस्तदावरणे । न च क्रियानिष्ठानं कालकत्वं यतो युक्तम् ॥ 1235 ॥ 2 बदि क्रियया न क्षयः को हेतुस्तपरिक्षयेऽन्यः । अथ तया, कथं कालेऽम्यत्र सा, क्षयोऽन्यत्र ॥ 10 ॥ 3 कियाकाले भयो यदि नास्ति ततो न भवेत् पश्चादपि । यदिवाऽक्रियस्थ क्षयः प्रथमेऽपि किं क्रियया ॥ 13 ॥ | ॥ 577 // Forsonal Prese Only Page #180 -------------------------------------------------------------------------- ________________ SONG विशेषा ॥ 578 ॥ बृहदार जं निजरिजमाणं निजिणं ति भणियं सुए जं च । नोकम्मं निजरी नावरणं तेण त्स्स्मे॥1338॥ यद् यस्मात् "चलमाणे चलिए, जाव निजरिज्जमाणे निजिणे" इति वचनाद् निर्जीयमाणं कर्म निर्जीर्ण श्रुतेऽप्युक्तम् , अतः क्षीयमाणं क्षीणमेव, इति नानयोः काल्भेद्ः। 'जं च चि' यस्मादिदं चागमे प्रोक्तम् । किम् ?, इत्याह- "कैम्मं बेइज्जइ नोकम्मं निजरेज" इत्येतावत् सूत्रं द्रष्टव्यम् , वेद्यमानावस्थायां कर्म वेद्यते, निर्जरावस्थायां तु नोकर्म- अकर्मेत्यर्थः, अन्यश्च वेदनासमयः, अन्यश्च निर्जरासमयः । ततस्तस्मात् कारणात् तत्समय आवरणक्षीयमाणतासमये- आवरणस्य निर्जरणसमय इत्यर्थः, 'नावरणं ति' नास्त्यावरण-नास्ति प्रतिबन्धकं कर्म, क्षीयमाणस्य क्षीणत्वादित्यर्थः ॥ 1338 ॥ प्रतिबन्धकाभावाच्च भवत्येवावरणक्षीयमाणतासमये केवलज्ञानोत्पत्तिः, कस्तां निरुणद्धि ? / अहमिति चेत् , इत्याह जैइ नाणमनावरणे विनत्थि तोतं न नाम पच्छा वि|जाय्ण्च् अकारणओतमकारणओ च्चिय प्द्देजा॥1339॥ यद्यनावरणेऽप्यावरणाभावेऽपि केवलज्ञानमुत्पत्तिं न लभते, ततः पश्चादप्यावरणक्षयोत्तरकालं यदा किल त्वयेष्यते तदापि तदुत्पतिर्न स्यात् । अथावरणाभावाविशेषेऽप्यावरणक्षयसमये केवलज्ञानं न भवति, तदुत्तरकालं तु पश्चाद् भवति, इति यदृच्छया मोच्यते; हन्त ! नाकारणा यहच्छयैव प्रमूतिरस्य, ततोऽकारणत एच जातम् , अकारणतयैव तत् प्रतिपतेत् , विशेषाभावादिति ॥ 1339 ॥ तस्मात् किमिह स्थितम् ?, इत्याह नाणसावरणस्स य समयं तम्हा पगास-तमसो व्व । उप्पाय-ब्वयधम्मा तह नेया सव्वभावाणं ॥ 1340 ॥ तस्मात् केवलज्ञानस्य तदावरणस्य च युगपदेवोत्पाद-व्ययधो द्र्स्स्त्त्व्यौ। कयोरिव ?, इत्याह- प्रकाश-तमसोरिव । यथा हि युगपदेव तमो निवर्तते, प्रदीपादिप्रकाशस्तूत्पद्यते, इति य एव तमसो निवृत्तिसमयः स एव प्रकाशस्योत्पादसमयः । एवमिहापि युगपदेवाधरणं निवर्तते, केवलज्ञानं तूत्पद्यत इति । आत्मद्रव्यं त्ववतिष्ठत इति । य एवावरणस्य क्षयसमयः स एव केवलज्ञानस्योत्पादस । यद् निर्जीयमाणं निर्जीणमिति भणितं श्रुते यच्च । नोकमें निर्जीयते नावरणं तेन तत्समये ॥ 1138 ॥ 2 चल्यमाने चलितः, यावद् निर्जीयमाणे निर्जीर्णः । 3 कर्म वेचते नोकर्म निर्जीयत । 4 यदि शानमनावरणेऽपि नास्ति ततस्तन् न नाम पश्चादपि । जातं.चाकारणतस्सदकारणत एवं पतेत् ॥ 1539 ॥ 5 ज्ञानस्यावरणस्य च समकं तस्मात् प्रकाश तमसोरिव । उत्पाद-व्ययधौं तथा शेयौ सर्वभावानाम् ॥ 134.. ॥ 578 // Forsonal Prese Only aww.jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 579 ॥ मयः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीणत्वात् , केवलज्ञानस्य चोत्पद्यमानस्योत्पन्नत्वात् , आत्मद्रव्यस्य त्ववस्थितत्वादिति । एवं सर्वेषामपि भावानां मृद-गुल्यादिपदार्थानां घट-ऋजुतादिभिरपूर्वपर्यायैरुत्पादः, पिण्ड-शिवक-स्थास-कोशादिभिः, वक्रत्वादिभिश्चात प्राक्तनपर्यायैर्व्ययः, मृद-'ङ्गुल्यादिद्रव्यरूपतया त्ववस्थानं युगपद् भवतीति ज्ञातव्यमिति ॥ 1340 ॥ यदि चरमसमये केवललाभः, ततः किम् ?, इत्याह उभयावरणाईओ केब्ल्व्र्नान्न्-dsnnshaavo। जाणइ पासइ य जिणो नेयं सव्वं सयाकालं ॥ 1341 ॥ ततश्च सर्वमपि ज्ञेयं साध-'पर्यवसितं सदाकालं जिनः केवली जानाति केवलज्ञानेन, पश्यति च केवलदर्शनेन । कथंभूतः सन् ?, केवलवरज्ञान-दर्शनस्वभावस्तदव्यतिरिक्तस्वरूपः । तर्हि पूर्वमित्थमदृष्ट्वा किमितीदानीमेवं पश्यति ?, इत्याह- यत इदानीमुभयावरणातीतः केवलज्ञान-केवलदर्शनावरणद्वितयातीतत्वादित्यर्थः ॥ इत्यष्टाविंशविगाथार्थः ॥ 1341 ॥ अत एवाह संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्वं । तं नत्थि जंन पासइ भूयं भव्वं भविस्सं च ॥ 1342 ॥ ___सम्- एकीभावेन भिन्न संभिन्न-यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा, द्रव्य-क्षेत्र-काल-भावलक्षणं सर्वमपि ज्ञेयमत्र केवलज्ञानस्य विषयत्वेन दर्शितम् , तत्र संभिन्नमिति द्रव्यं गृह्यते, काल-भावौ च तत्पर्यायत्वाद् गृह्यते ताभ्यां च समस्ताभ्यां समन्ताद् वा भिन्न संभिन्नमिति कृत्वा द्रव्यं संभिन्नमुच्यते । तत् पश्यन्नुपलभमानो 'लोकमलोकं च प्रसिद्धखरूपं पश्यन्' अनेन क्षेत्र प्रतिपादित भवति । एतावदेव द्रव्यादि चतुर्विध ज्ञेयं, नान्यदिति । किमेवमेकया दिशा पश्यन् ?, इत्याह- सर्वतः सर्वासु दिक्षु । ताखपि किं कियदपि द्रव्यादि, उत न ?, इत्याह- सर्व निरवशेषम् । अमुमेवार्थ स्पष्टयनाह- तद् नास्ति किमपि ज्ञेयं भूतमतीतम् , भवतीति भव्यं । वर्तमानम् , भविष्यच्च, यद् न पश्यति केवली ॥ इति नियुक्तिगाथार्थः ॥ 1342 / / _ 'संभिन्नं पश्यन्' इत्युक्तम् , तत्र 'संभिन्नम्' इति कोऽर्थः ?, इत्याह ॥ 579 ॥ उभयावरणातीतः केवलवरज्ञान-दर्शनस्वभावः । जानाति पश्यति च जिनो ज्ञेयं सर्व सदाकाकम् ॥ 11 ॥ 2 संभिवं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तद् नास्ति यद् न पश्यति भूतं भव्य भविष्यच ॥ 1542 ॥ POS Jain Educanera internatio For Personal and Private Use Only Twww.jaineltrary.org Page #182 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । विशेषा0 ॥ 580 ॥ बाहिं जहा तहतो संभिन्नं सव्वपज्जवेहिं वा । अत्त-परनिविसेसं स-परपज्जायओ वा वि ॥ 1343 ॥ यथा बहिस्तथाऽन्तश्चेति संभिन्नम् । अथवा, सर्वपर्यायैः संकर्णि व्याप्तं संभिन्नम् । यदिवा, यथाऽऽत्मानं जानाति तथा परम- पि, यथा परं तथात्मानमपि निर्विशेष जानाति, इत्येवं ख-परनिर्विशेष संभिन्नं, स्व-परपर्यायैर्वा युक्तं संभिन्नमिति ॥ 1343 ॥ अथवा-- अभिन्नग्गहणेणं व दवमिह सकाल-पज्जवं गहियं । लोगालोगं सव्वं ति सव्वओ खित्तपरिमाणं ॥ 1344 ॥ संभिन्नग्रहणेनेह सकाल-पर्यायं द्रव्यं गृह्यते, कालश्च पर्यायाश्च काल-पर्यायाः, सह तैवर्तत इति सकाल-पर्यायं भिन्नम् । 'लोकालोकं च सर्वतः सर्वम्' इत्यनेन क्षेत्रपरिमाणं गृहीतम् । एतावदेव च ज्ञेयं यद् द्रव्यादिचतुष्टयमिति ॥ 1344 ॥ बच्च पश्यन् किम् , इत्याह तं पासंतो भूयाइं जं न पासइ तओ तयं नत्थि । पंचत्थिकायपज्जयमाणं नेयं जओऽभिहियं ॥ 1345 ॥ तच् द्रव्यादि चतुर्विधं ज्ञेयं पश्यंस्तकोऽसौ केवली भूतादिकालविशिष्टं तत् किमपि वस्तु नास्ति यद् न पश्यति । कुतः, इत्याहयतो यस्मात् पश्चास्तिकायपर्यायराशिप्रमाणमेव ज्ञेयमागमेऽभिहितम् , नान्यत् । एतच्च द्रव्यादिचतुष्टयं न गृहीतमेवेति भाव्ः॥1345॥ सदेवमियता ग्रन्थेन किमुक्तं भवति !, इत्याह तैव-नियम-नाणरुक्खं आरूढो जं जिणो अमियनाणी । एत्तो स परंपरओ एत्तो जिणपवयणुप्पत्ती ॥ 1346 ॥ तदेवमियता ग्रन्थेनाऽयं स जिनोऽमितज्ञानी प्रोक्तः । यः किम् ?, इत्याह- यस्तपो-नियम-ज्ञानवृक्षमारूढो ज्ञानदृष्टिं मुश्चति पाग निर्दिष्टः । एतस्माच स प्रागुक्तो भावपरम्परक:- एतस्मादेव चाचार्यपारम्पर्येण सामायिकादि श्रुतमायातमित्यर्थः । एतस्माच जिनप्रवचनोत्पत्तिरिति । / 1346 ॥ पहिर्यधा तथाऽन्तः संभिन्नं सर्वपर्यवैर्वा । आत्म-परनिर्विशेष स्व-परपर्यायतो वापि ॥ 1343 ॥ 2 संभिन्नग्रहणेन वा अन्यमिह सकाल-पर्यवं गृहीतम् । लोकालोकं सर्वमिति सर्वतः क्षेत्रपरिमाणम् ॥ 1344 ॥ 3 तत् पश्यन् भूतादि यद् न पश्यति सकस्तद् नास्ति । पञ्चास्तिकायपर्ययमानं शेयं यताऽभिहितम् ॥ 1345 ॥ * तपो-नियम-ज्ञानवृक्षमारूदो यज्जिनोऽमितज्ञानी । इतः स परम्परक इतो जिनप्रवचनोत्पत्तिः ॥ 1346 ॥ SidhaRABARDASTI // 580 // Jan Education interna For Personal and Private Use Only www.jaineltrary.org Page #183 -------------------------------------------------------------------------- ________________ vizeSA0 // 581 // Jain Educationis Internati अथोपसंहारपूर्वकं प्रकृतं स्मरयन्नाह - 'निज्जुत्तिसमुत्थाणप्पसंगओ जाव पवयणुप्पत्ती । पासंगियं गयमियं वुच्छामि अओ उवग्घायं ॥ 1347 ॥ तदेवं सामायिकनिर्युक्तिसमुत्थानप्रसङ्गतः 'तैव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी' इत्यादेरारभ्येदानीं जिनवचनोत्पत्तिं यावत् प्रासङ्गिकमेवेदं गतम् । अतः प्रकृतमुपोद्वातं प्राक्प्रतिज्ञातं वक्ष्यामीति । / 1347 ॥ परं प्रस्तुतोऽपि तिष्ठत्वद्यापि तावदुपोद्घातः । कुतः 1, इत्याह अच्छौ तावुग्धाओ का पुण जिणप्पवयणप्पसूइ त्ति । तं कित्तियाभिहाणं पत्रयणमिह को विभागो सो ॥ 1348 ॥ एयं पसंगसेसं वुत्तुमुवग्घायवित्थरं वोच्छं । तो सेसदाराई कमेण तस्संगहो चेमो ॥ 1349 ॥ तिष्ठतु तावदुपोद्घातः, केयं जिनप्रवचनोत्पत्तिः ?, तद्वा जिनप्रवचनं कियदभिधानम् 1, को वाऽभिधानविभागः स तस्य प्रवचनस्य ? इति विनेयप्रश्नमाशङ्कय, एतज्जिनप्रवचनोत्पत्ति-प्रवचनैकार्थिकता तद्विभागलक्षणं तृतीयं प्रसङ्गशेषमुक्त्वाऽभिधाय ततः 'उसे निदेसे य निग्गमे' इत्यादिद्वारविध्युपन्यासेनोपोद्घातविस्तरं वक्ष्यामि । ततश्च 'नैयविही वक्खाणविही य अणुओगो' इत्येतानि विशेषद्वाराणि क्रमेण वक्ष्यामि । एतस्य च भणनीयत्वेन प्रतिज्ञातस्यायं वक्ष्यमाणः संग्रहो मन्तव्यः ॥ इति गाथसप्तकार्थः ॥ 1348 ॥ 1349 // कः संग्रहः 1, इत्याह "जिणपत्रयणउप्पत्ती पवयणएगट्ठिया विभागो य । दारविही य नयविही वक्खाणविही य अन्नुओगो॥1350 ॥ इह जिनप्रवचनोत्पत्तिः, प्रवचनैकार्थिकानि, एकार्थिकविभागश्च इत्येतत् त्रितयमपि तावत् प्रसङ्गशेषद्वाराण्युद्देश-निर्देशादीनि तेषां विधानं प्ररूपणं विधिर्द्वारविधिः, अयं तूपोद्घातः, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयोगद्वारम्, ziSyAM''cAryaparIkSAbhidhAnaM तु व्याख्यानविधिः, अनुयोगस्तु सूत्रस्पर्शिकनिर्युक्तिः, सूत्रानुगमव । / इति निर्युक्तिसंग्रहगाथार्थः ॥ 1350 / / 1 निर्युक्तिसमुत्थानप्रसङ्गतो यावत् प्रवचनोत्पत्तिः । प्रासङ्गिकं गतमिदं वक्ष्यामि अत उपोद्घातम् ॥ 1347 ॥ 2 गाथा 1094 / 3 तिष्ठतु तावदुपोद्घातः का पुनर्जिनप्रवचनप्रसूतिरिति ? तत् कियदभिधानं प्रवचनमिह को विभागः सः 1 ॥ 1348 ॥ एतं प्रसङ्गशेषमुक्योपोद्घातविस्तरं वक्ष्यामि । ततः शेषद्वाराणि क्रमेण तत्संग्रहश्रायम् ॥ 1349 ॥ 4 गाथा 973 / 5 गाथा 1350 6 जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिता विभागश्च । द्वारविधिश्व नयविधिर्व्याख्यानविधिश्वानुयोगः । 1350 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥581 ॥ Page #184 -------------------------------------------------------------------------- ________________ विशेषा बहन ॥ 582 ॥ एतदेवाह भाष्यकार:पासंगियमाइतियं दारविहि त्ति विहि उ उवग्घाओ । अणुओगदारं पुण चउत्थमिटुं नयविहि त्ति ॥ 1351 ॥ सीसा-यरियपरिक्खा वक्खाणविहि त्ति ख्न्न्म्ज्जाया। सुत्तप्फासियजुत्ती सुत्ताणुगमोऽयमणुओगो ॥ 1352 ॥ गाथाद्वयमपि गतार्थम् ॥ 1351 ॥ 1352 / / अथ प्रेरकः पाहकिं पुण चउत्थदारं नयविहिमभिधाय तोऽन्नुओगोत्ति। चौदारासंगहिया वक्खाणविहि tti kiNghiyaa?॥1353|| nanvanuyogo व्याख्यानरूपत्वादनुगम एव, अत उपक्रमो निक्षेपानुगमो नय इत्यनुयोगद्वारोपन्यासक्रममाश्रित्य नयानां पूर्वमेवानुयोगोपन्यासो युज्यते । इति कथमिह चतुर्थद्वारवर्तिनो नयानभिधाय पश्चात् tRtIyadvAravaya'nugamarUpasyAnuyogasyopanyAsaH कृतः । अपरश्च, चतुरनुयोगद्वारात्मकमेव शास्त्रं भवति । यश्चायमत्र व्याख्यानविधिरुपन्यस्तः स चतुर्णामनुयोगद्वाराणां मध्यादेकेनापि न संगृह्यते; तथाहि- न तावदयमुपक्रम-निक्षेप-नयेष्वन्तर्भवति, तल्लक्षणायोगात् । नाप्यनुगमे । अतो न व्याख्यानविधिः सूत्रा। नुगमरूपः, नापि सूत्रस्पर्शिकनियुक्त्यात्मकः, अतश्चतुरनुयोगद्वारासंगृहीत्वेनाप्रस्तुत्वात् कथमाकास्मकोऽत्र व्याख्यानविधिहीतः ? इति । / 1353 ॥ अत्राचार्यदेशीयस्य कस्याप्युत्तरमुपदय, निराकृत्य च घटमानकं स्वकीयमुत्तरं मूरिराह बंधाणुलोमयाए केई न जओ तई कमेणं पि। तीरै निबंधे जे तेणेयं बुद्धिपुव्व त्ति ॥ 1354 ॥ केचिदाचार्यदेशीया मन्यन्ते- एवमेव बन्धानुलोम्यादनुयोगनयविधिविपर्ययः । एतच्च 'न जओ तै त्ति' यतः क्रमेणापि निव PRASOPEN । प्रासनिकमादित्रिक द्वारविधिरिति विधिस्तूपोद्धातः । अनुयोगद्वारं पुनश्चतुर्थमिष्टं नयविधिरिति ॥ 1351 ॥ शिष्या-'चार्यपरीक्षा व्याण्यानविधिरिति कधनमर्यादा । सूत्रस्पर्शिकयुक्तिः सूत्रानुगमोऽयमनुयोगः ॥ 1352 ॥ 2 किं पुनश्चतुर्थद्वारं नयविधिमभिधाय ततोऽनुयोग इति । चतुर्दारासंगृहीतो व्याख्यानविधिश्च किं गृहीतः ॥ 1353 ॥ / बन्धानुलोमतया केचित् न यतः सा क्रमेणापि । शक्यते निवन्द्वं तेनेयं पुतिपूर्वेति ॥ 15 ॥ ॥ 582 // मानकरडमसाल OPPERS Jan Education Intemat For Personal and Private Use Only Av w ww.jaineltrary.org Page #185 -------------------------------------------------------------------------- ________________ बृह्द्व्चिः। विशेषा0 ॥ 583 ॥ बावरान न्धु ग्रन्थितुं शक्यत एवाऽसौ गाथा तयथा 'दारविही वक्खाणविहि अणुओगो नयावही य ति। तस्माद् बुद्धिपुर्विकेयं विपर्ययरचना ॥ 1354 ॥ कथम् ?, इत्याह अंतम्मि उ वण्णसिउं पुव्वमणुगमस्स जं नए भणइ । तं जाणावेइ समं वच्चंति नयाणुओगो y॥1355॥ उपक्रमः, निक्षेपः, अनुगमः, नयाः, इत्यनुयोगद्वाराणामन्ते पूर्वं नयानुपन्यस्य यदिदानीमनुगमस्यानुयोगस्य पूर्व प्रथमं नयान् भणति, तज्ज्ञापयति भद्रबाहुस्खामी-नया-'नुयोगी प्रतिमूत्रं युगपदेव व्र्ज्त्ः। न हि नाम नयैः शून्यः काप्यनुयोगोऽस्ति, यदि युगपद् नया-'नुगमौ गच्छतः, तर्खेतदुपन्यासोऽपि युगपदेवास्तु, इति चेत् । तदयुक्तम् , अशक्यत्वात् । तस्मादनुयोगद्वारेष्वनुगमस्यान्त उपन्यस्तानामपि नयानां यदिह तदादौ तद्भणनं तद् योगपद्यगमनज्ञापनार्थमिति ॥ 1355 ॥ अथ द्वितीयप्रेर्यस्य परिहारमाह सुत्ताणुगमावसरे गुरु-सीसाणुग्गहोवएसत्थं । वक्खाणविहिं जंपइ मूलद्दाराणहिकयं पि ॥ 1356 ॥ चतुषु मूलानुयोगद्वारेष्वनधिकृतमपि च- तेष्वनुक्तमपि च, व्याख्यानविधि मूरिजल्पति । क ?, इत्याह- इह सूत्रानुगमावसरे- अनुयोगस्यादावित्यर्थः । किमर्थम् ?, इत्याह- गुरुश्च शिष्यश्च गुरु-शिष्यौ, तयोरनुग्रहो गुरु-शिष्यानुग्रहः, तदुपलक्षित उपदेशो गुरु-शिष्यानुग्रहोपदेशस्तदर्थम् । इदमुक्तं भवति- गुणवताऽऽचार्येण गुणवते शिष्याय समस्तगुणोपेतं सूत्रं व्याख्येयम् , इत्येवं गुरुशिष्यानुग्रहार्थं व्याख्यानविधावुपदिष्टे सुव्याख्यानं सुश्रवणं च शास्त्रं भवति, इति गुणमपेक्ष्यानुयोगद्वारासंगृहीतोऽपीह व्याख्यानविधिरुक्त इति । / 1356 ॥ तदेवं व्याख्यान विधेरनधिकृतत्वमभ्युपगम्योक्तम् । यदिवा, तदेवासिद्धम् , इत्येतदाहाहवा साहिकय च्चिय वक्खाणंगं ति जं तओऽणुगमे । जं जं वक्खाणंगं तं तं सव्वं जओऽणुगमो ॥ 1357 ॥ , दाविधिव्याख्यानविधिरनुयोगो नयविधिश्चेति । 2 अन्ते तु वा न्यस्य पूर्वमनुगमस्य यद् नयान् भणति । तज्ज्ञापयति समं बजतो नयोऽनुयोगक्ष ॥ 1355 ॥ 3 सूत्रानुगमावसरे गुरु-शिष्यानुग्रहोपदेशार्थम् । व्याख्यानविधि जल्पति मूलद्वारानधिकृतमपि ॥ 1356 ॥ अथवा सोऽधिकृत एवं व्याख्यानाकामिति यत् ततोऽनुगमे । यद् यद् व्याख्यानाङ्गं तत् तत् सर्वं यतोऽनुगमः ॥ 1357 ॥ ॥ 583 // For Personal and Private Use Only Page #186 -------------------------------------------------------------------------- ________________ विशेषा- ॥ 584 ॥ अथवा, स व्याख्यानविधिरधिकृत एवेह द्रष्टव्यः 'सा' इति प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः । कथं पुनरसाविहाधिकृतः , इत्याह- यद् यस्माद् व्याख्यानाङ्गमिति, ततस्तस्मादनुगमेऽधिक्रियत इति प्रक्रमः । यदि नाम व्याख्यानाङ्गमसी, तथापि कथमनुगमेऽन्तर्भवति , इत्याह- यद् यद् व्याख्यानाङ्ग, तत् तद् यस्मादनुगमः, तत्कारणत्वात् , व्याख्यानाहं च व्याख्यानविधिः, तस्मादनुगमेऽन्तर्भवतीति ॥ 1357 ॥ व्याख्यानाङ्गत्वमेवाऽस्य भावयितुमाह सुत्ताणुगमाईए वक्खाणविही जओ तदंगं सा । जं च सुयावसरे चिय सफलाइं गवाइनायाइं ॥ 1358 ॥ यतश्च सूत्रानुगमस्यादौ प्रथमं व्याख्यानविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः, तथा चेहापि व्याख्याविधान पूर्वमुक्तम् ___ 'सुत्तं पयं पयत्यो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥ 1 ॥ यत्तदोनित्याभिसंबन्धात् , तस्माद् व्याख्यानान्ग्ग्म्सौ। यच्च यस्मात् श्रुतावसर एव सूत्रानुगमप्रस्ताव एव 'गोणी चंदणकथा चेडीउ सावए बहिरगोहे' इत्यादिनाऽत्रैवानन्तरं वक्ष्यमाणानि व्याख्यानविधिगतानि गवायुदाहरणानि सफलानि भवन्ति, नान्यथा । इदमुक्तं भवति-सूत्रव्याख्यानविधिविषयाण्येव हि गवायुदाहरणानि वक्ष्यन्ते, तानि च सफलानि तदा भवन्ति यदा व्याख्यानविधिरनुगमाङ्गमेव भवति । तद्धहिर्भूतत्वे तु तस्य तानि निरालम्बनान्येव स्युरिति ॥ 1358 ॥ अत्र प्रेरकः प्राह जैइ साणुगमंगं चिय दारविहीए तओ किमाईए । उयारेउं भन्नै उक्कमकरणे गुणो को णु ? ॥ 1359 ॥ यदि स व्याख्यानविधिरनुगमानमेवेष्यते, तद्यग्रतोऽनुगमादेरवतार्याऽऽकृष्य किमिति 'उदेसे निदेसे य निग्गमे' इत्यादिवक्ष्यमाणद्वारविधेरादौ समानीय भण्यते- 'गोणी चंदनकथा' इत्यादिना किमिति द्वारविध्यादौ भणिष्यते ? इत्यर्थः । यदेव ह्यग्रे मूत्रं व्याख्यास्यते तदेव तर्हि व्याख्यानविधिः 'गोणी चंदनकथा' इत्यादिर्वक्तुमुचितः, किमिति 'उद्देसे नीसे य' इत्यादिरविधिरांगेव प्रस्तुतस्थाने निर्दिष्टः 1, इति भावः । को खेवमुत्क्रमकरणे गुणलाभः 1-न कश्चिदित्यर्थः ॥ 1359 ॥ एत्रानुगमादी व्याख्यानविधियंतस्तदनं सः । यच श्रुतावसर एव सफलानि गवादिज्ञातानि ॥ 1358 ॥ 1 गाथा 1002 / 3 गाथा 1435 / / 4 यदि सोऽनुगमानमेव द्वारविधौ ततः किमादौ । अवतार्य भण्यते उक्कमकरणे गुणः को नु॥ 1359 ॥ 5 गाथा 973 / ॥ 584 ॥ POL Jan Education internet For Personal and Private Use Only Page #187 -------------------------------------------------------------------------- ________________ vizeSA0 // 585 // Doctor अत्रोत्तरमाह दारविही वि महत्था तत्थ वि व्क्खान्न्विहिविव्ज्जासो। मा होज्ज तदाईए वक्खाणविहिं निरूवेइ ॥ 1360 ॥ द्वारविधिरपि मूत्रवद् बहुवृत्तान्तः कल्याणहेतुः, इत्यतस्तत्रापि व्याख्यानविधिविपर्ययोऽविधिव्याख्यानं मा भूत । अतो दारविही य नयविही वक्खाणविही य अणुओगो' इत्येवं संग्रहगाथायामनुयोगादौ निर्दिष्टोऽपि ततोऽवतार्य तदादौ द्वारविध्यादौ व्याख्यानविधि निरूपयति । / 1360 ॥ द्वारविध्यादौ निर्दिष्टस्य vyAkhyAnavidheya'ktataraguNadarzanArthamevAhaaittheva गुरू सीसं सीसो य गुरुं परिच्छिउं पच्छा । वोच्छी सोच्छी व सुहं मोच्छी व सुदित्त्त्थ्पेयालो॥1361॥ 'एत्थेव त्ति' अत्रैव द्वारविध्यादौ निर्दिष्टं व्याख्यानविधि श्रुत्वा 'सुदिपेयालो त्ति' सुदृष्टव्याख्यानविधिविचारो गुरुः शिष्यम् , शिष्यो वा गुरुं परीक्ष्य पश्चाद् गुणवते शिष्याय द्वारविधेरप्यर्थ सुखेनैव वक्ष्यति गुरुः, गुणवदाचार्यान्तिके श्रोष्यति वा । शिष्यः, मोक्ष्यति वा त्यक्ष्यति वा दोषवन्तं शिष्यं गुरुः, गुरुं वा तद्वन्तं शिष्यः, इति गुणमपेक्ष्य द्वारविध्यादौ व्याख्यानविधिनिर्दिष्ट इति ॥ 1361 ॥ अत्र प्रेरकः माहसाणुगमंगं पि इहं जै भन्नै किं न कीरै इहेव ? / दाएइ पयत्तयरं वक्खाणविही य सुत्तम्मि ॥ 1362 ॥ ननु यद्यनुगमागमपि सन् गुणापेक्षया व्याख्यानविधिरिह द्वारविधेरादौ भण्यते, न तु सूत्रानुगमादौ, तर्हि "जिणपवयणउप्पत्ती' इत्यादिसंग्रहगाथायामपीहैव द्वारविधेरादौ किं न क्रियते- किं नोपादीयते, येन 'वैक्खाणविही य अणुओगो' इत्येवमनुगमादौ निर्दिस्स्त्त्ः। अत्रोत्तरमाह- संग्रहगाथायामित्थमुपन्यासं कुर्वन्नेतद् दर्शयति । किम् ?, इत्याह-प्रयत्नतरं यथा भवत्येवं सूत्रानुगमे व्याख्यानविधिरन्वेषणीय एव । यद्यपि हि द्वारविधौ कथमप्यसौ न जायते तथापि मूत्रानुगमावसरे गुणवदाचार्य-शिष्यपरिग्रहादिको विधिरवश्यमेव । कर्तव्यः, इति संग्रहगाथायामनुगमादौ व्याख्यानविधिरुपात इति भावः ॥ 1362 ॥ द्वारविधिरपि महार्थस्तत्रापि व्याख्यानविधिविपर्यासः । मा भूत् तदादौ व्याख्यानविधि निरूपयति ॥ 1360 ॥ 2 गाथा 1350 / अत्रैव गुरुः शिष्यं शिष्य गुरु परीक्ष्य पश्चात् । वक्ष्यति श्रोष्यति वा सुखं मोक्ष्यति वा सुरष्टविचारः ॥ 1361 ॥ 4 सोऽनुगमाङ्गमपीह यदि भण्यते किं न क्रियत इहैव । दर्शयति प्रयत्नतरं व्याख्यान विधिश्च सूत्रे ॥ 1312 ॥ POT585 // Page #188 -------------------------------------------------------------------------- ________________ कसकोल विशेषा. ॥ 586 ॥ अन्ये त्वाचक्षते । किम् ?, इत्याहाणुओगाइविभागे वक्खाणविही वि तप्पसंगेण । जंपति केइ तेसिं वुत्तुं सौं व को जोग्गो ? ॥ 1363 ॥ संगहगाहाए पुणो अणुओगाईए बिंति दाएण्ता। जो वन्निओऽणुओगो सोऽयंस विही जदत्थं ति॥ 1364 ॥ इह कचित् पुनरेवं जल्पन्ति । किम् ?, इत्युच्यते- अणुओगो य निओगो भास-विभासा य वत्तियं चेव' इत्यादिना ग्रन्थेनाऽनुयोग-नियोग-भाषादीनां विभागविशेषेऽभिधास्यमाने व्याख्यानविधिरपि तत्पसङ्गेन द्वारविधेस्ग्रे संग्रहगाथायामुक्तोऽपि पूर्वमेव निर्दिष्टः । किमर्थम् ?, इत्याह- तेषामप्यनुयोग-नियोग-भाषादीनां वक्तुं श्रोतुं वा को योग्यः ?, इति परिज्ञानार्थम् । "जिणपवयणौष्पत्ती' इत्यादिसंग्रहगाथायां पुनः 'वैक्खाणविही य अणुओगों' इत्येवमनुयोगस्यादौ द्वारविधेस्त्वग्रतो व्याख्यानविधिमुपदर्शयन्त एतद् ब्रुवते । यदुत- योऽनुयोगादिविभागावसरे द्वारविधेः पूर्वमनुयोगो वर्णितः, सोऽयं संग्रहगाथान्ते । अयमत्र भावः- "जिणपवयण' इत्यादिसंग्रह गाथायां प्रथमं द्वारविधिः, ततो व्याख्यानविधिः, ततोऽनुयोग उक्त इति, ततः प्रवचनैकार्थिकद्वारव्याख्यायां 'अणुओगो य निओगो' इत्यादिगाथयाऽनुयोग उक्तः, ततो 'गोणी चंदण' इत्यादिना स्वरूपतो व्याख्यानविधिः, ततो 'उद्देसे निदेसे' इत्यादिद्वारविधिः, ततोऽपि सूत्रानुयोगः, इत्ययं क्रमः । अत्र च यथा द्वारविधेः पूर्व स्वरूपतो व्याख्यानविधिरुक्तः, एवं यदि संग्रहगाथायामपि द्वारविधेः पूर्व नामतोऽप्युच्येत तदा कस्याऽप्येवं संशयः स्यात्- संग्रहगाथान्तोक्तानुयोगद्वारविध्यनन्तरोक्तमूत्रानुयोगयोस्तावदेकत्वं सुबोधम् , संग्रहगाथान्तोक्तानुयोगव्याख्यानरूपत्वात् सूत्रानुयोगस्य, किन्तु प्रवचनकाथिकव्याख्यावसरे 'अणुओगो य निओगो' इत्यत्र योऽनुयोग उक्तः स संग्रहगाथान्तोक्तानुयोगादन्योऽनन्यो वा ? इति । यदा तु संग्रहगाथायामनुयोगप्रत्यासन्न एव विधिरुच्यते, तदेतद् निश्चीयतेयस्य 'अणुओगो य निओगों' इति गाथान्तोक्तानुयोगस्य निमित्तं द्वारविधिरुक्तः, संग्रहगाथान्तोक्तानुयोगोऽपि स एवेति निर्दिष्टः, यदर्थं स व्याख्यानविधिभरविधेः पूर्व स्वरूपत उक्तः, अत्र तु संग्रहगाथायामनुयोगस्यादौ नाममात्रेणैवोक्त इति ॥ 1363 / / 1364 // तदेवं चालना-प्रत्यवस्थाने विधाय प्रस्तुतं 'जिणपवयणउप्पत्ती' इत्यादिगाथाव्याख्याशेष, वक्ष्यमाणगाथाप्रस्तावनां चाह SIRRE HER मेरोइए , अनुवोगादिविभागे व्याख्यानविधिरपि तत्प्रसङ्गेन । जल्पन्ति केचित् तयोर्वक्तुं श्रोतुं वा को योग्यः 1 ॥ 1363 ॥ संग्रहगाथायां पुनरमुयोगादी मुवन्ति दर्शयन्तः । यो वर्णितोऽनुयोगः सोऽयं स विधियंदमिति ॥ 1364 ॥ 2 गाथा 1385 / 3 गाथा 1350 / 4 गाथा 1435 / 5 गाथा 953 / ॥ 586 ॥ For Personal and Private Use Only EMAaww.jaineltrary.org Page #189 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 587 ॥ सुयमिह जिणपवयणं तस्सुप्पत्ती प्स्ण्गोऽभिहिया। जिण-गणहरवयणाओ इमाइं तस्साभिहाणाई ॥ 1365 ॥ यदुक्तम्- 'केयं जिनप्रवचनोत्पत्तिः ?' तत्रेह जिनप्रवचनं तावत् श्रुतमुच्यते, इत्यसकृत प्रसिद्धमेव । अस्य चोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतः 'अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं' इत्यादौ 'जिन-गणधरेभ्यः' इति वचनात् पूर्वमप्यभिहितैव । यत्पुनरुक्तम्- 'तथा, जिनप्रवचनं कियदभिधानम् ?, अभिधानविभागो वाऽस्य कः?' इति । तत्रैतानि तावदस्याभिधानानि ॥ इति पञ्चदशगाथार्थः ॥ 1365 ॥ कानि पुनस्तानि ?, इत्याह ऐगठियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो य । एकेकस्स य एत्तो नामा एगठिया पच ॥ 1366 ॥ एकोऽर्थो येषां तान्येकार्थिकानि त्रीण्येव । कानि पुनस्तानि ?, प्रवचनमुक्तार्थम् , वक्ष्यमाणार्थं च, सामान्येन श्रुतज्ञानम् । / सूचनात् सूत्रं, तद्विशेष एव । अर्यत इत्यर्थः, अयमपि तद्विशेष एव । एषां च प्रवचन-मूत्रा-र्थानां मध्य एकैकस्य प्रत्येकमेकाथिकानि पञ्च पञ्च नामानि भवन्ति । / इति नियुक्तिगाथार्थः । / 1366 ॥ भाष्यम् जैमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं विसेसओ सुत्तमत्थो य ॥ 1367 ॥ गतार्था ॥ 1367 ॥ मुत्रशब्दस्यार्थमाह सिंचइ खरै जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवै सुबै सिव्वै सरए व जेणत्थं ॥ 1368 ॥ 'पिंच क्षरणे' सिञ्चति क्षरति यस्मादर्थान् , ततो निरुक्तविधिना सूत्रम् । अथवा, निरुक्तविधिनैव सूचयति, स्रवति वार्थानि श्रुतमिह जिनप्रवचनं तस्योत्पत्तिः प्रसङ्गतोऽभिहिता । जिन गणधरवचनादिमानि तस्याभिधानानि ॥ 1365 ॥ 2 गाथा 1119 / 3 एकाथिकानि त्रीणि तु प्रवचनं सूत्रं तथैवार्थश्च । एकैकस्य चेतो नामान्येकाथिकानि पञ्च ॥ 1366 ॥ 4 यदिह प्रकृतं प्रशस्तं प्रधानवचनं च प्रवचनं तच्च । सामान्यं श्रुतज्ञानं विशेषतः सूत्रमर्थश्च ॥ 1367 ॥ 5 सिञ्चति क्षरति यदथै तस्मात् सूत्रं निरुक्तविधिना वा । सूचयति स्रवति श्रूयते सीव्यति सरति वा येनार्थम् ॥ 1368 ॥ ॥ 587|| Jan Education Interna For Personal and Private Use Only www.jaineltrary.ary Page #190 -------------------------------------------------------------------------- ________________ TOS DRRENCY बृह्द्वात्तिः। ति मूत्रम् । थूयत इति वा मूत्रम् । सीव्यते विशिष्टघटनामानीयत इति वा सूत्रम् । सरति वाऽर्थमनुगच्छति यस्मात् ततः विशेषासूत्रमिति ॥ 1368 ॥ ॥ 588 // तथा अविवरियं सुत्तं पिव सुट्ठिय-वावित्तौ व सुत्तं ति । जो सुत्ताभिप्पाओ सो अत्थो अज्जए जम्हा ॥ 1369 ॥ अर्थव्याख्यानतो यावदद्याप्यविवृतं तावत् सूत्रं सुप्तमिव सुप्तमुच्यते, माकृतशैल्या च 'सुत्त' इति । अथवा, सुस्थितत्वात् प्रमाणाबाधितस्वात् , व्यापितत्वाच सूत्रम्, प्राकृतत्वादेव च 'सुत्तं' / अर्थशब्दस्यार्थमाह- यः सूत्रस्याभिमायः सोऽर्थोऽभिधीयते यस्मादर्यते गम्यत इत्यर्थः ॥ 1361 ॥ अथ प्रेरकः pAha___ सैह पवयणेण जुत्ता न सुयत्थेगत्थया परोप्परओ । जं सुयं वक्खेयं अत्थो तं तस्स वक्खाणं ॥ 1370 ॥ जुजै च विभागाओ तिण्ह विभिन्नत्थयान चेहरहा । एगत्थाणं पि पुणो किमिहेगत्थाभिहाणेहिं ? ॥ 1371 ॥ ननु प्रवचनेन सह मूत्रा-'र्थयोरेकार्थता युक्ता, तद्विशेषत्वात् । तयोः मूत्रार्थयोः पुनः परस्परत एकार्थता न युज्यते, तयोरत्यन्तभेदात्; तथाहि- व्याख्येयं मूत्रम् , तयाख्यानं चार्थ इति महान् भेदः । अथवा, त्रयाणामप्येषां प्रवचन-मूत्रा-'र्थानां भिन्नार्थतैव FO युज्यते । 'न च त्ति न पुनः 'एकार्थता' इति शेषः, विभागाद् भिन्नविषयत्वात् । सामान्यविषयं हि प्रवचनम् , विशेषविषयौ च मूत्रार्थी, इति कथं तेषामेकार्थता । न हि मृद्-घट-शरावादीनामेकार्थता युक्तिमती । इतरथा- यद्येकार्थान्येतानि त्रीण्यपि, तर्हि 'एकेकस्स य एत्तो नामा एगडिया पञ्च' इत्यनेन यान्येकैकस्य पञ्च पञ्चैकाथिकान्यभिधास्यन्ते, तानि न युज्यन्त एव । न हीन्द्र-शक्रपुरन्दरादिशब्दानामेकार्थानामपि पुनरपि प्रत्येकमेकाथिकान्युपपद्यन्त इति ॥ 1370 / / 1371 / / // 58 , अविवृतं सुप्तमिव सुस्थित-व्यापिस्वतो वा सूत्रामिति । यः सूत्राभिप्रायः सोऽयोऽयते यस्मात् ॥ 1319 ॥ 2 सह प्रवचनेन युक्ता न श्रुताकाधता परस्परतः । यत् श्रुतं व्याख्येयमर्धस्तत् तस्य व्याख्यानम् ॥ 1370 ॥ पुज्यते - विभागात प्रयाणामपि भिन्नार्थता न चेतरथा । एकार्थानामपि पुनः किमिहकार्थाभिधानः 1 ॥ 131 ॥ गाथा 1366 / For Personal and Private Use Only Page #191 -------------------------------------------------------------------------- ________________ RO विशेषा0 ॥ 589 ॥ अत्र प्रतिविधानमाहमेउलं फुल्लं ति जहा स्ण्कोय्-विबोह्मेत्त्भिन्नाई। अत्थेणाभिन्नाई कमलं सामण्णओ चेगं ॥ 1372 ॥ अविवरियं तह सुत्तं विवरीयमत्थो त्ति बोहकालम्मि । किंचिम्मत्तविभिन्ना सामान्नं पवयणं नेयं ॥ 1373 ॥ यथेह मुकुल, फुल्लमिति च, एतयोः संकोच-विकाशरूपतया भेदः, सामान्यार्थतया चाभेदः कमलमिति । न चैषां पुनः प्रत्येकमेकाथिकानि न युज्यन्ते, किन्तु श्रूयन्त एव प्रत्येकं तदेकार्थिकानि, तद्यथा- आद्यस्य मुकुलं, कुड्मलं, कोरक, जालकं, कलिका, वृन्तमित्यादि; द्वितीयस्य तु फुल्लं, विकोचं, विकाश, विकसितम् , उन्मीलितम् , उन्मिषितं, स्मितम् , उत्रिदं, विजृम्भितं, हसितम् , उबुद्धं, व्याकोशमित्यादि । तृतीयस्य कमलं, पद्मम् , अरविन्द, पङ्कजं, सरोजमित्यादि । तथेहाऽप्यविकृतार्थतो मुकुलकल्पं सूत्रमुच्यते, तदेव बोधकाले व्याख्यानकाले विवृतं सत् समुत्फुल्लकमलकल्पमर्थोऽभिधीयते । विशेषरूपतया च किश्चिन्मात्रमनयोर्भेदः, सामान्यरूपतया त्वेकत्वं ज्ञेयं प्रवचनं श्रुतज्ञानमिति । न चैषां प्रवचन-मूत्रा-'र्थानामेकार्थिकानि न युज्यन्ते 'सुयधम्म तित्थ' इत्यादिनाऽनन्तरमेवाभिधास्यमानत्वादिति ॥ 1372 ॥ 1373 // अत्र दृष्टान्तान्तरेणापि प्रवचन-सूत्रा-'र्थानामेकार्थत्वादिरूपता समर्थयन्नाह सामन्न-विसेसाणं जह वेगा-णेगया व्व्त्थाए। तदुभयमत्थो य जहा वीसुं बहुपज्जवा ते य ॥ 1374 ॥ एवं सुत्त-त्थाणं एगा-णेगट्ठया व्व्त्थाए। पवयणमुभयं च तयं तियं च बहुपजयं वीसुं ॥ 1375 ॥ 'वा' इति कमलोदाहरणापेक्षयोदाहरणान्तरत्वसूचकः । ततश्च यथा वा सामान्य-विशेषयोर्व्यवस्थया विवक्षयैकता, अनेकता च दृष्टा- एकार्थत्वम् , अनेकार्थत्वं च दृष्टमित्यर्थः; तथाहि- अर्थलक्षण एकस्मिन्नर्थे द्वयोरपि सामान्य-विशेषयोत्तत्वादेकार्थता; सामान्यस्य च विजातीयव्यावृत्ताकारप्रत्ययनिवन्धनत्वात् , विशेषाणां तु सजातीय-विजातीयभिन्नत्वप्रतिभासकारणत्वादनेकार्थता । , मुकुलं फुलमिति यथा संकोच-विबोधमानभिन्नानि । अर्थेनाभिन्नानि कमलं सामान्यतकम् ॥ 1372 ॥ अविवृतं तथा सूत्रं विवृतमर्थ इति बोधकाले । किञ्चिन्मात्र विभिन्न सामान्य प्रवचनं ज्ञेयम् ॥ 1373 ॥ 2 गाथा 1378 / 3 सामान्य-विशेषयोर्यथा वैका-'नेकता व्यवस्थया । तदुभयमर्थश्च यथा विष्वग् बहुपर्यवास्ते च ॥ 1374 ॥ एवं सूत्रा-'र्थयोरेका-उनेकार्थता व्यवस्थया । प्रवचनमुभयं च तत् त्रिकं च बहुपर्ययं विष्वक् ॥ 1375 ॥ 4 क. ग. 'दृश्यते e'| 589 ॥ nAhaGAGANAGPsamasyAmAra हाल Page #192 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 590 ॥ पर kapaESSOR 'तदुभयमत्यो य जह त्ति' यथा च तयोः सामान्य-विशेषयोरुभयं तदुभयमर्थो भण्यते- अर्थशब्दवाच्यं द्वितयमप्येतद् भवतीत्यर्थः । ते च सामान्य-विशेषा-'र्थलक्षणाखयोऽप्यर्था विष्वक् पृथग् यथा बहुपर्याया बढेकार्थाः, तद्यथा- सामान्य, सत्ता, भाव इत्यादि। | विशेषाः, भेदाः, पर्याया इत्यादि ; अर्थः, द्रव्यं, व्स्त्वित्यादि। एवं प्रस्तुतयोः सूत्रा-'र्थयोरपि विवक्षयैकार्थतादयो भावनीयाः, तथाहि- प्रवचनलक्षण एकस्मिन्नर्थे द्वयोरपि सूत्रा-'र्थयोवृत्तत्वादेकार्थता; सूत्रस्य वाचकत्वात् , अर्थस्य तु वाच्यत्वाद् भिन्नार्थता । 'पवयणमुभयं च तयं ति' तच्च मूत्रा-'र्थयोरुभयमपि प्रवचनमुच्यते । त्रिकं चैतत् सूत्रा-अर्थ-प्रवचनलक्षणं विष्वक् पृथग् बहुपर्यायं बढेकार्थिकम् , तथा च वक्ष्यति- 'सुयधम्म तित्थ मग्गो' इत्यादि ॥ 1374 ॥ 1375 // अथवा, नयमतभेदादेषां त्रयाणामपि प्रवचनादीनामेकार्थता, पृथग्बहुपर्यायत्वं च न विरुध्यते, इति दर्शयन्नाह अहवा सव्वं नामं बंजणसुद्धियनयस्स भिन्नत्थं । इयरस्स अभिन्नत्थं संववहारो य तदवेक्खो ॥ 1376 ॥ संववहारट्ठाए तम्हा जेणेगया, न निच्छयओ । तो जुत्ताई तेसिं वीसुं पज्जायनामाइं ॥ 1377 ॥ अथवा, व्यञ्जनशुद्धिकनयः समभिरूढलक्षणः शुद्धनयस्तस्याभिप्रायात् सर्वमपि नाम भिन्नार्थमेव, शब्दभेदात , घट-पटाद्यभिधानवदिति । इतरस्य तु नैगमादेरर्थनयस्थाभिमायादभिन्नार्थमपि नाम भवति, वस्तुनोऽनेकपर्यायत्वात , शकेन्द्र पुरन्दरादिनामवदिति । किश्च, संव्यवहारश्च लोकव्यवहारश्च तदपेक्षोऽभिन्नार्थनामापेक्ष एकार्थिकनामापेक्षः प्रायः प्रवर्तत इत्यर्थः, स्वः, स्वर्गः, सुरसम, त्रिदशावासः, त्रिविष्टपं, त्रिदिवमित्यायेकाथिंकनाममालादिशास्त्राणां संव्यवहारनयापेक्षयैव प्रवृत्तेरिति । ततः किम् ?, इत्याह-'संववहारेत्यादि' तस्माद् येनोक्तप्रकारेण संव्यवहारार्थतया व्यवहारनयापेक्षया नाम्नामेकता- एकार्थताऽप्यस्तीत्यर्थः, न निश्चयतः शुद्धतरशब्दमयलक्षणनिश्चयनयमतेन सर्वेषामपि भिन्नार्थत्वाद् न कचिदेकार्थतेत्यर्थः । ततस्तस्मात् तेषां प्रवचन-मूत्रा-'र्थानां विष्वक् पृथग् व्यवहारनयमतेन युक्तानि घटमानकानि पर्यायनामान्येकार्थिकाभिधानानि । / इत्येकादशगाथार्थः ॥ 1376 ॥ 1377 // तत्र प्रवचन-मूत्रयोस्तावत् पश्च पञ्चैकार्थिकाम्याह1 गाथा 1378 / 2 अथवा सर्व नाम व्यञ्जनशुद्धिकनयस्य भिन्नार्थम् । इतरस्याऽभिन्नाथ संव्यवहारश्च तदपेक्षः ॥ 1306 ॥ संव्यवहारार्थतया तस्माद् येनकता, न निश्चयतः । ततो युक्तानि तेषां विष्वक् पर्यायनामानि ॥ 13 ॥ MARRAPE // 590 // For Personal and Prevate Une Grey Page #193 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः । सुयधम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाठो सत्थं च एगट्ठा ॥ 1378 ॥ श्रुतधर्मः, तीर्थ, मार्गः, प्रावचनं, प्रवचनम् , एतानि प्रवचनैकार्थिकानि । सूत्र, तन्त्र, ग्रन्थः, पाठः, शास्त्रं च, इत्येतानि सूत्रैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1378 ॥ तत्र श्रुतधर्म इति कोऽर्थः, इत्याह बोहो सुयरस धम्मो सुयं व धम्मो स जीव्प्ज्जाओ। सुगईए संजमम्मि य धरणाओ वा सुयं ध्म्मो॥1379॥ श्रुतस्य धर्मः स्वभावः, स च बोधः, बोधस्वभावत्वात् श्रुतस्य । अथवा, श्रुतं च तद् धर्मश्च श्रुतधर्मो जीवपर्यायः अथवा, सुगतौ, संयमे वा धारणाद् धर्मः श्रुतमुच्यते, श्रुतं च तद् धर्मश्चेति श्रुतधर्मः ॥ 1379 ॥ अथ तीर्थशब्दार्थमाह-- तित्थं ति पुव्वभणियं संघो जो नान्न्-च्र्न्न्-स्ण्घाओ|इः पवयणं पि तित्थं तत्तोऽणत्थंतरं जेण ॥ 1380 ॥ तीयतेऽनेनेति तीर्थ पूर्वमेवाऽत्राप्युक्तम् । किम् ?, इत्याह- संघः । किविशिष्टः 1 / ज्ञान-दर्शन-चारित्रगुणसंघातः । इह तु प्रवचनमपि तीर्थमुच्यते यस्मात् , ततः संघातात् तदपि श्रुतज्ञानरूपत्वादनान्तरमेवेति ॥ 1380 ॥ मार्गशब्दार्थमाह मइजिजइ सोहिजइ जेणं तो पवयणं तओ मग्गो । अहवा सिवस्स मग्गो मग्गणमन्नेसणं पंथो ॥ 138 ॥ ततस्तस्मात् प्रवचनं मार्ग उच्यते । येन किम् ?, इत्याह- 'मृजू शुद्धौ' मृज्यते शोध्यतेऽनेन कर्ममलिन आत्मा, तस्माद् हेतोः। अथवा, मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति ॥ 1381 ॥ , श्रुतधर्मस्तीर्थ मार्गः प्रावचनं प्रवचनं चैकार्थानि । सूत्रं तन्त्र ग्रन्थः पाठः शास्त्रं चैकार्थानि ॥ 1378 ॥ 2 बोधः श्रुतस्य धर्मः श्रुतं वा धर्मः स जीवपर्यायः । सुगतौ संयमे च धारणाद् वा श्रुतं धर्मः ॥ 1379 ॥ 3 तीर्थमिति पूर्वभणितं संघो यो ज्ञान-चारित्रसंघातः । इह प्रवचनमपि तीर्थ ततोऽनन्तरं येन ॥ 10 ॥ 4 प. u. ज. 'असं' 5 मुज्यते शोध्यते येन ततः प्रवचनं ततो मार्गः । अथवा शिवस्य मागों मार्गणमन्वेषणं पन्थाः ॥ 18 ॥ ॥ 591 // Salienesday Page #194 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 592 ॥ S सपनाअर् अथ प्रावचनशब्दार्थमाह पैगयाइअभिविहीए पवयणं पावयणमाइवयणं वा । सिवपावयवयणं वा पावयणं, पवयणं भ्न्निय्॥1382॥ बृहद्वृत्तिः । 'पगयाइ त्ति' पूर्ववत् प्रगताद्यर्थोत्रापि प्रशब्दः, AG मर्यादायाम् , अभिविधौ च गृह्यते । प्रगतं, प्रशस्त, प्रधानम् , आदौ वा जीवादिष्वभिविधि-मर्यादाभ्यां वचनं पावचनम् , शिवपापकं वा वचनं प्रावचनमुच्यते । प्रवचनशब्दार्थस्तु प्रागेव भणित इति । तदेवमुक्तः प्रवचनकार्थिकविभागः ॥ 1382 / / अथ सूत्र-तन्त्र-ग्रन्थशब्दार्थमाहम सुत्तं भणियं तंतं तणिजए तेण तम्मि व जमत्थो । गंथिज्जइ तेण तओ तम्मि व तो तं मयं गंथो ॥ 1383 ॥ सूत्रशब्दार्थस्तावत् पागेव भणितः । तन्त्रशब्दार्थस्तूच्यते- 'तनु विस्तारे' तन्यते विस्तार्यते यद् यस्मादनेन, अस्मात् , अस्मिन् । वार्थ इति तन्त्रम् । अथवा, तन्यते विशिष्टरचनया तदेव विस्तार्यत इति तन्त्रं मूत्रमेवोच्यते । तथा, ग्रथ्यतेऽनेन, अस्मात् , अस्मिन् वाऽर्थ इति तदेव ग्रन्थ उच्यते । अथवा, तदेव प्रथ्यते विरच्यत इति ग्रन्थः ॥ 1383 / / पाठ-शास्त्रयोः शब्दार्थमाह पैढणं पाढो तं तेण तम्मि व पढिज्जएऽभिधेयं ति । सासिज्जए तेण तहिं व नेयमाया व तो सत्थं ॥ 1384 ॥ पठन पाठः, पठ्यते वा व्यक्तीक्रियते तदिति पाठः । पठ्यतेऽभिधेयमनेन, अस्मात् , अस्मिन्निति वा पाठः । 'शासु अनुशिष्टौ' शास्यते ज्ञेयमात्मा वाऽनेन, अस्मात् , अस्मिन्निति वा शास्त्रम् , शास्यते कथ्यते तदिति वा शास्त्रम् । इति गाथाषट्रार्थः । तदेवमभिहितः सूत्र्कार्थिक्विभाग्ः॥ 1384 ॥ ___ अथाकार्थिकानि वक्तव्यानि, तत्राऽर्थः, व्याख्यानम् , अनुयोग इत्यनान्तरम् , इत्यनुयोगैकार्थिकान्याह प्रकृताचभिविधी प्रवचनं प्रावचनमादिवचनं वा । शिवप्रापकवचनं वा प्रावचनं, प्रवचनं भणितम् ॥ 1382 ॥ 2 सूत्रं भणितं तन्वं तन्यते तेन तस्मिन् वा यदर्थः । अथ्यते तेन ततस्तस्मिन् वा ततस्तद् मतं प्रन्धः ॥ 1383 ॥ 3 पठनं पाठस्तत् तेन तस्मिन् वा पख्यतेऽभिधेयामिति । शास्यते तेन तस्मिन् वा ज्ञेयमात्मा वा ततः शास्त्रम् ॥ 1384 ॥ ॥ 592 // हा JainEducational Internatior For Don Pets Only Page #195 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वात्तिः । ॥ 593 ॥ अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगठिया प्ण्च्॥ 1385 ॥ अनुयोगः, नियोगः, भाषा, विभाषा, वार्तिकम् , इति पश्चानुयोगेकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 1385 ॥ अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्थं पुनरप्याहाणुओयणमणुओगो सुयस्स नियएण ज्म्भिधेएन्न्ण्। वावारोवा जोगो जो अणुरूवोऽणुकूलो वा॥ 1386 ॥ अहवा जमत्थओथोव-पच्छभावेहिं सुयमणुंतस्स |अभिधेये वावारो जोगो तेणं व संबंधो ॥ 1387 ॥ यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः । अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, मूत्रमणु इत्युच्यते । कुतः । यस्मादर्थ- स्यानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पन्नेइ वा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्थं हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् मूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोऽणुयोगः । तेन वाऽणुना सूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः ॥ इति गाथाद्वयार्थः ॥ 1386 / / 1387 // ___ अथानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह नाम ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ 1388 ॥ नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य सप्तविधो निक्षेपः ॥ इति नियुक्तिगाथासंक्षेपार्थः । / 1388 / / विस्तरार्थं त्वभिधित्सुर्भाष्यकारो नाम-स्थापनानुयोगस्वरूपं तावदाह 1 अनुयोग नियोगो भाषा-विभाषे च वार्तिकं चैव । एतान्यनुयोगस्य तु नामान्येकाथिकानि पञ्च ॥ 1385 ॥ 2 अनुयोजनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ 1386 ॥ अथवा यदर्थतः स्तोक-पश्चाद्भावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥ 1387 ॥ 3 उत्पद्यन्ते वा । 4 नाम स्थानपना द्रव्य क्षेत्र कालो वचन-भावी च । एपोऽनुयोगस्य तु निक्षेपो भवति सप्तविधः ॥ 1388 ॥ ॥ 593 // Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #196 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा ॥ 594 ॥ नामस्स जोऽणुओगो अहवा ज्स्साभिहान्न्म्न्नुओगो। नामेण व जो जोग्गो जोगो नामाणुओगो सो॥1389॥ ठवणाए जोऽणुओगोऽणुओग इति वा ठविज्जए ज्ण्च्|जा वेह जस्स ठवणा जोग्गा ठवणाणुओगो सो॥1390 नाम्न इन्द्रादेर्योऽनुयोगो व्याख्यानमसौ नामानुयोगः । अथवा, यस्य वस्तुनः 'अनुयोगः' इति नाम क्रियते तद् नाम्ना नाममात्रेणानुयोगो नामानुयोग इत्युच्यते । यदिवा, नाम्ना सह यः कश्चिद् योग्योऽनुरूपो योगः संबन्धः स नामानुयोगः, नाम्ना सहानुरूपः अनुकूलो वा योगो नामानुयोग इति व्युत्पत्तेः यथा दीपस्य दीपनाम्ना सह, तपनस्य तपननाम्ना सह, ज्वलनस्य ज्वलननाम्ना सहेत्यादि । एवं स्थापनाया अनुयोगो व्याख्यानं स्थाप्नानुयोग्ः। अथवा, अनुयोगं कुर्वन्नाचायोदियंत्र काष्ठादौ स्थाप्यते तत्स्थापनानुयोगः । या वेहानुयोगकर्तुराचार्यादेस्तदाकारवति लेप्यकर्मादौ योग्याऽनुरूपस्थापना क्रियते स स्थापनानुयोगः, स्थापनाया अनुरूपोनुकूलो वा योगः संबन्धः स्थापनानुयोग इति व्युत्पत्तेः ॥ 1389 / / 1390 // अथ द्रव्यानुयोगमाहदेव्वस्स जोऽणुओगोदव्वे दव्वेण दव्वहेऊ वा। दव्वस्स पज्जवेण व जोग्गो दव्वेण वा जोगो ॥ 1391 ॥ बहुवयणओ वि एवं नेओ जो वा कहे अन्नुवुत्तो। दवाणुओग एसो एवं खेत्ताइयाणं पि ॥ 1392 ॥ द्रव्यस्य योऽनुयोगो व्याख्यानम्, 'एष द्रव्यानुयोगः' इति द्वितीयगाथायां sNbndhH। तथा, द्रव्ये निषद्यादावधिकरणभूते स्थितस्या। नुयोगो द्रव्यानुयोगः । द्रव्येण वा क्षीर-पापाणशकलादिना करणभूतेनानुयोगो द्रव्यानुयोगः । द्रव्यहेतोर्वा शिष्यद्रव्यप्रतिबोधनादिनिमित्तमनुयोगो द्रव्यानुयोगः । अथवा, द्रव्यस्य वस्त्रादेः कुसुम्भरङ्गादिना पर्यायेण सह य इह योग्योऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः । अथवा, द्रव्येणाम्लीकादिना कृत्वा यस्यैव वस्त्रादेस्तेनैव कुसुम्भरागादिना पर्यायेण सह योगोऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः । एवं बहुवचनतोऽपि ज्ञयो द्रव्यानुयोगः, तद्यथा- द्रव्याणां, द्रव्येषु, द्रव्यैर्वाऽनुयोगो द्रव्यानुयोगः, तथा, द्रव्याणां नानो योऽनुयोगोऽधवा यस्याभिधानमनुयोगः । नाना वा यो योग्यो योगो नामानुयोगः सः ॥ 1389 ॥ स्थापनाया योऽनुयोगोऽनुयोग इति वा स्थाप्यते यच्च । या वेह यस्य स्थापना योग्या स्थापनानुयोगः सः ॥ 1390 ॥ 2 व्यस्य योऽनुयोगो बग्ये जग्येण वा द्रव्यहेतुर्वा । द्रग्यस्य पर्यवेण वा योग्यो द्रव्येण वा योगः ॥ 1391 ॥ बहुवचनतोऽप्येवं शेयो यो वा कधयत्यनुपयुक्तः । व्यानुयोग एष एवं क्षेत्रादिकानामपि ॥ 1292 ॥ ॥ 594 // Jan Education interna For Personal and Private Use Only Page #197 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 595 ॥ STORISTS हेतोरनुयोगो द्रव्यानुयोगः, द्रव्याणां वा पर्यायैः सह, द्रव्यैर्वा करणभूतैरनुरूपो योगो द्रव्यानुयोग इति । यो वाऽनुपयुक्तः कथयतिअनुपयुक्तोऽनुयोगं करोति स द्र्व्यानुयोग्ः॥ _ एवं क्षेत्रादीनामपि- क्षेत्र-काल-वचन-भावेष्वपि यथासंभवामित्थमेवायोज्यत इत्यर्थः, तद्यथा- क्षेत्रस्य, क्षेत्रेण, क्षेत्रे क्षेत्राणां क्षेत्रः, क्षेत्रेष्वनुयोगः क्स्सेत्रानुयोग्ः। तथा, क्षेत्रस्य, क्षेत्राणां वा हेतोरनुयोगः क्षेत्रानुयोगः- क्षेत्रानुज्ञापनाय देवेन्द्र-चक्रवादीनामनुयोगो व्याख्यानं यत् क्रियत इत्य्र्थ्ः। तथा, क्षेत्रस्य क्षेत्राणां वा, क्षेत्रेण क्षेत्रैर्वा करणभूतः, पर्यायेण पर्यायैर्वा सहानुरूपोऽनुकूलो योगः क्स्सेत्रानुयोग्ः। एवं काल-वचन-भाव-विषयेऽप्येकवचन-बहुवचनाभ्यां सुधिया यथासंभवं वाच्यम् , नवरं कालाधभिलापः कार्य इति ॥ 1391 ॥ 1392 // 'द्रव्यस्यानुयोगो व्याख्यानं द्रव्यानुयोगः' इत्यादावभिहितम् । तत्र कतिभेदं तद् द्रव्यम् , किंखरूपश्च तस्यानुयोगः ?, इत्याशङ्कयाह देव्वस्स उ अणुओगो जीवदव्वस्स वा अजीवदव्वस्स । एक्केक्कम्मि वि भेया हवंति दवाइया चुरो॥1393॥ द्रव्यानुयोगो य उक्तः स द्रव्यभेदाद् द्विधा भवति- जीवद्रव्यस्य, अजीवद्रव्यस्य च । एकैकस्मिञ्जीवद्रव्ये, अनिद्रव्ये च । द्रव्यादयश्चत्वारो भेदा भवन्ति- जीवद्रव्ये, अजीवद्रव्ये च प्रत्येकं द्रव्यतः, क्षेत्रतः, कालतः, भावतश्चतुर्धाऽनुयोगः प्रवर्तत इत्य्र्थ्ः॥1393॥ एतदेवाह देव्वेणेगं दव्वं संखाईयप्पएसओगाढं । कालेऽणाइ अनिहणो भावे नाणाइयाणंता ॥ 1394 ॥ एमेव अजीवस्स वि परमाणू दव्व एगदव्वं तु। खेत्ते एगपएसे ओगाढो सो भवे नियमा ॥ 1395 ॥ समयाइठी असंखा उसाप्पणीओ वंति कालम्मि । वण्णाइभावणता एवं दुपएसमाई वि॥1396॥ 1 न्यस्य त्वनुयोगो जीवद्रव्यस्य वाऽजीवद्रव्यस्य । एकैकस्मिन्नपि भेदा भवन्ति द्रव्यादिकाश्चत्वारः ॥ 1393 ॥ 2 द्रव्येणैकं द्रव्यं संख्यातीतप्रदेशावगाढम् । कालेऽनादिरनिधनो भावे ज्ञानादयोऽनन्ताः ॥ 1394 ॥ एवमेव जीवस्यापि परमाणुईच्य एकद्रव्यं तु । क्षेत्र एकप्रदेशेऽवगादः स भवेद् नियमात् ॥ 1395 ॥ समयादिस्थितिरसंण्या उत्सर्पिण्यो भवन्ति काले । वर्णादिभावा अनन्ता एवं द्विपदेशादयोऽपि ॥ 1396 ॥ ॥ 595 // For Pesond ere Page #198 -------------------------------------------------------------------------- ________________ विशेषा ॥ 596 ॥ द्रव्येण द्रव्यतो जीव एक द्रव्यम् । क्षेत्रतस्तु तज्जीवद्रव्यं संख्यातीतप्रदेशावगाढम् , एकैकस्य जीवस्यासंख्याताकाशप्रदेशावगाढत्वात् । काले कालतोऽनादिः, अनिधनश्च जीवो भवति । भावे भावतस्तु ज्ञानादयोऽनन्तास्तस्याऽगुरुलघुपर्यायाः । अजीवद्रव्यस्याप्येवमेव द्रव्यादिभ्यश्चतुर्विधोऽनुयोगः । तत्र द्रव्ये द्रव्यतः परमाणुरेकं द्रव्यम् । क्षेत्रे क्षेत्रतस्त्वेकप्रदेशावगाढ एव । कालतस्तु जघन्यतस्तस्य स्थितिरेकः समयः, मध्यमतस्तु द्यादयः समयाः, उत्कृष्टतस्त्वसंख्येया उत्सपिण्य-'वसर्पिण्यः । भावतः पुनर्वर्ण-गन्धादिरूपा अनन्ता पर्यायाः । एवं द्वयणुकादिस्कन्धानामपि प्रत्येकं द्रव्यादिभावेन चतुर्विधोऽनुयोगो वक्तव्यः । द्रव्यस्यानुयोग इति गतम् ॥ 1394 ॥ ॥ 1395 // 1396 // अथ 'द्रव्याणामनुयोगः' इत्येतद् व्याचिख्यासुराह देवाणं अणुओगो जीवा-जीवाण पज्जवा नेया। तत्थवि यमग्गणाओऽणेगा सट्ठाण-परठाणे ॥ 1397 ॥ द्रव्याणामनुयोगो यदा चिन्त्यते तदा जीवा-'जीवद्रव्याणां पर्यवाः पर्याया ज्ञेया ज्ञातव्या यथा प्रज्ञापनायां प्र्रूपिताः। तथाच तत्रोक्तम्- "कैइविहा णं भंते ! पजवा प्न्न्त्ता?| गोयमा ! दुविहा पन्नत्ता, तं जहा- जीवपज्जवा य, अजीवपज्जवा य । जीवपज्जवा । ण भंते ! कि संखेजा, असंखेज्जा, अणता ? / गोयमा ! नो संखेजा, नो असंखेजा, अणता । एवं अजीवपज्जवा वि अणंता" इत्यादि । तत्रापि द्रव्याणामप्यनुयोगपक्षे स्वस्थान-परस्थानभेदादनेका मार्गणा अन्वेषणा विचारणा ज्ञातव्याः । तत्र द्रव्यतोऽनन्तानि जीवद्रव्याणि, अनन्तान्यजीवद्रव्याणि, इत्येवं जीवा-'जीवद्रव्याणां द्रव्यतश्चिन्ता स्वस्थानम् , क्षेत्र काल-भावतस्तु चिन्ता परस्थानम् । तत्र क्षेत्रतो जीवा-जीवद्रव्याणि प्रत्येकं समस्तलोकावगाढानि, कालतोऽनाद्य-निधनानि, भावतस्त्वनन्तपर्यायाणि, इत्यादिमार्गणाः स्वधिया विधेया इति ॥ 1397 ॥ __यदुक्तम्- 'द्रव्येण, द्रव्यैः, द्रव्ये, द्रव्येष्वनुयोगः' इति, तत्राह 15. छ. ज. 'न्न्य्ः'| 2 व्याणामनुयोगो जर्जावा-उजीवानो पर्यवा ज्ञेयाः । तत्रापि च मागणा अनेकाः स्वस्थान परस्थानयोः ॥ 1397 ॥ 3 कतिविधा भगवन् ? पर्यवाः प्रज्ञप्ताः । गौतम ! द्विविधा प्रज्ञप्ताः, तद्यथा-जीवपर्यवाश्च, अजीवपर्यवाश्च । जीवपर्यवा भगवन् ! कि संख्ययाः, असंख्येयाः, अनन्ताः । गौतम ! नो संख्ययाः, नो असंख्येयाः, अनन्ताः । एवमजीवपर्यवा अध्यनन्ताः । 596 ॥ For on Present Page #199 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 597 ॥ वैत्तीए अक्खेण व करंगुलाईण वा विदव्वेणं । अक्खेहि य दव्वेहिं अहिगरणे कप्प-कप्पेहिं ॥ 1398 ॥ खटिकाचूर्णनिर्मितया वाऽक्षर-पदादिकं लिखित्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, भङ्गकचारणादिषु च योऽक्षेण क्रियते सोऽपि तथैव । 'करंगुलाईण वा वि त्ति' योऽपि वा प्राकृतत्वेन विभक्तिव्यत्ययात् कराङ्गुल्यादिना इस्ताङ्गुल्यादिद्रव्येण किंचिद् दर्शयद्भिरनुयोगः क्रियते सोऽपि द्रव्येणानुयोगो भण्यते । बहुभिश्वाक्षर्भङ्गकचारणाद्यर्थ योऽनुयोगोऽसौ द्रव्यैरनुयोगः । अधिकरणे 8 चैकस्मिन् कल्पद्रव्य एककम्बलनिर्मितनिषद्यारूपे समुपविष्टो यदाऽनुयोगं करोति तदा द्रव्येऽनुयोगोऽसौ यदातु बहुकल्पमयनिषद्याद्रव्येषु तदा द्रव्येष्वनुयोग इति । तदेवं व्याख्यातः पडिधो द्रव्यानुयोगः ॥ 1398 ॥ अथ षड्वियक्षेत्रानुयोगव्याख्यामाह पइन्नत्तिजंबुदीवे खेत्तस्सेमाइ होइ अणुओगो । खेत्ताणं अणुओगो दीव-समुद्दाण पन्नत्ती ॥ 1399 ॥ क्षेत्रस्याऽनुयोगः क्षेत्रानुयोग एवमादिको भवति । कः?, इत्याह- 'पन्नत्तिजंबुदीचे त्ति' जम्बूद्वीपप्रज्ञप्तिरित्यर्थः, जम्बूद्वीपलक्षणैकक्षेत्रव्याख्यानरूपत्वात् तस्याः । बहूनां तु क्षेत्राणामनुयोगो द्वीप-सागरप्रज्ञप्तिर्भवति, बहूनां द्वीप-समुद्रक्षेत्राणां तत्र व्याख्यानादिति । तदेवं क्षेत्रस्य क्षेत्राणाममुयोगः' इत्युक्तम् । / 1399 / / अथ क्षेत्रेण क्षेत्रैरनुयोग इत्येतदाह जबूदीवपमाणं पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखेजा ॥ 1400 ॥ इह जम्बूद्वीपप्रमाणं प्रस्थकं पल्यं कृत्वा पुनः पुनस्तद्भरण-विरेचनक्रमेण यदा सर्वेऽपि मूक्ष्म-बादर-पृथ्वीकायिकजीवा मीयन्ते तदाऽसंख्येयलोकाकाशप्रदेशसंख्योपेता जम्बूद्वीपप्रमाणाः प्रस्था भवन्ति, इत्येष क्षेत्रेण जम्बूद्वीपरूपेणानुयोगोऽभिधीयत इति । क्षेत्र स्त्वनुयोगोऽयं द्रष्टव्यः, तद्यथा- बहुद्वीपप्रमाणं प्रस्थकं कृत्वाऽभीक्ष्णं तद्भरण-विरेचनक्रमेण समस्तपृथ्वीकायिकजीवा मीयमाना असंख्येयलोकाकाशप्रदेशराशिपरिमाणा बहुद्वीपमानप्रस्था भवन्ति । एतदसंख्येयकं पूर्वस्माल्लघुतरं द्रष्टव्यम् , प्रस्थस्येह बृहत्तरत्वात् । एष बहुद्वीपलक्षणैः क्षेत्ररनुयोग इति ॥ 1400 ॥ वाऽक्षेण वा कराडल्यादिनां वापि द्रव्येण । अझैश्च द्रव्यरधिकरणे कल्प-कल्पैः ॥ 1398 ॥ 2 जम्बूद्वीपप्रज्ञप्तिः क्षेत्रस्यैवमादिभवत्यनुयोगः । क्षेत्राणामनुयोगो द्वीप-समुद्राणां प्रज्ञप्तिः ॥ 1399 ॥ 3 घ.छ.ज. 'पसागरक्षे । जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ 140. ॥ ॥ 597 // Jan Education intem For Personal and ev e nty Page #200 -------------------------------------------------------------------------- ________________ RER विशेषा बृहद्वत्तिः । ॥ 598 ॥ अथ क्षेत्रे क्षेत्रेषु चानुयोगमाह- - 'खेत्तम्मि उ अणओगो तिरियं लोगम्मि जम्मि वा खेत्ते । अड्ढाइयदीवेसुं छलहवीसाए खेत्तेसुं ॥ 1401 ॥ क्षेत्रे पुनरयमनुयोगः, तयथा- तिर्यग्लोकक्षेत्रे योऽनुयोगः प्रवर्तते, यत्र वा ग्राम-नगरादौ, व्याख्यानसभादौ वा क्षेत्रे स्थितोऽनुयोगकर्ताऽनुयोगं करोति, एष क्षेत्रेऽनुयोगः क्षेत्रानुयोग उच्यते । क्षेत्रेष्वनुयोगः कः ?, इत्याह- योर्धतृतीयद्वीप-समुद्रान्तवतिक्षेत्रेषु प्रवर्तते, सार्धपञ्चविंशतिजनपदरूपेषु वाऽऽर्यक्षेत्रेष्विति । उक्तः षड्विधक्षेत्रानुयोगः ॥ 1401 ॥ अथ तावद्भेदमेव कालानुयोगमाह__ कोलस्स समयरूवण कालाण तदाइ जाव स्व्व्द्धा। कालेणानिलावहारो कालेहि उ सेसकायाणं ॥ 1402 ॥ कालस्यानुयोगः कः ?, इत्याह- 'समयरूवण त्ति' उत्पलपत्रशतभेद-पट-शाटिकापाटनादिदृष्टान्तैः समयस्य प्ररूपणेत्यर्थः । कालानां त्वनुयोगः 'तदाइ जाव सम्बद्ध ति समयमादौ कृत्वा यावत् सर्वाद्धायाः प्ररूपणेत्यर्थः । कालेनाऽनुयोगोऽनिलापहारः । इदमुक्तं भवति- 'बादरपर्याप्तवायुकायिका वैक्रियशरीरे वर्तमाना अद्धापल्योपमस्यासंख्येयभागेनापहियन्त इत्येवं या प्ररूपणा स कालेनानुयोगः' इत्येवं कोट्याचार्यटोकायां विवृतम् । अन्यत्र त्वनुयोगद्वारादिषु वैक्रियशरीरिणो वायवः क्षेत्रपल्योपमासंख्येयभागप्रदेशपरिमाणा दृश्यन्ते । तत्वं तु केवलिनो विदन्ति । शेषाणां तु पृथिव्यादिकायानां यथासंभवं कालैरनुयोगः, तद्यथा- 'पैजत्तबायरानलासंखया होति आवलियवग्गा' इति, आवलिकायां यावन्तः समयास्तेषां वर्गः क्रियते, तथाविधेषु चासंख्यातेषु वर्गेषु यावन्तः समयास्तत्प्रमाणा बादरपर्याप्ततेजःकायिका भवन्ति । तथा, प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्य-'वसर्पिणीभिरपहियन्ते । एवं पृथिव्यादिष्वपि यथासंभवं वाच्यमिति ॥ 1402 ॥ अथ काले कालेषु चानुयोगमाहकओण्लम्मि बीयपोरिसि समासु तिसु दोसु वा वि कालेसु । पवयणस्सेगवयाइवयणाणं सोलसण्हं तु॥1403॥ , क्षेत्रे त्वनुयोगस्तिर्यग्लोके यस्मिन् वा क्षेत्रे । अर्धतृतीयद्वीपेष्वधषविशेषु क्षेत्रेषु ॥ 14 ॥ 2 कालस्य समयरूपणा कालानां तदादि यावत् सर्वादा । कालेनानिलापहारः कालैस्तु शेषकायाणाम् ॥ 1402 ॥ 3 पर्याप्तबादरानलासंख्येयका भवन्त्यावलिकावर्गाः । * काले द्वितीयपौरुष्यां समासु तिमषु द्वयोवापि कालयोः । वचनस्यैकवचनादिवचनानां षोडशानां tu ॥ 14.3 ॥ ER598 // For Peso Use Only Page #201 -------------------------------------------------------------------------- ________________ saTaTa विशेषा ॥ 599 ॥ ___ प्रथमपौरुष्यां किल सूत्रमध्येतव्यम् , द्वितीयपौरुष्यां तु तस्यानुयोगः प्रवर्तते । अत इह कालस्य प्राधान्येन विवक्षणात् काले द्वितीयपौरुषीलक्षणेऽनुयोगः कालानुयोग इत्युच्यते । तथा, अवसर्पिण्या सुषमदुःपमा-दुःषमसुषमा-दुःपमारूपासु तिमषु 'समासु त्ति' अर- बत्तिः । केषु अनुयोगः प्रवर्तते, नान्यत्र । उत्सर्पिण्यां तु दुःषमसुषमा-सुषमदुःषमारूपयोः समयोद्वेयोररकयोरनुयोगः प्रवर्तते, नान्यत्र । अयं च कालेष्वनुयोगः कालानुयोगोऽभिधीयते । तदेवं भणितः षड्विधकालानुयोगोऽपि । अथ वचनानुयोगमाह- 'वयणस्सेत्यादि' इत्थंभूतमेकवचनं भवति, एवंभूतं वा द्विवचनम् , ईदृशं वा बहुवचनम् , एवंखरूप एकवचनाद्यन्यतरवचनस्य योऽनुयोगः, अयं वचनस्यानुयोग उच्यते । वचनानां त्वनुयोगः षोडशवचनानुयोगः । कानि पुनस्तानि षोडश वचनानि । उच्यते ऽलिंगतियं वयणतियं कालतियं तह परुक्ख-पच्चक्खं । उवणय-'वयणचउद्धा अज्झत्तं होइ सोलसमं ॥ 1 ॥ ' __एषाऽपि गाथा विनेयानुग्रहार्थं व्याख्यानते- इयं स्त्री, अयं पुरुषः, इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानि लिङ्गत्रिकमुच्यते । एकः, द्वौ, बहव इत्येकत्वाद्यभिधायकशब्दत्रयं वचनत्रयमभिधीयते । अकरोत् , करोति, करिष्यतीति भूतादिकालत्रयप्रतिपादकं वचनं कालत्रिकं कालप्रतिपादकवचनत्रयमित्यर्थः । तथा, 'स' इति परोक्षार्थनिर्देशः परोक्षवचनम् । 'अयम्' इति प्रत्यक्षनिर्देशः प्रत्यक्षवचनम् । उपनयः स्तुतिः । अपनयस्तु निन्दा, तयोर्वचनं चतुर्धा, तद्यथा- 'रूपवती स्त्री' इत्युपनयवचनम्, 'कुरूपा स्त्री' इत्यपनयवचनम् । 'रूपवती स्त्री, किन्तु कुशीला' इत्युपनया-उपनयवचनमिति । 'कुरूपा स्त्री, किन्तु सुशीला' इत्यपनयो-पनयवचनमिति । यत्रान्यच्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यद् विभणिपुरपि सहसा यञ्चेतसि तदेव वक्ति, तत् षोडशमध्यात्मवचनमिति । / एतत् षोडशवचनव्याख्यानं वचनानामनुयोगः । अत्र प्रथमैकवचनादीनामेकविंशतिवचनानां व्याख्या वचनानामनुयोग इत्यपि द्रष्टव्यमिति । तदेवं वचनस्य वचनानामित्युक्तम् ॥ 1403 ॥ अथ वचनेन वचनैर्वचनेऽनुयोगः, इत्येतदाह वैयणेणायरियाई एक्केणत्तो बहुहिं वयणेहिं । वयणे खओवसमिए वयणेसु उ नत्थि अन्नुओगो॥ 1404 ॥ वचनेनानुयोगो यथा- कश्चिदाचार्यादिः साध्वादिना सकृदेकेनापि वचनेनाऽभ्यर्थितोऽनुयोगं करोति । वचनैस्त्वनुयोगः 599 ॥ , लिङ्गत्रिक वचनत्रिक तथा परोक्ष-प्रत्यक्षे । उपनया-पनययोश्चतुर्धाऽध्यात्म भवति षोडशम् ॥ 1 ॥ 2 वचनेनाचार्यादिरेकेनोक्तो बहुभिर्वचनैः । वचने क्षायोपशमिके, बचनेषु तु नास्वनुयोगः ॥ 1404 / / Jan Education Inter For Personal and Private Use Only www.jaineitrary.ary Page #202 -------------------------------------------------------------------------- ________________ nihaagh // 600 // यदा स एवाऽसकृद् बहुभिर्वचनैरभ्यर्थितस्तं करोति । क्षायोपशमिके वचने स्थितस्यानुयोगो वचनेऽनुयोगः । वचनेषु पुनर्नास्त्यनुयोगः, वचनस्य क्षायोपशमिकत्वेनानेकत्वासंभवात् । अन्ये तु मन्यन्ते- व्यक्तिविवक्षया येष्वेव क्षायोपशमिकेषु बहुषु वचनेष्वनुयोगः, इत्यप्यविरुद्धमेवेति । तदेवं पञ्चविधः, षड्विधो वा निर्दिष्टो वचनानुयोगोऽपि ॥ 1404 ॥ अर्थतावद्भेदमेव भावानुयोगमाह भावस्सेगयरस्स उ अणुओगो जो जहिडिओ भावो। दोमाइसंनिगासे अणुओगो होइ भावाणं ॥ 1405 ॥ औदयिकादिभावानामेकतरस्य व्याख्यानं यो यथावस्थितो भावस्तथैव प्ररूपणं भावस्यानुयोग इति सोपस्कारस्तात्पर्यार्थः । तेषामेवौदयिकादिभावानां द्वयादिसंनिकाशे द्वयादिसंयोगे यद् व्याख्यानं स भावानामनुयोगः । तदेवं भावस्य भावानां वाऽनुयोग इत्युक्तम् ॥ 1405 ॥ अथ भावेन भावैर्भावे भावेषु वानुयोग इत्येतद् विवरीपुराहभावेण संगहाईण ण्णयरणं दुगाइभावेहिं । भावे खओवसमिए भविसु य नत्थि अणुओगो ॥ 1406 ॥ अहवा आयाराइसु भावेसु वि एस होइ अणुओगो । सामित्तं आसज्ज व परिणामेसुं बहुविहेसुं ॥ 1407 ॥ . संग्रहादीनां पञ्चानामध्यवसायानामन्यतरेण चित्ताध्यवसायेन योऽनुयोगः क्रियते स भावेनानुयोगः । ते चामी पञ्चाभिप्रायाः, यदाह स्थानाङ्गे- " पंचहि ठाणेहिं सुयं वाएजा, तं जहा-संगहटाए, उवग्गहटाए, निजरद्वाए, सुयपजवजाएणं, अव्वोच्छित्तीए"| अयमर्थः- कथं नु नामैते शिष्याः सूत्रार्थसंग्राहकाः संपत्स्यन्ते ? / तथा, कथं नु नाम गीतार्था भूत्वाऽमी वस्त्राद्युत्पादनेन गच्छरोप ग्रहकरा भविष्यन्ति ?, ममाप्येतां वाचयतः कर्मनिर्जरा भविष्यति । तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिं यास्यक्ति , भावस्यैकतरस्य त्वनुयोगो यो यथावस्थितो भाव्ः। द्वयादिसंनिकाशेऽनुयोगो भवति भावानाम् ॥ 1405 ॥ 2 भावेन संग्रहादीनामन्यतरेण, व्यादिभावैः । भावे क्षायोपशमिके भावेषु च नास्त्यनुयोगः ॥ 1406 ॥ अथवाऽऽचारादिषु भावेष्वप्येष भवस्यनुयोगः । स्वामित्वमासाथ वा परिणामेषु बहुविधेषु ॥ 1407 ॥ 6 पञ्चभिः स्थानैः श्रुतं वाचयेत् , तद्यथा-संग्रहार्थतया, उपग्रहार्थतया, निर्जरार्थतया, श्रुतपर्यवजातेन, अब्यवच्छित्त्या । 4600 JanEditional