SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ का विशेषा० बृहद्धत्तिः । ॥४३८॥ इह यच्छिष्यः स्वहितार्थ श्रुताध्ययनादिहेतोः प्रशस्तमनाः शुभहेतुत्वात् श्रुतं गुरुभावमुपक्रामति- इङ्गिताकारादिना जानाति, स मोक्षफलत्वात् प्रशस्तभावोपक्रमः । तेनैव चेहाधिकारः, मोक्षार्थत्वादेव सर्वस्याऽस्य प्रारम्भस्येति ॥ ९२९ ।। अत्र परः प्राह को वक्खाणावसरे गुरुचित्तोवकमाहिगारोऽयं ? । भण्णइ वक्खाणंगं गुरुचित्तोवक्कमो पढमं ॥ ९३० ॥ नन्वावश्यकस्यानुयोगो व्याख्यानमिह प्रक्रान्तम् , ततस्तदवसरे प्रस्तुते कोऽयमप्रस्तुतेन गुरुचित्तोपक्रमेणाधिकारः । अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् , यद् व्याख्यानमिह प्रस्तुतं भवता गीयते, तद् गुरुचित्तायत्तमेव । ततश्च गुरुचित्तोपक्रमः प्रथममेव व्याख्यानस्याङ्गं कारणम् , कारणमन्तरेण च कार्यस्याभावात् तस्मिन् प्रकृते तत्कारणस्याधिकाराभिधानं न किश्चिदप्रस्तुतमिति ॥ ९३०॥ न केवलं गुरुचित्तोपक्रमः प्रथमं व्याख्यानम् , किन्तु यानि कानिचित् सामान्येन शास्त्राापक्रम-पुस्तको-पाश्रया-ऽऽहार-वस्त्रपात्र-सहायादीनि व्याख्यानाङ्गानि, तानि सर्वाण्यपि गुरुचित्तायत्तानि यतो वर्तन्ते, तस्माद् यथा गुरुचित्तं सुप्रसन्नं भवति, तथा कार्यम् , इति दर्शयन्नाह गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाई । तो जेण सुप्पसन्नं होइ तयं तं तहा कजं ॥ ९३१॥ गताथैव, नवरं गुरुचित्तं च तदा सुप्रसन्नं भवति, यदेङ्गिताकाराद्यभिज्ञः शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते । अतो न गुरुचित्तोपक्रमोऽत्राऽप्रस्तुत इति भावः ॥ ९३१ ॥ गुरुचित्तप्रसादनोपायानेवाह जो जेण पगारेणं तुस्सइ करण-विणया-ऽणुवत्तीहिं । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥९३२॥ १ को व्याख्यानावसरे गुरुचित्तोपक्रमाधिकारोऽयम् ? । भव्यते व्याख्यानाझं गुरुचित्तोपक्रमः प्रथमम् ॥ ९३०॥ २ गुरुचित्तायसानि व्याख्यानाङ्गानि येन सर्वाणि । ततो येन सुप्रसन्नं भवति तत् तत् तथा कार्यम् ॥ ९३१ ॥ यो येन प्रकारेण तुष्यत्ति करण-विनया-ऽनुवृत्तिभिः । आराधनाया मार्गः स एवाऽण्याहतस्तस्य ॥ ९३२ ॥ ॥४३८॥ Real For Personal and Private Use Only www.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy