________________
विशेषा.
॥४३७||
तृतीययापि मातृशिक्षितया दुहित्रा तथैव प्रहतः स्वभर्ता । केवलमेतेनोच्छलदतुच्छकोपेन 'नूनमकुलीना त्वम् , येनैवं विशिष्टजनानुचितं विचेष्टसे' इत्याद्यभिधाय गाढं कुट्टायित्वा निष्कासिता गृहात् । तया च गत्वा सर्व मात्रे निवेदितम् । ततस्तया विज्ञातजामातृस्वभावया | तत्समीपं गत्वा 'वत्स ! कुलस्थितिरियमस्माकं यदुत-प्रथमसमागमे वध्वा वरस्येत्थं विधातव्यम्' इत्यादि किश्चिदभिधाय कथमप्युपनीताऽसौ । दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्ततया समाराधनीयः । इति ब्राह्मणीदृष्टान्तः।
अथ गणिकादृष्टान्त उच्यते- एकस्मिन् नगरे चतुःषष्टिविज्ञानसहिता देवदत्ताभिधाना रूपादिगुणवती वेश्या परिवसति । तया च भुजङ्गजनाभिप्रायपरिज्ञानार्थ स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयो रतिभवनभित्तिषु चित्रकर्मणि लेखिताः। तत्र यः कश्चिद् राजपुत्रादिरागच्छति, स यत्र यत्र कृताभ्यासस्तत् तदेव चित्रलिखितं दृष्ट्वाऽत्यर्थं प्रशंसति । ततोऽसौ विलासिनी। राजपुत्रादीनामन्यतरत्वेन निश्चित्य यथौचित्येनोपचरति । आनुकूल्येनोपचरिताश्च राजपुत्रादयस्तस्यै प्रचुरमर्थजातं प्रयच्छन्ति । इति गणिकादृष्टान्तः।
अथामात्यदृष्टान्तोऽभिधीयते- एकस्मिन् नगरे कश्चिद् राजाऽमात्येन सहाऽश्ववाहनिकायां निर्गतः। तत्र च पथि गच्छता राजतुरङ्गमेन कचित् खिलप्रदेशे प्रस्रवणमकारि । तच्च तत्पदेशपृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत् । चिरावस्थायिजल: शोभनोऽत्र प्रदेशे तडागो भवतीति विचिन्तयंश्चिरमवलोकितवास्तदिति । ततश्चेङ्गिताकारकुशलतया विदिततदभिप्रायेणाऽमात्येन राजादेशमन्तरेणापि खानितं तत्र प्रदेशे महत् सरः । तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः । अन्यदा च तेनैव प्रदेशेन गच्छता भूपालेन दृष्टम्, पृष्टं च- अहो ! मानससरोवरवद् रमणीयं केनेदं खानितं सरः । अमात्यो जगाद-देव! भवद्भिरेव । राजा सविस्मयं प्राह, कथं कश्च कदा मयैतत्कारणाय निरूपितः? इति । ततः सचिवो यथावृत्तं सर्वमपि कथितवान् । 'अहो! परचित्तोपलक्षकत्वममात्यस्य' इति विचिन्त्य परितुष्टो राजा तस्य वृत्तिवर्धनादिना प्रसादं चकार । तदेवमादिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः स्वयमभ्यूह्य इति ॥९२८॥
अथ प्रशस्तभावोपक्रममाह
सीसो गुरुणो भावं जमुवक्कमए सुयं पसत्थमणो । सहियत्थं, स पसत्थो इह भावोवक्कमोऽहिगओ ॥९२९॥ १ क, ग. 'वं शि' । २ क. न. ग. 'महास' । ३ शिष्यो गुरोर्भावं यदुपनमते श्रुतं प्रशस्तमनाः । स्वहितार्थ, स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ ९२९ ॥
॥४३७॥
Jan Education Inter
For Personal and Private Use Only
AAMwww.jaineltrary.org