SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥ ४९० ॥ Jain Educationa Internation अनुत्तरज्ञान- दर्शनादिगुणानां गणं धारयन्तीति गणधरास्तानेकादशापि गौतमादीन् वन्दे । कथंभूतान् ?, इत्याह- प्रकर्षेण, मधानाः, आदौ वा वाचकाः प्रवाचकाः प्रवचनस्याऽऽगमस्य । एवं तावद् मूलगणधरवन्दनं कृतम् । तथा, सर्व निरवशेषं, गणधरा जम्बू-प्रभव-शय्यं भवादयः शेषा आचार्यास्तेषां परम्परया प्रवाहो वंशस्तम् । तथा, वाचका उपाध्यायास्तेषां वंशस्तम् । तथा, प्रवचनं चागमं वन्दे ।। इति नियुक्तिगाथार्थः ॥ १०६२ ।। अथ भाष्यम् – जो जहत्थवत्ता सुयवत्तारो तहा गणहरा वि । पुजा पवायगा पवयणस्स ते बारसंगस्स ॥ १०६३ || जहवा रायाणत्तं रायनिउत्तपणओ सुहं लहइ । तह जिणवरिंदविहियं गणहरपणओ सुहं लहइ ॥ १०६४ || जह मूलसुयपभवा पुज्जा जिण- गणहरा तहा जेहिं । तदुभयमाणीयमिदं तेसिं वंसो किह न पुज्जो १ ॥ १०६५ ॥ जिणगणहरुग्गयस्स वि सुयस्स को गहणधरणदाणाई । कुणमाणो जइ गणहरवायगवंसो न होज्जाहि ? ॥ १०६६ ॥ सीसहिया वत्तारो गणाहिवा गणहरा तयत्थस्स । सुत्तस्सोवज्झाया वंसो तेसिं परंपरओ ॥ १०६७ ॥ पगयं पहाणवयणं पत्रयणं बारसंग मिह तस्म । जइ वत्तारो पुज्जा तं पि विसेसेण तो पुज्जं ॥ १०६८ ॥ षडपि सुगमार्थाः, नवरं यथाऽर्थस्य वक्ता तीर्थकरः पूज्यः, तथा गणधरा अपि गौतमादयः पूज्याः, यतस्तेऽपि प्रवचनस्य द्वादशाङ्गस्य सूत्रतः प्रवाचका एव; इति तेषामपि नमस्कारः कृतः । अथवा, यथा राज्ञा पृथवीपतिनाऽऽज्ञांतं तदाज्ञापितमथादिकं राजनियुक्तानाममात्यादीनां प्रणतः सुखेनैव लभते, तथा प्रणतिप्रसन्नैर्जिन वरेन्द्रैर्विहितं विस्तीर्ण मङ्गलादिकं गणधरणतः सुखेनैव लभते, १ पूज्यो यथाऽर्थवक्ता श्रुतवतारस्तथा गणधरा अपि । पूज्याः प्रवाचकाः प्रवचनस्य ते द्वादशाङ्गस्य ॥ १०६३ ॥ यथा वा राज्ञाज्ञातं राजनियुक्तप्रणतः सुखं लभते । तथा जिनवरेन्द्रविहितं गणधरप्रणतः सुखं लभते ॥ १०६४ ॥ यथा मूलश्रुतप्रभवाः पूज्या जिन-गणधरास्तथा यैः । तदुभयमानीतमिदं तेषां वंशः कथं न पूज्यः ? ॥ १०६५ ॥ जन-गणधरोद्गतस्यापि श्रुतस्य को ग्रहण धरण- दानादि । कुर्वन् यदि गणधर वाचकवंशो न भवेत् ? ॥ १०६६ ॥ शिष्यहिता वक्तारो गणाधिपा गणधरास्तदर्थस्य । सूत्रस्योपाध्याया वंशस्तेषां परम्परकः ॥ १०६७ ॥ प्रकृतं प्रधानवचनं प्रवचनं द्वादशाङ्गमिह तस्य । यदि वक्तारः पूज्यास्तदपि विशेषेण ततः पूज्यम् ॥ १०६८ ॥ २क. ग. 'तं दापि For Personal and Private Use Only बृहद्वृचिः। ॥४९०॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy