SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सटट विशेषा ॥५९९॥ ___ प्रथमपौरुष्यां किल सूत्रमध्येतव्यम् , द्वितीयपौरुष्यां तु तस्यानुयोगः प्रवर्तते । अत इह कालस्य प्राधान्येन विवक्षणात् काले द्वितीयपौरुषीलक्षणेऽनुयोगः कालानुयोग इत्युच्यते । तथा, अवसर्पिण्या सुषमदुःपमा-दुःषमसुषमा-दुःपमारूपासु तिमषु 'समासु त्ति' अर- बत्तिः । केषु अनुयोगः प्रवर्तते, नान्यत्र । उत्सर्पिण्यां तु दुःषमसुषमा-सुषमदुःषमारूपयोः समयोद्वेयोररकयोरनुयोगः प्रवर्तते, नान्यत्र । अयं च कालेष्वनुयोगः कालानुयोगोऽभिधीयते । तदेवं भणितः षड्विधकालानुयोगोऽपि । अथ वचनानुयोगमाह- 'वयणस्सेत्यादि' इत्थंभूतमेकवचनं भवति, एवंभूतं वा द्विवचनम् , ईदृशं वा बहुवचनम् , एवंखरूप एकवचनाद्यन्यतरवचनस्य योऽनुयोगः, अयं वचनस्यानुयोग उच्यते । वचनानां त्वनुयोगः षोडशवचनानुयोगः । कानि पुनस्तानि षोडश वचनानि । उच्यते 'लिंगतियं वयणतियं कालतियं तह परुक्ख-पच्चक्खं । उवणय-ऽवयणचउद्धा अज्झत्तं होइ सोलसमं ॥१॥' __एषाऽपि गाथा विनेयानुग्रहार्थं व्याख्यानते- इयं स्त्री, अयं पुरुषः, इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानि लिङ्गत्रिकमुच्यते । एकः, द्वौ, बहव इत्येकत्वाद्यभिधायकशब्दत्रयं वचनत्रयमभिधीयते । अकरोत् , करोति, करिष्यतीति भूतादिकालत्रयप्रतिपादकं वचनं कालत्रिकं कालप्रतिपादकवचनत्रयमित्यर्थः । तथा, 'स' इति परोक्षार्थनिर्देशः परोक्षवचनम् । 'अयम्' इति प्रत्यक्षनिर्देशः प्रत्यक्षवचनम् । उपनयः स्तुतिः । अपनयस्तु निन्दा, तयोर्वचनं चतुर्धा, तद्यथा- 'रूपवती स्त्री' इत्युपनयवचनम्, 'कुरूपा स्त्री' इत्यपनयवचनम् । 'रूपवती स्त्री, किन्तु कुशीला' इत्युपनया-उपनयवचनमिति । 'कुरूपा स्त्री, किन्तु सुशीला' इत्यपनयो-पनयवचनमिति । यत्रान्यच्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यद् विभणिपुरपि सहसा यञ्चेतसि तदेव वक्ति, तत् षोडशमध्यात्मवचनमिति ।। एतत् षोडशवचनव्याख्यानं वचनानामनुयोगः । अत्र प्रथमैकवचनादीनामेकविंशतिवचनानां व्याख्या वचनानामनुयोग इत्यपि द्रष्टव्यमिति । तदेवं वचनस्य वचनानामित्युक्तम् ॥ १४०३ ॥ अथ वचनेन वचनैर्वचनेऽनुयोगः, इत्येतदाह वैयणेणायरियाई एक्केणत्तो बहुहिं वयणेहिं । वयणे खओवसमिए वयणेसु उ नत्थि अणुओगो॥ १४०४॥ वचनेनानुयोगो यथा- कश्चिदाचार्यादिः साध्वादिना सकृदेकेनापि वचनेनाऽभ्यर्थितोऽनुयोगं करोति । वचनैस्त्वनुयोगः ५९९॥ , लिङ्गत्रिक वचनत्रिक तथा परोक्ष-प्रत्यक्षे । उपनया-पनययोश्चतुर्धाऽध्यात्म भवति षोडशम् ॥ १॥ २ वचनेनाचार्यादिरेकेनोक्तो बहुभिर्वचनैः । वचने क्षायोपशमिके, बचनेषु तु नास्वनुयोगः ॥ १४०४।। Jan Education Inter For Personal and Private Use Only www.jaineitrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy