________________
विशेषा०
दू
॥४९॥
Sekcients SKTOTTAREETTEN
इति तेषामपि नमस्कारः। अथ सामान्यन शेषाचार्यो-पाध्यायनमस्कृतौ हेतुमाह- 'जहेत्यादि' यथा मूलश्रुतस्य द्वादशाङ्गीसंबन्धिनो ऽर्थस्य मूत्रस्य च प्रभवा हेतवो यथासंख्यं जिना गणधराश्च पूज्याः; तथा यैरिदं तयोर्द्वादशाङ्गीसंबन्धिसूत्रार्थयोरुभयमियती कालकलां यावदानीतम् , तेषां शेषाचार्यरूपगणधरो-पाध्यायानां वंशः कथं न पूज्यः ?- अपितु पूज्य एवेति ।
किञ्च, 'जिणेत्यादि । अथ विशेषतो गणधराणाम् , उपाध्यायानांच नमस्कृतौ हेतुमाह-'सीसेत्यादि' यथा गणाधिपा गौतमादयः, A गणधरास्तु जम्बूस्वाम्यादयः शेषाचार्यास्तदर्थस्य द्वादशाङ्गार्थस्य वक्तारो व्याख्यातारः सन्तः शिष्यवर्गस्य हिताः, तद्धितत्वाच्च नमस्क्रियन्ते तथा तत्सूत्रस्य वक्तारः पाठयितारः सन्त उपाध्याया अपि शिष्यहिता एव । वंशश्च तेषामेवोपाध्यायानां परम्परकः पारम्पर्यव्यवस्थितः समूहः, अतः शिष्यहेतुत्वात् सोऽपि नमस्क्रियते । शेष सुबोधमिति ॥ १०६३ ॥१०६४ ॥१०६५-१०६८॥
नन्वेषां तीर्थकर-गणधराणां नमस्कारं कृत्वा ततः किं कर्तव्यम् ?, इत्याह
'ते वंदिऊण सिरसा अत्थपुहत्तस्स तेहिं कहियस्स । सुयनाणस्स भगवओ निज्जुत्तिं कित्तयिस्सामि ॥१०६९॥ __ तान् पूर्वोक्तांस्तीर्थकरादीन् शिरसा, उपलक्षणत्वाद् मनः-कायाभ्यां च वन्दित्वा तैरेव कथितस्य प्ररूपितस्य, अर्थात् कथश्चिद्भिन्नत्वात् सूत्रं पृथगुच्यते, प्राकृतत्वाच्च पृथगेव च पृथक्त्वम् , अर्थस्तु सूत्राभिधेयः प्रतीत एव, अर्थश्च पृथक्त्वं चार्थपृथक्त्वमिति समाहारद्वन्द्वः, तस्याऽर्थपृथक्त्वस्य सूत्रार्थोभयरूपस्य श्रुतज्ञानस्य भगवतः, सूत्रार्थयोः परस्परं निर्योजन संबन्धन नियुक्तिस्तां कीर्तयिष्यामि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १०६९ ॥ विस्तरार्थं तु भाष्यकार: पाह
ते तिर्थयराईएऽभिवन्दिउं सुकयमङ्गलायारो । निविग्घमओ वोच्छं पगयमुवग्घायनिज्जुत्तिं ॥१०७०॥ पाठसिद्धा ॥१०७०॥
अंत्यो सुयस्स विसओ तत्तो भिन्नं सुयं पुहत्तं ति। उभयमिदं सुयनाणं नियोजणं तेसिं निज्जुत्ती ॥१०७१॥
प
, तान् वन्दित्वा शिरसाऽर्थ-पृथक्त्वस्य तैः कथितस्य । श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामि ॥ १०६९ ॥ २ क. ग. 'नियोज' । ३ तांस्तीर्थकरादीनभिवन्ध सुकृतमङ्गलाचारः । निर्विनमतो वक्ष्ये प्रकृतामुपोद्धातनियुक्तिम् ॥ १०७० ॥ ४ क. ग. 'त्वगरा' - ५ अर्थः श्रुतस्य विषषस्ततो भिन्नं श्रुतं पृथक्त्वमिति । उभयमिदं श्रुतज्ञानं नियोजनं तयोनियुक्तिः ॥ १०७१ ॥
४९शा
ERALAGEकएका
Jan Education Internatio
For Personal and Private Use Only
RDEdwww.jaineltrary.org